समाचारं

सायं घोषणाः丨सेप्टेम्बर् २४ दिनाङ्के एताः घोषणाः रोचकाः सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रमुखाः उत्पादघटनानि]
रेन्फु औषधम् : नियन्त्रणभागधारकं ऋणदातृभिः पुनर्गठनार्थं आवेदनं कृतम् आसीत्
रेन्फू फार्मास्युटिकल् इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकस्य समकालीनप्रौद्योगिक्याः २४ सितम्बर् २०२४ दिनाङ्के अधिसूचनापत्रं प्राप्तम्, तथा च ज्ञातं यत् वुहान क्रेडिट् रिस्क मैनेजमेण्ट् फाइनेंसिंग् गारण्टी कम्पनी लिमिटेड् तथा तियानजिन् शेङ्गझाओ लॉ फर्म इत्यनेन वुहानस्य मध्यवर्ती जनन्यायालये आवेदनं कृतम् अस्ति समकालीनप्रौद्योगिक्याः कृते हुबेईप्रान्तस्य नगरं पुनर्गठनं भवति । घोषणायाः तिथौ यावत् कम्पनी न्यायालयस्वीकारदस्तावेजान् न प्राप्तवती, तथा च आवेदनं स्वीकुर्वितुं शक्यते वा, समकालीनप्रौद्योगिकी पुनर्गठनप्रक्रियायां प्रविशति वा इति विषये महत्त्वपूर्णा अनिश्चितता वर्तते। आधुनिकप्रौद्योगिक्याः कृते कम्पनीयाः सर्वे भागाः कानूनानुसारं चिह्निताः, जमेन च स्थापिताः सन्ति, ये कम्पनीयाः कुलशेयरपुञ्जस्य २३.७०% भागं भवन्ति ।
शुआङ्गचेङ्ग फार्मास्यूटिकल: एकस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य विषयस्य योजनां कुर्वन् अस्ति
शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन स्टॉकव्यापारे गम्भीराः असामान्य-उतार-चढावः इति चेतावनी-घोषणा जारीकृता, कम्पनी एकस्य प्रमुखस्य सम्पत्ति-पुनर्गठनस्य विषये योजनां कुर्वती अस्ति, सा आओला-शेयरस्य १००% भागं क्रेतुं योजनां कुर्वती अस्ति, नगदं च दत्त्वा, अपि च अधिकं निवेशं न कर्तुं योजना अस्ति 35 विशिष्टनिवेशकानां अपेक्षया समर्थननिधिं संग्रहीतुं शेयर्स् निर्गच्छन्ति। अस्य व्यवहारस्य लेखापरीक्षा मूल्याङ्कनकार्यं च अद्यापि न सम्पन्नम्, विशिष्टव्यवहारमूल्यं च अद्यापि न निर्धारितम् । पुनर्गठनविषयेषु अद्यापि आन्तरिकनिर्णयप्रक्रियाभिः गन्तुं आवश्यकता वर्तते, सक्षमनियामकसंस्थाभिः अनुमोदनस्य अनन्तरमेव कार्यान्वितुं च आवश्यकता वर्तते, अतः अनिश्चितता वर्तते। कम्पनी निवेशकान् तर्कसंगतरूपेण निवेशं कर्तुं जोखिमेषु ध्यानं दातुं च स्मारयति।
दाताङ्ग दूरसंचारः - अल्पकालीनरूपेण महतीं वृद्धिं कृत्वा क्षयस्य जोखिमः अस्ति।
डाटाङ्ग टेलिकॉम इत्यनेन 13, 18, 19, 20, 23, 24, 2024 दिनाङ्केषु 6 सितम्बरेषु 6 व्यावसायिकदिनानां कृते स्टॉक् ट्रेडिंग् जोखिमचेतावनीघोषणा जारीकृता।अल्पकालीनरूपेण, तत्र च वृद्धिः महती आसीत् अल्पकालिकसमस्याः सन्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः गतवर्षस्य समानकालस्य तुलने ३३.२५% न्यूनः अभवत्, तथा च सूचीकृत-कम्पनीयाः भागधारकाणां कृते शुद्धलाभः -६१.८१७४ मिलियन-युआन् आसीत्
कुजियाङ्ग सांस्कृतिकपर्यटनम् : नियन्त्रकशेयरधारकस्य स्वामित्वे स्थापितानां भागानां न्यायिकविनियोजनं समाप्तम्
