समाचारं

१८ वर्षेषु हिजबुल-सङ्घस्य सह बृहत्तमः आदान-प्रदानः अभवत् नेतन्याहू "द्वितीयं मोर्चाम्" उद्घाटयितुम् इच्छति?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के स्थानीयसमये इजरायल-रक्षासेनाभिः लेबनान-देशे हिज्बुल-लक्ष्येषु "बृहत्-प्रमाणेन आक्रमणस्य" घोषणा कृता । अस्मिन् लेखे चित्राणि : दृश्य चीन
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २३ सितम्बर् दिनाङ्के लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने लेबनानदेशस्य अनेकस्थानेषु इजरायलस्य निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः इति। दक्षिणलेबनानदेशस्य नगरेषु ग्रामेषु च केन्द्रीकृताः आसन्, पूर्वीलेबनानस्य बेका-बाल्बेक्-नगरेषु च पीडिताः ३५ बालकाः ५८ महिलाः च आसन् ।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् २००६ तमे वर्षे लेबनान-इजरायल-युद्धात् परं एषः सर्वाधिकं क्षतिः अस्ति । देशस्य दक्षिणतः सहस्राणि लेबनानीजनाः पलायिताः सन्ति, दक्षिणे बन्दरगाहनगरस्य सिडोन्-नगरस्य मुख्यराजमार्गः बेरुट्-नगरं प्रति गच्छन्तीनां वाहनैः गलितः आसीत्
आईडीएफ-प्रवक्ता हगारी २३ दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना विगत-२४ घण्टेषु "लेबनान-देशे हिजबुल-लक्ष्याणां" विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती, यत्र १३००-तमेभ्यः अधिकेभ्यः "हिजबुल-लक्ष्येषु" आघातं कृतवती इजरायलस्य सैन्यप्रमुखः अवदत् यत् तस्य सैनिकाः लेबनानदेशे अभियानस्य अग्रिमचरणस्य सज्जतां कुर्वन्ति, यत्र "हिजबुल-सङ्घः विगत-२० वर्षेभ्यः यत् युद्ध-अन्तर्गत-संरचनाम् अङ्गीकुर्वति" इति लक्ष्यं कृत्वा।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के स्थानीयसमये लेबनान-देशस्य बेरूत-नगरे संचार-उपकरण-विस्फोटेन घातितः एकः पुरुषः नेत्र-विशेषज्ञ-अस्पतालस्य बहिः उपविष्टः आसीत् ।
लेबनानदेशे १७, १८ दिनाङ्केषु संचारसाधनानाम् क्रमिकविस्फोटात् आरभ्य इजरायल्-लेबनान-हिजबुल-सङ्घयोः अग्निप्रदानं भवति
२२ सितम्बर् दिनाङ्के इजरायल्-देशेन दक्षिण-लेबनान-देशे वायु-आक्रमणस्य तरङ्गः आरब्धः, यदा हिजबुल-सङ्घः गतमासे हिजबुल-नेता फौआद्-शुक्र-इत्यस्य उपरि इजरायल्-देशस्य आक्रमणस्य प्रतिक्रियारूपेण इजरायल्-देशे ३०० तः अधिकानि रॉकेट्-प्रहारं कृतवान् केचन विश्लेषकाः मन्यन्ते यत् संचारसाधनानाम् विस्फोटात् परं लेबनान-इजरायलयोः मध्ये तनावः महत्त्वपूर्णतया वर्धितः, हिज्बुल-इजरायल-योः "सर्व-युद्धस्य" प्रति गमनस्य जोखिमः तीव्रगत्या वर्धमानः अस्ति
अटलाण्टिकपरिषदे स्कोक्रॉफ्ट् मध्यपूर्वसुरक्षापरिकल्पनायाः अनिवासी वरिष्ठः सहकर्मी एलेक्स प्लित्सास् इत्यनेन सितम्बर् २३ दिनाङ्के लिखितं यत् “इजरायल-हिजबुल-योः मध्ये तृतीयं युद्धं” युद्धं प्रारब्धम् इति विगतसप्ताहे इजरायल्-देशेन कृतानां पदानां आधारेण न्याय्यं चेत् : स्वस्य युद्धस्य उद्देश्यस्य पुनः सन्तुलनं, लेबनान-देशे संचार-उपकरण-बम-विस्फोटः, लक्षित-पूर्व-प्रहारः, अद्यतनतया च, वायु-आक्रमणं, "अनन्तरं किं भविष्यति इति हिजबुल-सङ्घस्य उपरि निर्भरं भविष्यति" इति प्रिचास् मार्गेण लिखितवान्
परन्तु इजरायलस्य परमं लक्ष्यं हिज्बुल-सङ्घस्य सह “व्यापकं दीर्घकालं यावत् च संघर्षं” न भङ्गयितुं इति अपि मतम् अस्ति । सीमापारं सैन्यकार्यक्रमं स्थगयितुं हिजबुल-सङ्घस्य दबावः, सुदूरदक्षिणपक्षीयराजनैतिकसहयोगिनां शान्तिः च नेतन्याहू-सर्वकारः उत्तर-मोर्चायां गमनस्य मुख्यकारणानि अधिकानि सन्ति
