समाचारं

विद्यालयस्य आरम्भात् एकमासात् अपि न्यूनकालं यावत् बालकः संक्रमितः अभवत्! किम् एषः रोगः वसन्तकालस्य अपेक्षया शरदऋतौ अधिकः भवति ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदः प्रातः

केचन बालकाः जागरणमात्रेण आरभन्ते

"श्वासं, श्वासं, श्वासम्"।

नासिकास्रावनासिकासंकोचनेन सह

अवधानम्‌! कदाचित् शीतं न भवति

एलर्जी नासिकाशोथ

एलर्जी नासिकाशोथः एलर्जीकारकाणां सम्पर्कात् परं नासिकाप्रवाहः, नासिकासंकोचनं, श्वासः, नासिकाकण्डूः, कासः च भवन्ति

लक्षणं शीतस्य लक्षणैः सह किञ्चित् "सदृशं" भवति, परन्तु तेषां भेदः निम्नलिखितपक्षेषु कर्तुं शक्यते ।

शरदऋतौ दिवारात्रौ तापमानान्तरं बृहत् भवति, तापमानं द्रुतगत्या परिवर्तते, तापमानं च शीतलं उपयुक्तं च भवति, यत् ढालबीजाणुनां, धूलकणिकानां इत्यादीनां प्रजननार्थं "उष्णस्थानम्" भवति बालानाम् शरीरस्य नियमनकार्यं तुल्यकालिकरूपेण भवति दुर्बलाः, तेषां रोगप्रतिरोधकशक्तिः च सहजतया बाधिता भवति, अतः तेषां एलर्जी अधिका भवति । यदि भवतः बालकः सर्वदा शीतरोगेण रोगी भवति तर्हि भवता विचारः करणीयः यत् एतत् एलर्जी नासिकाशोथः अस्ति वा इति, आवश्यकतानुसारं परीक्षायै चिकित्सालयं गन्तव्यम् ।

उपरि उल्लिखितानां सामान्यलक्षणानाम् अतिरिक्तं एलर्जी नासिकाशोथस्य अपि केचन विशेषाः अभिव्यक्तयः सन्ति : १.

●एलर्जी सलामी सिण्ड्रोम : नासिका कण्डूयमानं निवारयितुं नासिकागुहां स्वच्छं कर्तुं बालकाः हस्ततलयोः अथवा अङ्गुलीभिः नासिकाम् ऊर्ध्वं मर्दयन्ति।

●एलर्जी शिकनानि : नासिकायां बहुधा ऊर्ध्वं मर्दनेन नासिकापृष्ठे त्वचायां क्षैतिजं शिकनानि भवन्ति।

●अन्धकारवृत्ताः : नासिकायां ग्रन्थिषु अवरुद्धत्वात् नासिकागुहाद्वारा रक्तप्रवाहः अवरुद्धः भवति, अधः पलकाः च दीर्घकालं यावत् संकुचिताः अन्धकारमयाः च भवन्ति

नासिकागुहा ऊर्ध्वश्वसनमार्गस्य द्वारं भवति तथा च बाह्यविषाणुजीवाणुना आक्रमणस्य विरुद्धं "प्रथमरक्षारेखा" भवति । यदि अचिकित्सितं भवति तर्हि एलर्जी नासिकाशोथः क्रमेण दुर्गतिम् अवाप्नोति, येन साइनसशोथः, गन्धस्य हानिः, कर्णशोथः, नासिकाशोथः इत्यादयः भवन्ति, गम्भीरेषु सति दम्मा अपि भवितुम् अर्हति एकदा बालस्य निदानं जातं चेत् सक्रियचिकित्सा आवश्यकी भवति ।

1. एंटीहिस्टामाइन

वैद्यस्य मार्गदर्शनेन लोराटाडिन् इत्यादीनां एंटीहिस्टामाइन्-उपचारानाम् सेवनेन नासिका-कण्डूः, नेत्र-कण्डूः, श्वासः इत्यादीनां एलर्जी-प्रतिक्रियाः निवारयितुं शक्यन्ते

2. नासिकागुहां प्रक्षाल्यताम्

नासिकासंकोचनं निवारयन्तु, नासिकागुहायां परागं, धूलादिकं एलर्जीकारकं स्रावं च स्वच्छं कुर्वन्तु, एलर्जी नासिकाशोथस्य लक्षणं न्यूनीकरोतु च

3. एलर्जीकारकाणां दूरं तिष्ठन्तु

गृहं प्रत्यागत्य शीघ्रमेव वस्त्राणि स्वच्छं कुर्वन्तु, हस्तमुखं, मुखं च प्रक्षालितुं ध्यानं दत्तुं च सर्वोत्तमम्;

4. स्वच्छतायां स्वच्छतायां च ध्यानं ददातु

शरदऋतौ धूलि-कणिकाः एलर्जी-रोगस्य प्रमुखं कारणं भवन्ति, यथा नियमितरूपेण शय्यायाः सफाई, वस्त्र-सोफानां, आलीशान-क्रीडा-सामग्रीणां च यथासम्भवं न्यूनं उपयोगः वा सम्यक् स्वच्छता वा

5. सद्जीवनाभ्यासान् निर्वाहयन्तु

बालकान् अधिकं व्यायामं कर्तुं आग्रहं कुर्वन्तु तथा च सन्तुलितं आहारं खादन्तु तथा च अधिकानि फलानि शाकानि च खादन्तु तथा च पर्याप्तं निद्रां सुनिश्चितं कुर्वन्तु;

स्रोतः : वुहान बालचिकित्सालये वुहान मातृबालस्वास्थ्यचिकित्सालये

(स्रोतः स्वस्थ हुबेई)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया