समाचारं

चतुर्वर्षेषु बृहत्तमा सकारात्मकरेखा! अस्मिन् वर्षे “भक्षणविपण्यस्य” द्वितीयतरङ्गः आगच्छति वा ? ——दाओडा निवेश नोट्स

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः अपि दा गे इत्ययं कथयति स्म यत् वयं काः वृद्धिशीलनीतिः अपेक्षितुं शक्नुमः, परन्तु परिणामाः अद्य अत्र सन्ति!

पत्रकारसम्मेलने केन्द्रीयबैङ्केन, राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरो, चीनप्रतिभूतिनियामकआयोगेन च दत्ताः केचन वक्तव्याः बाजारस्य अपेक्षायाः अनुरूपाः आसन् उदाहरणार्थं केन्द्रीयबैङ्कः निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति निकटभविष्यत्काले वित्तीयविपण्यं प्रति प्रायः १ खरबं तरलतां प्रदातुं शक्नुवन्ति । नूतनबन्धकऋणानां व्याजदराणां समीपे विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं वाणिज्यिकबैङ्कानां मार्गदर्शनं कुर्वन्तु। द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं राष्ट्रियस्तरस्य २५% तः १५% यावत् न्यूनीकृतं भविष्यति, प्रथमद्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं च एकीकृतं भविष्यति। चीनप्रतिभूतिनियामकआयोगः सूचीबद्धकम्पनीनां कृते बाजारमूल्यप्रबन्धनमार्गदर्शिकाः जारीयिष्यति, शीघ्रमेव मतं च याचयिष्यति।

कतिपयानि सन्ति ये दा गे इत्यस्य अपेक्षां अतिक्रान्तवन्तः, तेषां विषये भवद्भ्यः वदामि ।

प्रथमं पूंजीविपण्यस्य स्थिरविकासस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनद्वयस्य निर्माणम् ।

1. प्रतिभूतिः, निधिः, बीमाकम्पनी स्वैपसुविधाः योग्यप्रतिभूति, निधिः, बीमाकम्पनीः च बाण्ड्, स्टॉक ईटीएफ, सीएसआई 300 घटक स्टॉक् इत्यादीनां सम्पत्तिनां उपयोगाय कोषागारबाण्ड् तथा केन्द्रीयबैङ्क इत्यादीनां उच्चस्तरीयप्रतिभूतीनां आदानप्रदानार्थं जमानतरूपेण समर्थनं कुर्वन्ति केन्द्रीयबैङ्कात् बिलानि तरलसम्पत्तयः धनं प्राप्तुं क्षमतां महत्त्वपूर्णतया वर्धयिष्यन्ति तथा च स्टॉकधारणानि वर्धयिष्यन्ति। प्रारम्भिकसञ्चालनपरिमाणं ५०० अरब युआन् अस्ति, अस्य साधनस्य माध्यमेन प्राप्तं धनं केवलं शेयरबजारे निवेशार्थं उपयोक्तुं शक्यते । यदि पश्चात् मूल्याङ्कनपरिणामाः उत्तमाः सन्ति तर्हि संचालनपरिमाणं अपि वर्धयितुं शक्यते ।

2. स्टॉकपुनर्क्रयणार्थं विशेषपुनर्वित्तपोषणं तथा च शेयरधारकतावृद्धिः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् ते सूचीकृतकम्पनीभ्यः प्रमुखभागधारकेभ्यः च ऋणं प्रदास्यन्ति, तथा च सूचीबद्धकम्पनीनां पुनर्क्रयणस्य समर्थनं करिष्यति तथा च शेयरधारकतायां वृद्धिं करिष्यति। केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः पुनः ऋणं ददाति, शतप्रतिशतम् वित्तीयसमर्थनं प्रदाति तथा च १.७५% पुनः ऋणव्याजदरे वाणिज्यिकबैङ्कैः ग्राहकेभ्यः निर्गतऋणानां व्याजदरः २.२५% परिमितः वाणिज्यिकबैङ्काः ग्राहकानाम् आरम्भिकऋणराशिं ३०० अरब युआन् प्रदास्यन्ति, भविष्ये उपयोगस्य शर्तानाम् आधारेण स्केलस्य विस्तारः भविष्यति

दा गे इत्यस्य दृष्ट्या एतौ साधनौ "मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं सशक्ततया प्रवर्धयितुं दीर्घकालीननिवेशबलानाम् सुदृढीकरणं च निरन्तरं कर्तुं" नूतनानां "राष्ट्रस्य नवलेखानां" अधिकं प्रतिध्वनिं करोति, यस्य कृते क सूचीकृतकम्पनीनां विपण्यविश्वासस्य स्टॉकमूल्यानां च अधिकं वर्धनप्रभावः।

इदानीं केन्द्रीयबैङ्केन कार्यवाही कृता तदा अग्रिमः सोपानः वित्तपक्षं द्रष्टव्यम् । यदि वित्तीयपक्षस्य अपि विस्तारः भवति तर्हि ए-शेयरस्य महत् विपण्यं अपेक्षितुं शक्नुमः। एतयोः नीतिसाधनयोः कृते दा गे इत्यस्य दृष्ट्या सकारात्मकदिशा निःसंदेहं उच्चलाभांशयुक्ताः, न्यूनउत्तोलनयुक्ताः वित्तीयसंस्थाः, तथैव प्रमुखाः स्टॉकाः, श्वेतअश्वसमूहाः च सन्ति

द्वितीयं दीर्घकालीनजालभङ्गकम्पनीभिः स्वस्य मूल्यवर्धनार्थं योजनाः निर्मातव्याः।

संरचनात्मकमौद्रिकनीतिसाधनद्वयस्य तुलने अस्याः नीतेः लाभाः सीमिताः सन्ति तथापि शुद्धविच्छेदककम्पनीनां मूल्यवर्धनेन विपण्यस्य सुधारणे साहाय्यं भविष्यति ।

अद्यपर्यन्तं 0 तः 1 यावत् मूल्य-पुस्तक-अनुपातेन 732 स्टॉक्स् सन्ति, ये शङ्घाई, शेन्झेन्, बीजिंग-नगरेषु सूचीकृतानां कम्पनीनां संख्यायाः 13.68% भागाः सन्ति १३.६८% निकासीदरः अन्तिमेषु वर्षेषु उच्चस्तरस्य अस्ति, २००५ तमे वर्षे २००८ तमे वर्षे च प्रमुखयोः तलकालयोः पश्चात् द्वितीयः अस्ति

विशेषतः २००५ तमस्य वर्षस्य जूनमासे ९९८ अंकानाम् दिने शुद्धभङ्गदरः १६.५%, २००८ तमे वर्षे १६६४ अंकानाम् दिने शुद्धभङ्गदरः १४.८%, जून २०१३ तमे वर्षे १८४९ अंकानाम् दिने शुद्धभङ्गदरः ६.७ आसीत् %, तथा च जनवरी २०१९ तमे वर्षे शुद्धभङ्गदरः ६.७% आसीत् अस्मिन् वर्षे फेब्रुवरीमासे अंकाः।

एतेषु कम्पनीषु ये शुद्धं भङ्गं कृतवन्तः, तेषु ६९ बृहत् वित्तीयकम्पनयः (बैङ्काः, प्रतिभूतिः, बीमा, विविधवित्तं च) आसन् ।

चिन्तयतु, सर्वे यावत् एतेषां कम्पनीनां मूल्यं किञ्चित्पर्यन्तं उन्नतं भवति तावत् विपण्यं श्रेष्ठं भविष्यति वा?

वयं विपण्यं प्रति आगच्छामः।

अद्य त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सर्वे ४% अधिकं वर्धिताः । शङ्घाई-समष्टिसूचकाङ्कः १०० बिन्दुभ्यः अधिकेन सकारात्मकरेखायाः सह समाप्तः अभवत् अन्तिमवारं एकस्मिन् दिने सकारात्मकरेखा १०० बिन्दुभ्यः अतिक्रान्तवती, ततः पूर्वं २०२० तमस्य वर्षस्य जुलैमासे द्वौ वारौ अभवत् विगतचतुर्वर्षेषु अद्यतनस्य अंकवृद्धिः २०२० तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्कस्य अनन्तरं द्वितीयस्थाने अस्ति ।

शङ्घाई-शेन्झेन्-शेनझेन्-शेयर-बजारेषु लेनदेनस्य परिमाणं ९७१.३ अरब-युआन् आसीत्, यत् कालस्य परिमाणात् ४२०.५ अरब-युआन् अधिकम् अस्ति । शाङ्घाई, शेन्झेन्, बीजिंग मार्केट् इत्यत्र ५,१६७ वर्धमानाः स्टॉक्स् आसन्, अस्मिन् वर्षे फेब्रुवरी २९ दिनाङ्के इतिहासे ५,२२५ वर्धमानाः स्टॉक्स् इत्यस्य पश्चात् द्वितीयः अस्ति

शङ्घाई समग्रसूचकाङ्कः पूर्वं दा गे इत्यनेन उल्लिखितानां प्रमुखानां दबावस्तरानाम् अन्तर्गतं भङ्गं कृत्वा २८४० अंकानाम् उपरि बन्दः अभवत् । तस्मिन् एव काले रूपस्य दृष्ट्या ९ सेप्टेम्बर्-मासात् आरभ्य द्वीपविपर्ययस्य प्रतिमानं प्रादुर्भूतम् ।

शङ्घाई-समष्टि-सूचकाङ्कस्य मञ्चस्य अधः उच्च-मात्रायां के-रेखा अस्ति, यस्य अर्थः अस्ति यत् अल्पकालीन-उतार-चढावः अस्ति चेदपि भविष्ये विपण्यस्य स्थितिः अद्यापि प्रतीक्षा कर्तुं योग्या अस्ति यदि पुलबैक् भवति तर्हि २८४० बिन्दुसमीपे समर्थने ध्यानं दत्तव्यम् ।

अस्मिन् वर्षे एप्रिल-जुलाई-मासस्य आरम्भयोः मध्ये शङ्घाई-समष्टि-५० सूचकाङ्कः द्विगुण-तलात् दूरं नास्ति, अतः अस्मिन् दबाव-स्तरस्य तस्य प्रदर्शने अस्माभिः निकटतया ध्यानं दातव्यम् |.

अस्मिन् वर्षे फेब्रुवरीमासे चिनेक्स्ट् सूचकाङ्कः पतनं त्यक्त्वा निम्नतमस्य उपरि स्थिरः अभवत्, अधुना एव स्पष्टा एन-आकारस्य संरचना प्रादुर्भूता अस्ति । सूचकाङ्कस्य दृष्ट्या इतिहासे तलभागे एन-आकारस्य संरचनायाः विशिष्टः प्रकरणः २००८ तमे वर्षे शङ्घाई-समष्टिसूचकाङ्कस्य १६६४ बिन्दुषु तलतः बहिः गमनस्य कतिपयेषु दिनेषु अनन्तरं भवति

व्यापकविपण्यमात्रा, नीतितीव्रता, सूचकाङ्कस्य प्रतिष्ठितके-रेखा, प्रत्येकस्य सूचकाङ्कस्य प्रवृत्तिसंरचना च दृष्ट्वा दा गे इत्यस्य मतं यत् श्वः यदि आघातः भेदः च भवति चेदपि विपण्यभावनासु सुधारं आरभ्यत इति न निवारयिष्यति। अस्मिन् वर्षे “भक्षणविपण्यस्य” द्वितीयतरङ्गः आगन्तुं शक्यते ।

क्षेत्राणां दृष्ट्या अद्यत्वे सर्वोत्तमप्रदर्शनक्षेत्राणि सन्ति वित्तीय-सञ्चयः, अग्रणी-समूहाः, श्वेत-अश्व-समूहाः च ये उपरि डा गे इत्यनेन उल्लिखिताः तेषु विविधवित्तस्य, प्रतिभूति-बीमा-बैङ्कानां च वृद्धिः ८.०३%, ५.७१%, अभवत् । क्रमशः ४.७०%, ४.७०% च ब्रूइंग् तथा कोयला क्रमशः व्हाइट् हॉर्स् तथा हाई डिविडेण्ड् इत्येतयोः प्रतिनिधित्वं कुर्वन्ति, ये उद्योगवृद्धिसूचौ क्रमशः द्वितीयं षष्ठं च स्थानं प्राप्नुवन्ति ।