"वर्तमानदृष्ट्या लेबनान-इजरायल-सङ्घर्षस्य वर्तमानं तीव्रीकरणं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य विलम्बस्य व्युत्पन्नम् अस्ति, इजरायलस्य ध्यानम् अद्यापि गाजा-युद्धे एव वर्तते। इजरायलस्य हिज्बुल-सङ्घस्य उपरि असाधारणः आक्रमणः अस्ति the inevitable result of the long-term contradiction between the two sides परन्तु समयः अद्वितीयः अस्ति - हिजबुल-सङ्घस्य उपरि अधिकं दबावं स्थापयितुं, उत्तरे सुरक्षा-दबावस्य निवारणं कर्तुं, गाजा-देशे युद्धे युद्धे तेषां ध्यानं दातुं च तत्कालं विचारः न भवति of israel and hezbollah still maintaining a certain degree of restraint," इति शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः शोधकर्त्ता न्यूसनः २३ दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्मै विश्लेषणं कृतवान्।
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २३ दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल-वायु-आक्रमणस्य अनन्तरं मलिनमण्डपे लापता-जनानाम् अन्वेषणं कुर्वन्तः उद्धारकर्तारः पश्यति स्म ।
"दक्षिणे लेबनानदेशे सुरक्षाबफरक्षेत्रं स्थापयितुम् इच्छति"?
अलजजीरा इत्यनेन उक्तं यत् अधुना गतवर्षस्य अक्टोबर् मासे नूतनं द्वन्द्वस्य दौरं वर्धमानात् अधुना हिज्बुल-इजरायल-देशयोः बृहत्तमं गोलीकाण्डस्य आदानप्रदानं कृतम् अस्ति। २२ तमे स्थानीयसमये प्रातःकाले लेबनान-इजरायल-सीमा-अग्न्याः क्षतिः, क्षतिः च अभिलेख-उच्चतां प्राप्तवान् आसीत् ।
लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २३ दिनाङ्के लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु तस्याः रात्रौ इजरायल्-देशेन आक्रमणं कृतम्, यत्र लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-सेनापतिं लक्ष्यं कृतम् हिजबुल-सङ्घः तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-आक्रमणस्य लक्ष्यं अली काराकी इति आसीत्, यः सम्प्रति स्वस्थः अस्ति, सुरक्षितस्थानं च स्थापितः अस्ति
लेबनानदेशे संचारसाधनानाम् क्रमिकविस्फोटानां अनन्तरं ३७ जनाः मृताः, प्रायः ३००० जनाः घातिताः च इजरायल्-देशः लेबनान-देशस्य विरुद्धं आक्रमणं कुर्वन् आसीत् २० दिनाङ्के इजरायलसेना लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु क्षेपणास्त्रैः "लक्षित-प्रहारं" कृतवती, यत्र हिजबुल-सङ्घस्य वरिष्ठसेनापतिः इब्राहिम् अगुइल्-सहिताः न्यूनातिन्यूनं ३७ जनाः मृताः अकिल् हिज्बुल-सङ्घस्य द्वितीयः वरिष्ठः सेनापतिः अस्ति यस्य इजरायल-सेनायाः कृते मासद्वयेन "शिरःच्छेदनं" कृतम्, फौआद् शुकुर् इत्यस्य पश्चात् । परदिने इजरायल्-सेना दक्षिण-लेबनान-देशे बृहत्-प्रमाणेन आक्रमणं कृतवती यत्, हिज्बुल-सङ्घः इजरायल्-देशे रॉकेट्-आक्रमणार्थं सज्जः इति ज्ञात्वा एषा कार्यवाही इति
हिजबुल-विरुद्धं इजरायल-सैन्यस्य कार्याणि केन्द्रीकृत्य अन्तर्राष्ट्रीय-समुदायः चिन्तितः अस्ति यत् इजरायल् लेबनान-देशे नूतनं सैन्य-साहसिकं कर्तुं प्रयतते, इजरायल-सैन्य-अधिकारिणां वरिष्ठानां वक्तव्यैः च बहिः जगतः चिन्ता अधिका अभवत् लेबनानदेशे संचारसुविधानां विस्फोटानन्तरं इजरायलस्य रक्षामन्त्री योआव गैलाण्ट् इत्यनेन १८ दिनाङ्के हिजबुल-विरुद्धं प्रहारं "युद्धस्य नूतनः चरणः" इति वर्णितः, युद्धस्य "गुरुत्वाकर्षणकेन्द्रं" उत्तरदिशि लेबनानदेशं प्रति गच्छति इति च अवदत् तदतिरिक्तं इजरायलसर्वकारेण "उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं अनुमतिः" इति अन्यत् युद्धलक्ष्यं कृतम् इति अपि सः बोधितवान् ।
ब्रिटिश-माध्यमेन "द इकोनॉमिस्ट्" इत्यनेन २२ तमे दिनाङ्के ज्ञापितं यत् लेबनानदेशे संचारसाधनानाम् विस्फोटस्य अनन्तरं यद्यपि केचन जनाः हिजबुल-सङ्घं रियायतां दातुं बाध्यं कर्तुं अधिकसावधानीपूर्णपद्धतेः वकालतम् अकरोत् तथापि अन्ये इदं वर्धमानस्य उपयोगस्य वकालतम् अकरोत् स्थितिः - दक्षिणलेबनानदेशे गभीरं माइलपर्यन्तं क्षेत्रं गृहीत्वा बफरक्षेत्रं स्थापयितुं प्रयत्नरूपेण लेबनानदेशे स्थलाक्रमणं प्रारब्धम्। प्रतिवेदने इदमपि उक्तं यत् सज्जतायां संलग्नः इजरायलसैन्याधिकारी कार्ययोजना सम्पन्नम् इति अवदत्, परन्तु इजरायलसैन्यस्य योजनायाः कार्यान्वयनार्थं अद्यापि पर्याप्तं सैन्यबलं नास्ति।
परन्तु नोट्रे डेम् विश्वविद्यालयस्य इतिहासस्य शान्तिस्य च अध्ययनस्य प्राध्यापकः आशेर् कौफमैन् द कन्वर्सेशन इति अलाभकारीव्याख्यात्मकलेखसाझेदारीजालस्थले लिखितवान् यत् इजरायल् हिजबुल-सङ्घस्य सह दीर्घकालीन-सङ्घर्षं "विपरीतरूपेण" परिणतुं प्रयतते दिक्।" दिक्" । काउफमैनस्य मतेन एगुइलरस्य वधः दर्शयति यत् इजरायल-सर्वकारः इदानीं "प्रतिकार-प्रतिकार-प्रतिकार-क्रीडायाः" नियमानाम् परिवर्तनं कर्तुं विचारयति, तस्य स्थाने हिजबुल-सङ्घस्य उपरि दबावं कृत्वा रियायतं दातुं बाध्यं करोति
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२३ दिनाङ्के ज्ञापितं यत् यद्यपि इजरायल्-देशेन वायु-आक्रमणानि वर्धितानि, नागरिकान् च चेतावनी दत्ता यत् येषु ग्रामेषु हिज्बुल-शस्त्राणि निगूढानि इति कथ्यन्ते, तत्र स्थलेषु कार्याणि शीघ्रमेव आगमिष्यन्ति इति न दृश्यते |. इजरायलस्य मुख्यसैन्यप्रवक्ता रियर एड्मिरल् डैनियल हागारी इत्यनेन उक्तं यत् इजरायलसैन्यं सम्प्रति भूमौ कार्याणि न अपितु वायुकार्यक्रमेषु एव ध्यानं ददाति।
ब्लूमबर्ग् इत्यनेन स्वलेखे अपि एतादृशं मतं प्रकटितम् अर्थात् इजरायल् हिजबुल-विरुद्धं सहजतया स्थल-आक्रमणं न करिष्यति, अपितु हिजबुल-विरुद्धं निवारणं पुनः स्थापयितुं हिजबुल-सङ्घस्य सैन्यशक्तिं दुर्बलं कर्तुं च स्वस्य लक्ष्यं निर्धारयिष्यति येन सः इजरायल्-विरुद्धं आक्रमणं निरन्तरं कर्तुं न शक्नोति | तथा क्षेपणास्त्राक्रमणम्।
परन्तु २३ दिनाङ्के वायुप्रहारस्य अनन्तरं हागारी स्वस्य वचनं परिवर्त्य अवदत् यत् इजरायल् आवश्यके सति लेबनानदेशे भूमौ आक्रमणं कर्तुं सज्जः अस्ति। परन्तु सः अपि अवदत् यत् "वयं युद्धं आरभतुम् न इच्छामः। वयं तर्जनं निवारयितुम् इच्छामः।"
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​इजरायलसर्वकारस्य चिन्तनात् परिचितस्य व्यक्तिस्य उद्धृत्य उक्तं यत् इजरायलस्य सैन्यकार्यक्रमाः हालदिनेषु हिजबुलस्य हमासस्य समर्थनस्य व्ययस्य वर्धनार्थं तथा च सैन्यसाधनानाम् उपयोगेन नेतन्याहूसर्वकारस्य हिजबुलसङ्गठनेन सह कूटनीतिकसमाधानं प्राप्तुं सहायतां कर्तुं च सन्ति प्रतिवेदने इदमपि दर्शितं यत् यद्यपि इजरायल-सर्वकारस्य अन्तः एतस्याः रणनीत्याः कथं कार्यान्वयनम् इति विषये मतभेदाः सन्ति तथापि एतस्याः रणनीत्याः पृष्ठतः लक्ष्यस्य विषये सर्वकारस्य अन्तः सहमतिः अस्ति, यत् हिजबुल-नेता नस्रल्लाहस्य इजरायल-देशेन सह बलेन युद्धं निरन्तरं कर्तुं प्रतिज्ञां भङ्गयितुं वर्तते | .
