समाचारं

राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च २०२५ तः २०२६ पर्यन्तं गोधूमस्य न्यूनतमक्रयमूल्यं घोषितम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च २०२५ तः २०२६ पर्यन्तं गोधूमस्य न्यूनतमक्रयमूल्यस्य घोषणां कृत्वा सूचना जारीकृता। राज्यं प्रमुखेषु गोधूम-उत्पादकक्षेत्रेषु न्यूनतमक्रयमूल्यनीतिं निरन्तरं कार्यान्वयति, न्यूनतमक्रयमूल्यस्तरं च वर्षद्वयस्य नियतमूल्ये परिवर्तते धान्य-उत्पादनव्ययः, विपण्य-आपूर्ति-माङ्गं, आन्तरिक-विदेशीय-बाजार-मूल्यं, औद्योगिक-विकासम् इत्यादीनां कारकानाम् अवलोकनेन राज्यपरिषदः अनुमोदनेन २०२५ तमे वर्षे २०२६ तमे वर्षे च उत्पादितस्य गोधूमस्य (तृतीयश्रेणी) न्यूनतमं क्रयमूल्यं ११९ भवति yuan per 50 kilograms, यथा उत्पादनव्ययः इत्यादयः यदि प्रमुखाः परिवर्तनाः भवन्ति तर्हि प्रक्रियानुसारं अतिरिक्तसमायोजनं भविष्यति।
२०२५-२०२६ मध्ये गोधूमस्य न्यूनतमं क्रयमूल्यं घोषितम् (नीतिसूचना सह)
२०२५ तः २०२६ पर्यन्तं गोधूमस्य न्यूनतमक्रयमूल्यस्य घोषणाविषये राष्ट्रियविकाससुधारआयोगस्य अन्यविभागानाञ्च सूचना
विकास सुधार मूल्य [2024] सं 1405
विकास-सुधार-आयोगाः, वित्त-विभागाः (ब्यूरो), कृषि-ग्रामीण-(कृषि-पशुपालन-) विभागाः (ब्यूरो, समितिः), तथा च सर्वेषां प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च धान्य-सामग्री-आरक्षण-ब्यूरो (अन्न-ब्यूरो) च प्रत्यक्षतया अन्तर्गतं... केन्द्रसर्वकारः १.
राज्यं प्रमुखेषु गोधूम-उत्पादकक्षेत्रेषु न्यूनतमक्रयमूल्यनीतिं निरन्तरं कार्यान्वयति, न्यूनतमक्रयमूल्यस्तरं च वर्षद्वयस्य नियतमूल्ये परिवर्तते धान्य-उत्पादनव्ययः, विपण्य-आपूर्ति-माङ्गं, आन्तरिक-विदेशीय-बाजार-मूल्यं, औद्योगिक-विकासम् इत्यादीनां कारकानाम् अवलोकनेन राज्यपरिषदः अनुमोदनेन २०२५ तमे वर्षे २०२६ तमे वर्षे च उत्पादितस्य गोधूमस्य (तृतीयश्रेणी) न्यूनतमं क्रयमूल्यं ११९ भवति yuan per 50 kilograms, यथा उत्पादनव्ययः इत्यादयः यदि प्रमुखाः परिवर्तनाः भवन्ति तर्हि प्रक्रियानुसारं अतिरिक्तसमायोजनं भविष्यति।
सर्वेषु स्थानीयेषु कृषकाणां मार्गदर्शनं करणीयम् यत् ते तर्कसंगतरूपेण रोपणं कुर्वन्तु, क्षेत्रप्रबन्धनं सुदृढं कुर्वन्तु, स्थिरगोधूमस्य उत्पादनं, उन्नतगुणवत्ता, कार्यक्षमतां च प्रवर्धयन्तु।
राष्ट्रीय विकास एवं सुधार आयोग
वित्तमन्त्रालयः
कृषि तथा ग्रामीण मामिला मन्त्रालय
राज्यस्य धान्य-आरक्षित-ब्यूरो
२०२४ सितम्बर २३ तारिख
२०२५ तः २०२६ पर्यन्तं गोधूमस्य न्यूनतमक्रयमूल्येन सम्बद्धनीतिषु सूचना
गुओलियांगलियांग [2024] सं 204
केन्द्रस्य प्रत्यक्षतया अन्तर्गतं सर्वेषां प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च विकास-सुधार-आयोगाः, धान्य-सामग्री-भण्डार-ब्यूरो (अन्न-ब्यूरो), वित्त-विभागाः (ब्यूरो), कृषि-ग्रामीण-(कृषि-पशुपालन-) विभागाः (ब्यूरो, समितिः) च सरकार, चीन के कृषि विकास बैंक के सभी प्रांतीय शाखाओं, चीन अनाज भंडार प्रबंधन समूह कं, लिमिटेड, cofco निगम, चीन आपूर्ति और विपणन समूह कं, लिमिटेड, sinochem होल्डिंग्स कं, लिमिटेड:
राष्ट्रीयखाद्यसुरक्षां सुनिश्चित्य धान्यस्य न्यूनतमक्रयमूल्यनीतिषु अधिकं सुधारं कर्तुं न्यूनतमक्रयमूल्येन क्रीतगोधूमस्य कुलराशिः २०२५ तः २०२६ पर्यन्तं सीमितं भविष्यति विशिष्टविषयाणि अधुना निम्नलिखितरूपेण सूचिताः भवन्ति।
1. अधिग्रहणानां कुलराशिं सीमितं कुर्वन्तु
अन्तिमेषु वर्षेषु न्यूनतमक्रयमूल्येन क्रीतगोधूमस्य परिमाणस्य आधारेण २०२५ तमे वर्षे २०२६ तमे वर्षे च न्यूनतमक्रयमूल्येन क्रीतगोधूमस्य कुलराशिः प्रतिवर्षं ३७ मिलियनटनपर्यन्तं सीमितः अस्ति
2. विशिष्टानि संचालनविधयः
(1) बैच-रूपेण विमोचनम्। कुलवार्षिकसीमितक्रयराशिः द्वयोः बैचयोः निर्गतः भवति प्रथमः बैचः ३३.३ मिलियनटनः भवति तथा च द्वितीयः बैचः ३.७ मिलियनटनः भवति तथा च क्रयस्य आवश्यकतायाः आधारेण प्रान्तेभ्यः आवंटितः भवति
यदि न्यूनतमक्रयमूल्ये गोधूमस्य राष्ट्रियक्रयमात्रा प्रथमसमूहस्य ९०% यावत् भवति तर्हि चीनधान्यभण्डारस्य प्रासंगिकशाखाः प्रान्तीयधान्यस्य अन्यविभागैः यूनिटैः च सह कार्यं करिष्यन्ति यत् तेषां द्वितीयसमूहस्य क्रयस्य योजनाकृतमात्रायाः शीघ्रं प्रस्तावः करणीयः प्रान्ते इति । चीन अनाजभण्डारसमूहकम्पनी लिमिटेड् चालूवर्षस्य गोधूमस्य उत्पादनस्य, क्रयमात्रायाः, कृषकाणां अधिशेषधान्यस्य, बाजारमूल्यानां च आधारेण प्रत्येकस्मिन् प्रान्ते परिमाणानां समन्वयं संतुलनं च करिष्यति, ततः राष्ट्रियधान्यसामग्रीभण्डारप्रशासनाय प्रस्तौति अनुमोदनार्थम् । राष्ट्रीयधान्यसामग्रीभण्डारब्यूरो इत्यनेन प्रत्येकस्य प्रान्तस्य कृते क्रयणमात्रायाः द्वितीयसमूहस्य घोषणा सर्वकारीयजालस्थलेन कृता। अधिग्रहणस्य प्रथमसमूहस्य समाप्तेः अनन्तरं सम्बन्धितप्रान्ताः अनुमोदितस्य द्वितीयसमूहस्य परिमाणानुसारं अधिग्रहणं निरन्तरं करिष्यन्ति। यदा क्रयमात्रा प्रान्ते अनुमोदितां राशिं प्राप्नोति तदा प्रान्ते न्यूनतमक्रयमूल्येन क्रयणं तत्क्षणमेव स्थगितं भविष्यति, पुनः न आरभ्यते
(2) गतिशील निगरानी। न्यूनतमक्रयमूल्यकार्यन्वयनयोजनां आरभ्य, चीन अनाजभण्डारसमूहकम्पनी लिमिटेड योजनायाः प्रासंगिकप्रावधानानाम् सख्तीपूर्वकं अनुसरणं करिष्यति, सांख्यिकीयनिरीक्षणं सुदृढां करिष्यति, ततः परं प्रत्येकं पञ्चदिनेषु राज्यस्य अनाजसंरक्षणप्रशासनं प्रति क्रयप्रगतेः सूचनां दास्यति अधिग्रहणस्य द्वितीयं बैचं प्रारम्भं कृत्वा, चीन अनाजभण्डारसमूहकम्पनी लिमिटेडः दैनिकरूपेण क्रयमूल्यं प्रतिवेदयिष्यति। धान्यसामग्रीभण्डारस्य राज्यप्रशासनं नियमितरूपेण सर्वकारीयजालस्थलेन न्यूनतमं क्रयमूल्यं कुलराष्ट्रीयक्रयमात्रा च प्रकाशयति। धान्यकटनीयाः प्रगतिः पूर्णतया अवगन्तुं प्रान्तीयधान्यम् अन्ये च प्रासंगिकविभागाः गोधूमवस्तूनाम् आयतनस्य, कृषकाणां धान्यस्य अधिशेषस्य च स्थितिः आधारीकृत्य समये एव शोधं प्रेषणं च कुर्वन्तु।
3. प्रासंगिकाः आवश्यकताः
(१) सीमितक्रयनीतिं विवेकपूर्वकं कार्यान्वितम्। न्यूनतमक्रयमूल्यनीतेः कार्यकारीनिकायत्वेन सिनोग्रेन् समूहनिगमेन क्रयनीतिः सख्तीपूर्वकं कार्यान्वितव्या या कुलक्रयमात्रायाः सीमां सीमितं करोति तथा च अत्यधिकराशिं न क्रयणं करिष्यति। वित्तीयसमर्थनं न्यूनतमक्रयमूल्यनीतेः अन्तर्गतं अधिकतमकुलक्रयराशिपर्यन्तं सीमितं भवति ।
(2) विपण्यपरिवेक्षणं सुदृढं कुर्वन्तु। सर्वेषु स्थानीयस्थानेषु धान्यक्रयण-भण्डारण-व्यवस्थायाः सुधारस्य भावनां विवेकपूर्वकं कार्यान्वितुं, धान्य-सञ्चार-विपण्यस्य क्रमं मानकीकृत्य, धान्य-क्रयण-भण्डारण-प्रक्रियायाः कालखण्डे कानून-विनियमानाम् उल्लङ्घनस्य सख्यं अन्वेषणं, निवारणं च करणीयम् .
(3) उच्चगुणवत्तायुक्तं धान्यं, उत्तममूल्यं च प्रवर्तयन्तु। सर्वेषु स्थानीयतासु कृषिउद्यमानां डॉकिंगं सक्रियरूपेण प्रोत्साहयितुं, उत्पादनस्य विषये विपण्यमूल्यानां प्रतिक्रियायाः मार्गदर्शनस्य च भूमिकायाः ​​पूर्णं क्रीडां दातव्यं, रोपणसंरचनानां समायोजनं अनुकूलनं च प्रवर्धनीयं, हरितस्य, उच्चगुणवत्तायुक्तस्य, सुरक्षितस्य च उत्पादानाम् आपूर्तिं वर्धयितुं च करणीयम्।
राष्ट्रीय विकास एवं सुधार आयोग
धान्य तथा सामग्री भण्डार के राज्य प्रशासन
वित्तमन्त्रालयः
कृषि तथा ग्रामीण मामिला मन्त्रालय
चीनस्य कृषिविकासबैङ्कः
२०२४ सितम्बर २३ तारिख
स्रोतः @中国官网राष्ट्रीय विकास तथा सुधार आयोग वेबसाइट
प्रतिवेदन/प्रतिक्रिया