अनुमानात्मकदिशि बाओबियन इलेक्ट्रिकः अद्य "आकाशतलात्" बहिः गतः सद्यः एव लोकप्रियः स्टॉकः नान्टियन इन्फॉर्मेशनः सीमां यावत् पतितः, चाङ्गशान् बेइमिङ्ग् च तीव्ररूपेण उच्छ्रितः अभवत् ततः तीव्ररूपेण पतितः।

एतेषु स्टॉकेषु एतादृशी प्रवृत्तिः अस्ति इति न आश्चर्यम्। कालः दा गे इत्यनेन उक्तं यत् ऊर्ध्वताफलकानां मध्ये रेखा-फलकानां विषये सावधानता भवितुमर्हति, यतः विगतमासद्वये विषयस्य अवधारणायाः च प्रचारस्य कारणात् अनेके ऊर्ध्वताफलकेषु ए-आकारस्य प्रवृत्तिः दर्शिता अस्ति once they are पलायितुं असमर्थः, सीमापर्यन्तं पतनं सुलभम् अस्ति ।

वस्तुतः, अनुमानात्मकपारिस्थितिकी परिवर्तनं जातम् यतः फोक्सवैगन परिवहनं ९ सितम्बर् दिनाङ्के "आकाशतलात्" बहिः गतः तदनन्तरं प्रचारे, अनेके उच्चमूल्यक स्टॉकाः निरन्तरसीधाफलकात् बहिः आगताः, परन्तु अन्ते, ए द ग्लिफ् अस्ति अधः।

विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च दिशि अद्य प्रायः ४० राज्यस्वामित्वयुक्ताः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, परन्तु विपण्यां सामान्यवृद्धेः पृष्ठभूमितः तेषां प्रदर्शनं उत्कृष्टं नास्ति

समाचारे अद्य चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् सः योग्यसूचीकृतकम्पनीनां पुनर्गठनार्थं समीक्षाप्रक्रियायाः महत्त्वपूर्णतया सरलीकरणं करिष्यति तथा च पुनर्गठनमूल्यांकनानां, कार्यप्रदर्शनस्य वास्तविकशर्तानाम् आधारेण नियामकसहिष्णुतायां सुधारं करिष्यति; प्रतिबद्धतादयः विषयाः।

दा गे इत्यस्य मतं यत् यद्यपि विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च दिशा ध्यानस्य योग्या अस्ति तथापि अधिकांशः उच्चमूल्यानां स्टॉकानां निरन्तरसीधारेखायां भवति एकदा उच्चमूल्यानां स्टॉकानां हानिप्रभावः भवति तदा तस्य प्रभावः भविष्यति क्षेत्रम् अस्य विषये अल्पकालीनरूपेण ध्यानं दातव्यम्।

अन्ते दा गे इत्यनेन सारांशः कृतः यत् अद्य मञ्चस्य अधः स्थितस्य प्रतिष्ठितस्य के-रेखायाः विपण्यं बहिः गतः, श्वः च आघातः भेदः च भवति चेदपि तस्य प्रभावः न भविष्यति operations on individual stocks. अस्मिन् वर्षे "भक्षणविपण्यस्य" द्वितीया तरङ्गः भवितुम् अर्हति ". यदि विपण्यं पश्चात् कर्षति तर्हि २८४० बिन्दुसमीपे समर्थने ध्यानं दत्तव्यम्। विपण्यशैली परिवर्तयिष्यति वा इति विषये ध्यानं दातव्यं, अनुमानशैल्याः नीलचिप्, मूल्यं, श्वेतअश्वदिशां च परिवर्तयिष्यति वा इति अवलोकनं च केन्द्रीक्रियते

(झाङ्ग दाओडा) ९.

प्रासंगिकराष्ट्रीयविभागानाम् नवीनतमविनियमानाम् अनुसारं अस्मिन् टिप्पण्यां किमपि परिचालनसुझावः न भवति, तथा च भवद्भिः स्वस्य जोखिमेन विपण्यां प्रवेशः करणीयः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया