समाचारं

चीन प्रतिभूति नियामक आयोगः सार्वजनिकरूपेण "सूचीकृतकम्पनीनां कृते पर्यवेक्षणमार्गदर्शिकाः क्रमाङ्कः १० - बाजारमूल्यप्रबन्धनम् (टिप्पणीनां मसौदा)" इति विषये मतं याचते।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगव्यापारसमाचारः (रिपोर्टरः मा हुआनहुआन्) २४ सितम्बर् दिनाङ्कस्य सायं चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थलेन एकं दस्तावेजं जारीकृतं यत् "पर्यवेक्षणं सुदृढं कर्तुं, जोखिमनिवारणं, उच्चप्रवर्धनं च विषये राज्यपरिषदः अनेकाः रायाः" कार्यान्वितुं -पूञ्जीबाजारस्य गुणवत्ताविकासः", एतत् सूचीकृतकम्पनीनां स्वनिवेशेषु ध्यानं दातुं अधिकं मार्गदर्शनं करिष्यति।निवेशकानां प्रतिफलनं प्रभावीरूपेण सुधारयितुम् अस्माभिः "सूचीकृतकम्पनीनां पर्यवेक्षणार्थं मार्गदर्शिकाः क्रमाङ्कः १० - बाजारः" इति शोधं कृत्वा मसौदां कृतम् मूल्यप्रबन्धनम् (टिप्पणीनां मसौदा)" (अतः परं "मार्गदर्शिकाः" इति उच्यते), ये अधुना टिप्पण्याः कृते सर्वेषां कृते उद्घाटिताः सन्ति ।

"मार्गदर्शिका" सूचीकृतकम्पनीनां कृते सूचीकृतकम्पनीनां गुणवत्तासुधारस्य आधारेण परिचालनदक्षतां लाभप्रदतां च सुधारयितुम्, तथा च विलयस्य अधिग्रहणस्य च, इक्विटीप्रोत्साहनस्य, नकदलाभांशस्य, निवेशकसम्बन्धप्रबन्धनस्य, सूचनाप्रकटीकरणस्य, शेयरपुनर्क्रयणस्य इत्यादीनां उपयोगं कर्तुं अपेक्षितं भवति वास्तविकस्थितौ तथा सूचीकृतकम्पनीनां निवेशमूल्ये सुधारं प्रवर्धयितुं कानूनविनियमानाम् अनुपालने। "मार्गदर्शिकाः" सूचीकृतकम्पनीनां निदेशकमण्डलानां, निदेशकानां, वरिष्ठप्रबन्धकानां च उत्तरदायित्वं स्पष्टीकरोति, भागधारकाणां अन्येषां च प्रासंगिकपक्षानां नियन्त्रणं करोति, तथा च प्रमुखसूचकाङ्कघटककम्पनीनां कृते विपण्यमूल्यप्रबन्धनप्रणालीनां प्रकटीकरणाय विशेषा आवश्यकताः, दीर्घकालीनशुद्धविच्छेदनं च करोति कम्पनीभ्यः मूल्याङ्कनसुधारयोजनानि इत्यादीनि प्रकटयितुं। तस्मिन् एव काले "मार्गदर्शिकाः" सूचीकृतकम्पनीनां विपण्यमूल्यप्रबन्धनस्य नामधेयेन अवैधकार्यं कर्तुं स्पष्टतया निषेधं कुर्वन्ति ।

प्रतिवेदन/प्रतिक्रिया