कुजियाङ्ग-सांस्कृतिकपर्यटनेन घोषितं यत् कम्पनीयाः नियन्त्रण-शेयरधारकः पर्यटन-निवेशसमूहः तथा सीएमबी-वित्तीय-पट्टेदारी-कम्पनी लिमिटेड्-इत्यनेन निपटनं कृत्वा पूर्णं पुनर्भुगतानं सम्पन्नम् अस्ति, शङ्घाई-वित्तीय-न्यायालयेन कम्पनीयाः अप्रतिबन्धित-व्यापार-योग्य-शेयरस्य २८.४०५७ मिलियन-निस्तारणं समाप्तं कृतम् अस्ति . पर्यटननिवेशसमूहस्य स्वामित्वे २४.८१% भागः, कम्पनीयाः कुलशेयरपुञ्जस्य ११.१४% भागः च अस्य भागस्य भागः अस्ति । सम्प्रति सीएमबी फाइनेंशियल लीजिंग कम्पनी लिमिटेड् इत्यनेन न्यायालये अनफ्रीजिंग् आवेदनपत्रं प्रदत्तम् अस्ति।
पेङ्ग्याओ पर्यावरणसंरक्षणम् : कम्पनीं प्रासंगिककर्मचारिणश्च जियांग्सुप्रतिभूतिनियामकब्यूरोतः चेतावनीपत्रं प्राप्तवन्तः
पेङ्ग्याओ पर्यावरणसंरक्षणेन घोषितं यत् कम्पनीं जियांग्सु प्रतिभूतिनियामकब्यूरोद्वारा जारीकृतं "चेतावनीपत्रं" प्राप्तवती। अन्वेषणं कृत्वा, कम्पनीयाः २०२३ प्रतिबन्धित-स्टॉक-प्रोत्साहन-योजनायां ज्ञातं यत् प्रोत्साहन-वस्तुः अन्येषां पक्षतः धारिताः आसन्, तथा च स्टॉक-प्रोत्साहन-योजनायाः प्रासंगिक-सूचना-प्रकटीकरण-दस्तावेजेषु स्टॉक-प्रोत्साहन-अनुदानस्य प्रकटीकरणं तथा च "२०२३ अर्द्धवार्षिक-प्रतिवेदनम्" आसीत् वास्तविकस्थित्या सह असङ्गतम्;कम्पनीयाः २०२०-२०२२ वार्षिकप्रतिवेदने प्रकटितायाः सम्बन्धितगारण्टीयाः अशुद्धराशिः इत्यादीनि समस्याः सन्ति। कम्पनीयाः अध्यक्षः महाप्रबन्धकः च वाङ्ग पेङ्ग्याओ तथा बोर्डसचिवः ज़िया शुफेन् च इक्विटीप्रोत्साहनस्य कार्यान्वयनस्य कम्पनीयाः सर्वेषां भागधारकाणां च हितस्य रक्षणं कर्तुं तथा च कम्पनीयाः प्रकटितसूचनायाः प्रामाणिकता, सटीकता, पूर्णता च सुनिश्चित्य स्वकर्तव्यं परिश्रमपूर्वकं निष्पादयितुं असफलाः अभवन् जियांग्सू प्रतिभूति नियामक ब्यूरो इत्यनेन कम्पनीयाः सम्बन्धितकर्मचारिणां च विरुद्धं चेतावनीपत्राणि निर्गन्तुं प्रतिभूति-वायदा-बाजाराणां अखण्डता-सञ्चिकासु अभिलेखनार्थं च प्रशासनिक-नियामक-उपायान् कर्तुं निर्णयः कृतः।
सीएलपी इलेक्ट्रिक् : कम्पनीयाः नवीनतमः रोलिंग प्राइस-टू-अर्निङ्ग् रेशियो ३४७.१३ अस्ति, यत् उद्योगस्य औसतात् महत्त्वपूर्णतया अधिकम् अस्ति ।
सीईसी इलेक्ट्रिक् इत्यनेन असामान्य-स्टॉक-व्यापार-उतार-चढावस्य घोषणा जारीकृता कम्पनीयाः नवीनतमः रोलिंग-मूल्य-उपार्जन-अनुपातः ३४७.१३ अस्ति, तथा च तस्याः नवीनतमः मूल्य-पुस्तक-अनुपातः ५.०६ अस्ति, यः उद्योगस्य औसतात् महत्त्वपूर्णः अस्ति हाईलैण्ड् रिसोर्सेजस्य प्रकटितस्य "चाइना इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य विस्तृत इक्विटी चेंज रिपोर्ट्" इत्यस्य अनुसारं तथा हाईलैण्ड् रिसोर्सेज इत्यस्य पुष्टिः, हाईलैण्ड् रिसोर्सेज तथा तस्य सम्बन्धितपक्षेषु पुनर्गठनस्य माध्यमेन सूचीबद्धकम्पनीयां स्वसम्पत्त्याः व्यवसायस्य च इन्जेक्शनस्य योजना नास्ति तथा च आगामिषु १२ मासेषु सूचीकरणम् ।
याबो शेयर्स् : कम्पनीयाः नियन्त्रकः भागधारकः कम्पनीयाः शेयर्स् इत्यस्य धारणाम् वर्धयति
याबो कम्पनी लिमिटेड् इत्यनेन सत्यापनस्य अनन्तरं कम्पनीयाः परिचालनस्थितौ आन्तरिकबाह्यसञ्चालनवातावरणे च महत्त्वपूर्णः परिवर्तनः न कृतः। कम्पनीयाः नियन्त्रकभागधारकः शाण्डोङ्ग क्वान्क्सिङ्ग् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन शेन्झेन् स्टॉक एक्सचेंज ट्रेडिंग् सिस्टम् इत्यस्य माध्यमेन केन्द्रीकृत बोली लेनदेनस्य माध्यमेन कम्पनीयाः शेयर्स् इत्यस्य धारणा वर्धिता कम्पनीयाः तस्याः नियन्त्रणभागधारकाणां च कोऽपि प्रमुखः विषयः नास्ति येषां प्रकटीकरणं कर्तव्यं किन्तु न प्रकटितः, अथवा प्रमुखाः विषयाः ये योजनापदे सन्ति
पैलिन् बायोटेक् : शेयरपुनर्क्रयणस्य उद्देश्यं परिवर्त्य रद्दं कुर्वन्तु
पैलिन् बायो इत्यनेन घोषितं यत् कम्पनी पूर्वं केन्द्रीकृतनिविदाव्यवहारद्वारा पुनर्क्रयणार्थं विशेषप्रतिभूतिलेखायाः माध्यमेन १.९६८४ मिलियनं भागं पुनः क्रीतवती अस्ति। अस्य पुनर्क्रयणस्य उद्देश्यं निम्नलिखितम् अस्ति : पुनर्क्रयणस्य भागस्य संख्यायाः ३०% कम्पनीयाः पञ्जीकृतपुञ्जस्य न्यूनीकरणाय, ३०% कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनयोजनानां वा उपयोगः भविष्यति, ४०% च उपयोगः भविष्यति सूचीकृतकम्पनीभिः निर्गतानाम् कम्पनीनां परिवर्तनं कर्तुं येषां बन्धकरूपेण परिवर्तनं कर्तुं शक्यते। कम्पनीयाः दीर्घकालीननिवेशमूल्यं सुधारयितुम्, प्रतिशेयरं अर्जनं वर्धयितुं, निवेशकानां विश्वासं च अधिकं वर्धयितुं, कम्पनी पुनः क्रीतशेयरस्य उद्देश्यं परिवर्तयितुं योजनां करोति, अर्थात् "कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटी प्रोत्साहनयोजनानां वा कृते तथा च सूचीकृतकम्पनीभिः निर्गताः भागाः।" "निगमबन्धकानां उद्देश्यं यत् स्टॉकेषु परिवर्तयितुं शक्यते" इति परिवर्तनं "कम्पनीयाः पञ्जीकृतपूञ्जीम् रद्दीकर्तुं न्यूनीकर्तुं च उपयुज्यते" इति परिवर्तितम् पूर्वोक्तसमायोजनानां समाप्तेः अनन्तरं अस्मिन् समये पुनः क्रीतानाम् सर्वेषां भागानां उपयोगः "कम्पनीयाः पञ्जीकृतपुञ्जस्य रद्दीकरणाय न्यूनीकरणाय च" भविष्यति
【धारणानां वर्धनं न्यूनीकरणं वा】
hitech: शेयरधारकौ xinlin phase iii तथा zhao dongmei इत्येतयोः योजना अस्ति यत् कम्पनीयां स्वस्य धारणानां क्रमशः १% अधिकं न्यूनीकरणं न करणीयम्।
hitech इत्यनेन घोषितं यत् कम्पनीयाः भागधारकः suzhou xinlin phase iii venture capital enterprise (सीमित साझेदारी) केन्द्रीकृत बोली, ब्लॉक लेनदेन, इत्यादीनि
हुआकाङ्ग मेडिकलः - सनशाइन लाइफ् इत्यस्य योजना अस्ति यत् कम्पनीयां स्वस्य भागिदारी ३% अधिकं न न्यूनीभवति ।
huakang medical इत्यनेन घोषितं यत् sunshine life insurance co., ltd., एकः भागधारकः, यः 6.31% भागधारकः, 15 व्यापारदिनानां अनन्तरं 3 मासानां अन्तः केन्द्रीकृत बोलीद्वारा तथा ब्लॉकव्यवहारस्य माध्यमेन स्वस्य धारणा 3.168 मिलियनतः अधिकं न न्यूनीकर्तुं योजनां करोति न्यूनीकरण-अनुपातः कम्पनीयाः कुल-शेयर-पूञ्ज्याः ३% अधिकं न भविष्यति ।
शेन्शुई हैना : शेयरधारकः ली किन् तथा संगीतसङ्गीतस्य अभिनयं कुर्वन्तः व्यक्तिः कम्पनीयां स्वस्य धारणाम् २% अधिकं न न्यूनीकर्तुं योजनां करोति ।
शेन्शुई हैना इत्यनेन घोषितं यत् कम्पनीयाः भागधारकः ली किन् तस्य समन्वितः व्यक्तिः तिब्बतदायुः च सामूहिकरूपेण कम्पनीयाः ११.२२% भागं धारयन्ति । उपर्युक्ताः भागधारकाः पञ्चदशव्यापारदिनानां अनन्तरं त्रयः मासाः अन्तः केन्द्रीकृतबोलीव्यवहारद्वारा अथवा अवरोधलेनदेनद्वारा कम्पनीयाः भागानां धारणं कुलम् ३.५४५६ मिलियनं भागं (कम्पनीयाः कुलशेयरपुञ्जस्य २% भागं न भवति) न्यूनीकर्तुं योजनां कुर्वन्ति अस्याः घोषणायाः प्रकटीकरणदिनात् आरभ्य ।
[प्रदर्शनं पश्यन्तु] ।
जुन्हे शेयर्स् : प्रथमत्रिषु त्रैमासिकेषु मूलकम्पनीयाः कारणीयः शुद्धलाभः वर्षे वर्षे ३५.५६% वर्धमानः ५०.०९% यावत् भविष्यति इति अपेक्षा अस्ति ।
junhe co., ltd. इत्यनेन एकं प्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, यत्र भविष्यवाणी कृता यत् 2024 तमस्य वर्षस्य प्रथमत्रित्रिमासे मूलकम्पनीयाः कारणीभूतः शुद्धलाभः 56 मिलियन युआन् तः 62 मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे 35.56% यावत् वृद्धिः अस्ति ५०.०९% ।
[बृहत् आदेशं हस्ताक्षरयन्तु]।
चीन ऊर्जा निर्माणम् : सहायककम्पनयः संयुक्तरूपेण पुनर्प्राप्तिपरियोजनायाः सर्वेक्षणस्य, डिजाइनस्य, निर्माणस्य च सामान्यठेकेदारीपरियोजनायाः बोलीं जितवन्तः यस्य मूल्यं प्रायः १५.०९६ अरब युआन् अस्ति
ऊर्जा चीनेन घोषितं यत् अद्यैव, कम्पनीयाः सहायककम्पनी चीन गेझौबा समूहः थ्री गॉर्ज्स् निर्माण अभियांत्रिकी कं, लिमिटेड (सङ्घस्य नेता) संयुक्तरूपेण सर्वेक्षणस्य सामान्यठेकेदारीपरियोजनायाः बोलीं जित्वा, डिजाइनं तथा च पुनर्प्राप्तिपरियोजनायाः निर्माणं कृतवान् yacht r&d and manufacturing project of jinwan yacht industrial park in zhuhai city and win the amount is about 15.096 अरब युआन, यस्मिन् सहायककम्पन्योः भागः प्रायः 14.497 अरब युआन् अस्ति। परियोजनायाः सामग्रीयां झुहाई जिनवान नौका औद्योगिकपार्कस्य नौका अनुसंधानविकासः तथा च निर्माणपरियोजना पुनर्प्राप्तिपरियोजना तथा च सहायकपरियोजनानि सन्ति, यत्र बाह्यसमुद्रप्राचीरपरियोजनानां कार्यान्वयनम्, भूमिनिर्माणं, नदीउत्खननं, तटसंरक्षणपरियोजनानि अन्यनिर्माणसामग्री च सन्ति परियोजनायाः कुलकालः प्रायः १३९५ दिवसाः सन्ति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया