समाचारं

नवीनतमवार्ता अत्र अस्ति : राष्ट्रियविकाससुधारआयोगः अन्ये च त्रयः विभागाः संयुक्तरूपेण "द्वयोः नवीननीतियोः" चर्चां कर्तुं वदन्ति!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता दु युमेङ्ग

२३ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन बृहत्-परिमाणस्य उपकरण-अद्यतनस्य तथा उपभोक्तृवस्तूनाम् व्यापारस्य (अतः परं "द्वौ नवीनौ" इति उच्यते) नीतीनां समग्रप्रगतेः प्रभावशीलतायाश्च परिचयं कर्तुं विशेषं पत्रकारसम्मेलनं कृतम् पार्टी नेतृत्वसमूहस्य सदस्यः तथा राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन्, वित्तमन्त्रालयस्य आर्थिकनिर्माणविभागस्य उपनिदेशकः झाओ चाङ्गशेङ्गः, जनबैङ्कस्य ऋणबाजारविभागस्य निदेशकः पेङ्गलिफङ्गः च of china, "द्वौ नूतनौ" कार्यस्य परिचयार्थं सभायां उपस्थितः अभवत् तथा च संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।

प्रथमे ८ मासेषु उपकरणानां साधनानां च क्रयणे निवेशः
कुलनिवेशवृद्धौ योगदानस्य दरः ६४.२% यावत् अभवत् ।

अस्मिन् वर्षे मार्चमासे राज्यपरिषद् "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीकरणस्य, व्यापारस्य च प्रवर्धनार्थं कार्ययोजना" जारीकृतवती तथा च "द्वौ नवीनौ" कार्यस्य व्यापकव्यवस्थां कृतवती जुलाईमासे राष्ट्रियविकाससुधारआयोगेन च वित्तमन्त्रालयेन संयुक्तरूपेण "बृहत्-परिमाणस्य उपकरणानां समर्थनं सुदृढीकरणस्य विषये "उपकरणानाम् अद्यतनीकरणाय, पुरातन-उपभोक्तृ-वस्तूनाम् नूतनेन प्रतिस्थापनस्य च अनेकाः उपायाः" जारीकृताः, तथा च "द्वौ नवीन" कार्यस्य समर्थनं सुदृढं कर्तुं नीति-उपायानां श्रृङ्खलां प्रस्तावितवन्तः

झाओ चेन्क्सिन् इत्यस्य मते विगतमासद्वये "द्वौ नवीनौ" कार्यस्य प्रगतिः "त्रयः व्यापकाः" इति सारांशतः वक्तुं शक्यते । प्रथमं समर्थनविवरणं पूर्णतया परिचयः भवति । द्वितीयं, राष्ट्रियऋणनिधिः पूर्णतया मुक्तः अभवत् । तृतीयम्, समर्थननीतयः पूर्णतया प्रारब्धाः भवन्ति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन "द्वयोः नूतनयोः" कार्ययोः क्रमेण स्पष्टं परिणामः प्राप्तः, अद्यापि ते "पञ्चशक्तिशालिनः" इति सारांशतः वक्तुं शक्यन्ते अर्थात् निवेशवृद्धिं प्रभावीरूपेण उत्तेजितवती, उपभोगक्षमताम् प्रभावीरूपेण मुक्तवती, औद्योगिकविकासस्य प्रभावीरूपेण प्रवर्धनं कृतवान्, हरितरूपान्तरणस्य प्रभावीरूपेण समर्थनं कृतवान् च।

उदाहरणार्थं, निवेशवृद्धिं उत्तेजितुं दृष्ट्या उपकरणाद्यतननीतिः अग्रे गच्छति, प्रभावीरूपेण व्यावसायिकसंस्थानां उत्साहं संयोजयति यत् उत्पादनं, ऊर्जा-उपभोगः, लिफ्ट् इत्यादीनां विविधप्रकारस्य उपकरणानां अद्यतनीकरणाय भवति प्रथमाष्टमासेषु उपकरणानां साधनानां च क्रयणे निवेशः १६.८% वर्धितः, एषा वृद्धिदरः सर्वेषां स्थिरसम्पत्तिनिवेशानां (कृषकान् विहाय) अपेक्षया १३.४ प्रतिशताङ्काधिका आसीत्, सर्वेषां निवेशानां वृद्धौ तस्य योगदानं च प्राप्तम् ६४.२%, पूर्वसप्तमासानां अपेक्षया ३.५ प्रतिशताङ्कानां वृद्धिः, यत् सूचयति यत् वर्धितायाः नीतेः कार्यान्वयनानन्तरं अगस्तमासे वर्धनप्रभावः अधिकः स्पष्टः आसीत् औद्योगिकविकासस्य प्रवर्धनस्य दृष्ट्या "द्वौ नवीनौ" कार्यं माङ्गलक्षतां निरन्तरं उत्तेजयति, तथा च प्रासंगिकनीतीनां प्रभावाः आपूर्तिक्षेत्रे प्रसारिताः सन्ति, येन उपकरणनिर्माणे, वाहननिर्माणे, गृहोपकरणे इत्यादिषु उद्योगेषु उत्पादनस्य तीव्रवृद्धिः प्रवर्धते परिवहनं संचारं च इत्यादीनां उपकरणनवीकरणस्य प्रमुखक्षेत्राणां उदाहरणरूपेण गृहीत्वा अगस्तमासे जहाजानां तथा तत्सम्बद्धानां उपकरणानां, नगरीयरेलपारगमनसाधनानाम्, संचारसाधनानाञ्च निर्माणोद्योगानाम् अतिरिक्तमूल्यं वर्षे २३%, १७.१%, १०.३% च वर्धितम् -क्रमशः गृहेषु धूपपात्रं, स्मार्टटीवी, गृहेषु रेफ्रिजरेटर्-आदि-उत्पादानाम् अपि उत्पादनेन द्रुतगतिना वृद्धिः अभवत् तस्मिन् एव काले अस्माभिः एतदपि ज्ञातव्यं यत् बहवः कम्पनयः "द्वयोः नूतनयोः" क्षेत्रयोः विकासस्य सम्भावनायाः विषये आशावादीः सन्ति तथा च उपकरणनिर्माणे, उपभोक्तृवस्तूनाम् उत्पादनम् इत्यादिषु क्षेत्रेषु निवेशः वर्धितः अस्ति। प्रथमाष्टमासेषु उपकरणनिर्माणे, उपभोक्तृवस्तूनाम् निर्माणे, कच्चामालनिर्माणे च निवेशः क्रमशः १०%, १४.९%, ९% च वर्धितः

उपकरणनवीकरणपरियोजनानां कृते हस्ताक्षरिता सञ्चितऋणराशिः २३० अरब युआन् अस्ति

उपकरणनवीकरणे उद्यमानाम् वित्तपोषणस्य आवश्यकताः मुख्यतया बैंकऋणेन पूर्यन्ते, चीनस्य जनबैङ्कः पुनः ऋणदाननीतिसाधनद्वारा समर्थनं प्रदाति अस्मिन् वर्षे एप्रिलमासे चीनस्य जनबैङ्कः राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च सह मिलित्वा वैज्ञानिकप्रौद्योगिकीनवीनीकरणाय प्रौद्योगिकीपरिवर्तनार्थं च पुनः ऋणं निर्मितवान् यस्य स्केलः ५०० अरब युआन्, १.७५% व्याजदरेण च अभवत् । . तेषु, स्टार्टअप-वृद्धि-चरणयोः प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां कृते "प्रथम-ऋणानां" समर्थनार्थं १०० अरब-युआन्-कोटा-व्यवस्था कृता भविष्यति प्रमुखक्षेत्रेषु अद्यतनं प्रौद्योगिकीपरिवर्तनं च परियोजनानि, तथा च लघुमध्यम-उद्यमैः घोषितानां प्रासंगिकपरियोजनानां समर्थनाय प्राथमिकता दीयते इति बोधः भविष्यति।

पेङ्ग लाइफङ्ग इत्यस्य मते नीतेः कार्यान्वयनात् आरभ्य प्रासंगिकविभागैः परियोजनाचयनस्य सावधानीपूर्वकं आयोजनं कृतम् अस्ति तथा च चीनस्य जनबैङ्कः अन्यविभागाः च विशेषस्थापनार्थं बैंकसंस्थानां मार्गदर्शनं कृतवन्तः कार्यतन्त्राणि, संसाधनसंरक्षणं सुदृढां कुर्वन्ति, तथा च डॉकिंगं समाप्तिं च त्वरितुं समायोजनं क्रियते तथा च परियोजनावित्तपोषणार्थं ऋणसमर्थनं बाजारोन्मुखसिद्धान्तानुसारं वर्धते। प्रासंगिककार्यं सकारात्मकं प्रगतिम् अकरोत् एकवर्षीयः एलपीआर-व्याजदरः (3.35%) 25 आधारबिन्दुभिः न्यूनः, यत् प्रमुखक्षेत्रेषु प्रौद्योगिकीरूपान्तरणस्य उपकरणानां अद्यतनपरियोजनानां च कार्यान्वयनस्य दृढतया समर्थनं करोति। आँकडानुसारं ७०% निधिः लघुमध्यम-उद्यमानां समर्थनं करोति ।

तस्मिन् एव काले चीनस्य जनबैङ्कः लघुमध्यम-उद्यम-वित्तपोषणस्य कृते उत्तमं वित्तीयवातावरणं निर्मातुं विज्ञान-प्रौद्योगिकी-वित्तं, हरित-वित्तं, समावेशी-वित्तं, अन्येषां सम्बद्धानां कार्याणां प्रचारं निरन्तरं कुर्वन् अस्ति अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां तथा समावेशी-लघु-सूक्ष्म-ऋणानां कृते वर्षे वर्षे क्रमशः २१%, १६% च वृद्धिः अभवत्, यत् एकस्मिन् एव काले विविधानि ऋणानि।

पेङ्ग लाइफङ्गः अवदत् यत् - "अग्रे चरणे चीनस्य जनबैङ्कः राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च सह कार्यं करिष्यति यत् बैंकसंस्थानां स्थानीयसरकारानाञ्च मार्गदर्शनं पर्यवेक्षणं च अधिकं वर्धयिष्यति, भूमौ, योजनां च शीघ्रं करिष्यति , ऋणपरियोजनानां कृते पर्यावरणसंरक्षणं, सुरक्षां अन्ये च अनुज्ञापत्राणि निजीउद्यमानां, लघुमध्यमआकारस्य उद्यमानाम्, कृषिसंस्थानां च अधिकानि परियोजनानि वैकल्पिकसूचौ समाविष्टानि भविष्यन्ति, वित्तपोषणप्रतिश्रुतिः वर्धिता, जोखिमक्षतिपूर्तिसमर्थनम् इत्यादयः उपायाः क्रियन्ते,। प्रौद्योगिकी-नवाचारस्य प्रौद्योगिकी-परिवर्तनस्य च पुनः ऋणस्य पूर्णतया उपयोगः भविष्यति, तथा च प्रमुखक्षेत्रेषु प्रौद्योगिकी-परिवर्तनस्य उपकरणानां च सशक्ततया समर्थनं भविष्यति, परियोजनायां वित्तीय ‘पञ्च प्रमुख-लेख’-नीति-व्यवस्थायां सुधारः भविष्यति, अनन्य-वित्तीय-उत्पादानाम् समृद्धिः भविष्यति लघु-मध्यम-उद्यमानां बहुमतस्य, तथा च लघु-मध्यम-उद्यमानां कृते वित्तीय-समर्थनस्य तीव्रतायां, कवरेजस्य, अनुकूलनक्षमतायां च निरन्तरं सुधारं कुर्वन्ति

“वास्तविकधन” नीतिः कार्यान्वितः भवतु, प्रारम्भिकं परिणामं प्राप्नुयात्

राजकोषीयकोषस्य गारण्टी तथा पर्यवेक्षणं "द्वौ नवीनौ" कार्यस्य प्रचारार्थं प्रमुखकडिः सन्ति तथा च "द्वौ नवीनौ" कार्यस्य क्रमबद्धप्रगतेः कृते महत्त्वपूर्णौ स्तः।

झाओ चेन्क्सिन् इत्यस्य मते उपकरणनवीकरणस्य दृष्ट्या राष्ट्रियविकाससुधारआयोगेन प्रासंगिकविभागैः सह मिलित्वा समर्थनपद्धतीनां अनुकूलनं कृतम्, अनुमोदनप्रक्रिया सरलीकृता, तथा च 1900 तमे वर्षे उपकरणनवीकरणक्षेत्रे 4,600 तः अधिकानां पात्रसाधननवीकरणपरियोजनानां परीक्षणं कृतम् "स्थानीयसमीक्षा तथा राष्ट्रियसमीक्षा" इत्यस्य सिद्धान्तानुसारं प्रासंगिकविनियमानाम् प्रक्रियाणां च अनुसारं परियोजनायाः कृते १५० अरब युआन् कोषबन्धननिधिः आवंटितः अस्ति उपभोक्तृवस्तूनाम् व्यापारस्य विषये राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च प्रत्येकस्य क्षेत्रस्य स्थायीजनसंख्या, क्षेत्रीयसकलघरेलुउत्पादः, कारसङ्ख्या च इत्यादीनां कारकानाम् आधारेण वित्तीयसमर्थनस्य परिमाणं यथोचितरूपेण निर्धारितम् अस्ति तथा गृहसाधनम्।उपभोक्तृवस्तूनाम् व्यापारे अगस्तमासस्य आरम्भे १५० अरब युआन् सर्वकारीयबन्धनवित्तपोषणं आरब्धम् अस्ति।

विशेषतया, झाओ चांगशेङ्ग इत्यनेन अग्रे उक्तं यत्, प्रथमं, अतिदीर्घकालीनविशेषसरकारीबन्धननिधिनां १५० अरब युआन् प्रत्यक्षतया स्थानीयसरकारेभ्यः बैचरूपेण व्यवस्थापितं भविष्यति। राष्ट्रियविकाससुधारआयोगेन नेतृत्वं कृत्वा प्रत्येकस्मिन् क्षेत्रे निवासीजनसंख्या, सकलराष्ट्रीयउत्पादः, वाहनस्य, गृहउपकरणस्य च स्वामित्वम् इत्यादीनां कारकानाम् आधारेण प्रत्येकस्य क्षेत्रस्य निधिपरिमाणं निर्धारितम्, वित्तमन्त्रालयेन च तत्क्षणमेव ९० अरब युआन् धनं आवंटितम् local governments at a ratio of 60%, and required all provinces to बजटनिधिं विभज्य समानस्तरस्य वा निम्नस्तरीयवित्तीयविभागेषु वा सम्बन्धितविभागेषु यथाशीघ्रं वितरितव्यं येन प्रभावीरूपेण सुनिश्चितं भवति यत् विभिन्नेषु प्रासंगिककार्यं आरभ्यते स्थानानि समये एव स्थापयन्ति। तस्मिन् एव काले वित्तमन्त्रालयः स्थानीयकार्यस्य प्रगतिम् निकटतया निरीक्षते, वास्तविकसमये निधिप्रयोगस्य प्रगतिम् गृह्णाति, स्थानीयकार्यस्य वास्तविकप्रगतेः आधारेण अवशिष्टं ६० अरब युआन् धनं शीघ्रमेव विमोचयति, येन प्रभावीरूपेण माङ्गं सुनिश्चितं भवति मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये उपभोक्तृवस्तूनाम् कृते व्यापार-अनुदान-निधिभ्यः।

द्वितीयं बृहत्-परिमाणेन उपकरण-नवीकरणाय विशेष-निधिं शीघ्रं विमोचयितुं भवति, राष्ट्रिय-विकास-सुधार-आयोगात् स्थानान्तरित-उपकरण-नवीकरण-परियोजनानां समर्थनार्थं अति-दीर्घकालीन-विशेष-सरकारी-बाण्ड्-निधि-सूचीं प्राप्त्वा वित्त-मन्त्रालयेन तत्क्षणमेव... budget release process, released relevant funds, and said local governments to सर्वेषु स्तरेषु वित्तीयविभागाः प्रासंगिकपरियोजनानां क्रमबद्धकार्यन्वयनं सुनिश्चित्य परियोजनाकार्यन्वयनप्रगतेः अनुसारं समये धनं आवंटयन्ति।

तृतीयं प्रथमं उपकरणनवीकरणऋणव्याजछूटनिधिं आवंटयितुं भवति। केन्द्रीयवित्तं कोषस्य आवेदनप्रक्रियायाः अनुकूलनं करोति तथा च प्रान्तीयवित्तं प्रति व्याजछूटनिधिं पूर्वं आवंटयति बङ्काः व्याजसङ्ग्रहे प्रत्यक्षतया व्याजं कटयन्ति, व्यावसायिकसंस्थाः च प्राधान्यं प्राप्नुवन्ति व्याजदराणि विना आवेदनं कृत्वा। वित्तमन्त्रालयेन उपकरणनवीकरणऋणानां कृते २० अरब युआन् व्याजछूटनिधिः व्यवस्थापितः अस्ति सम्प्रति उपकरणनवीनीकरणाय परिचालनसंस्थानां उत्साहं वर्धयितुं तथा च उपकरणनवीकरणाय प्रौद्योगिकीय च त्वरिततायै व्याजछूटनिधिषु ८ अरब युआन् प्रथमसमूहः आवंटितः अस्ति विकारः ।

झाओ चांगशेङ्गः स्पष्टतया अवदत् यत् "द्वयोः नवीनयोः" कार्ययोः समर्थनं तीव्रं कर्तुं बृहत् पूंजीनिवेशः भवति तथा च अनेके क्षेत्राणि सम्मिलिताः सन्ति, तथा च कोषस्य सुरक्षां सुनिश्चित्य निधिनिरीक्षणं निरन्तरं सुदृढं कर्तुं आवश्यकम् अस्ति अस्मिन् विषये वित्तमन्त्रालयेन राष्ट्रियेन सह सहकार्यं कृतम् अस्ति विकास-सुधार-आयोगः अन्यविभागाः च नीतयः निकटतया निरीक्षितुं नियमितं समयनिर्धारण-तन्त्रं स्थापयितुं प्रगतिम् कार्यान्वितुं, विभिन्नस्थानेषु परियोजना-निधि-प्रबन्धनस्य मुख्यदायित्वं समेकयितुं, तत्सह, धनस्य उपयोगाय "नकारात्मकसूचीं" स्पष्टीकर्तुं च , अपेक्षितं यत् प्रासंगिकधनस्य उपयोगः बजटस्य सन्तुलनार्थं, सरकारीऋणानां परिशोधनार्थं, अथवा निगमलेतानां बकाया, "त्रयः गारण्टी" व्ययस्य इत्यादीनां स्वच्छतायै न करणीयः, तथा च ऑनलाइननिरीक्षणं, अफलाइनसत्यापनम् इत्यादीनां विशिष्टपरिपाटानां माध्यमेन वयं निवारयिष्यामः धनस्य निपीडनं दुरुपयोगं च, येन "वास्तविकधन" नीतिः कार्यान्वितुं शक्यते, प्रारम्भिकफलं च प्राप्तुं शक्यते । अग्रिमे चरणे वित्तमन्त्रालयः प्रासंगिकविभागैः सह धनविनियोगस्य निकटतया निरीक्षणं करिष्यति, प्रासंगिकनीतीनां उपायानां च कार्यान्वयनं प्रवर्धयिष्यति, "नवद्वयं" कार्यं अधिकं परिणामं प्राप्नोति इति सुनिश्चितं करिष्यति।

चित्र |

उत्पादन |

समीक्षा | ज़ी रुओलिन्

सम्पादयतु | कैशान्दन

अन्तिम निर्णय | मा फंग्ये


प्रतिवेदन/प्रतिक्रिया