प्रधानमन्त्रिणः बेन्जामिन नेतन्याहू इत्यस्य आलोचकाः मन्यन्ते यत् गाजा-युद्धविराम-सम्झौतेः फिलाडेल्फिया-गलियारे नियन्त्रणे बाध्यं कर्तुं पूर्वस्य आग्रहस्य सदृशं नेतन्याहू अपि स्वस्य शासनस्य निर्वाहस्य विचारात् उन्नयनं कर्तुं चयनं कर्तुं शक्नोति the situation in lebanon . केचन विश्लेषकाः मन्यन्ते यत् यद्यपि एकदा नेतन्याहू उत्तरसीमायां स्थितिं न्यूनीकर्तुं प्राधान्यं दत्तवान् तथापि सुदूरदक्षिणपक्षीयसहयोगिनां दबावं दृष्ट्वा स्वसहयोगिनां शान्तिं कर्तुं हिजबुल-विषये प्रतिक्रियां दातव्यम् आसीत् हिब्रूविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः गेयर् तलहिर् इत्यनेन विश्लेषितं यत् नेतन्याहू इत्यस्य सुदूरदक्षिणपक्षीयसमर्थकाः आशां कुर्वन्ति यत् इजरायल् गाजादेशे सैन्यरूपेण कब्जां कृत्वा दक्षिणलेबनानदेशे सुरक्षाबफरक्षेत्रं स्थापयिष्यति इति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमस्य त्रयः प्रमुखाः लक्ष्याः - हमासस्य उन्मूलनं, निरोधितानां उद्धारः, गाजापट्टिका इजरायलस्य कृते खतरा न भवति इति च - अद्यापि न प्राप्ताः। २२ तमे दिनाङ्के इजरायलस्य बहुविधमाध्यमेन इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य उद्धृत्य उक्तं यत् इजरायल् उत्तरे गाजादेशे हमास-उग्रवादिनः विरुद्धं घेरण-रणनीतिं स्वीकुर्वितुं योजनायाः अध्ययनं कुर्वन् अस्ति - उत्तर-गाजातः प्यालेस्टिनी-नागरिकान् निष्कासयितुं क्षेत्रं च घोषयितुं यत् एतत् सैन्यप्रतिबन्धितं क्षेत्रम् इति। अनामस्रोतानां उद्धृत्य रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् एषा योजना सेवानिवृत्तसैन्यसेनापतिभिः घोषिता, अस्मिन् मासे केभ्यः विधायकैः प्रस्ताविता च। नेतन्याहू इत्यस्य कार्यालयेन अद्यापि टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता।
"गाजा-देशे युद्धे नेतन्याहू-सर्वकारः अधिकाधिकं निराशः अस्ति, यत् प्रतिबिम्बयति यत् इतिहासे देशस्य "अत्यन्त-दक्षिणपक्षीय"-सर्वकारेण प्रतिनिधित्वं कृतवन्तः सुदूरदक्षिणपक्षीयशक्तयः घरेलुविपक्षस्य स्वराणां अधिकाधिकं अवहेलनां कुर्वन्ति, नेतन्याहू व्यक्तिगतरूपेण अपि नित्यं अपेक्षाः सन्ति। द युद्धस्य दीर्घीकरणस्य विचारः न केवलं तस्य राजनैतिकवृत्त्या सह सम्बद्धः, अपितु सुदूरदक्षिणपक्षीयसर्वकारस्य एकतायाः अपि सम्बन्धः अस्ति" इति न्यूसमः विश्लेषितवान् ।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के स्थानीयसमये इजरायल्-देशेन लेबनान-देशस्य सिडोन्-नगरे वायु-आक्रमणं निरन्तरं कृतम् ।
स्थितिः नियन्त्रणात् बहिः अस्ति ?
अलजजीरा-संस्थायाः सूचना अस्ति यत् इजरायल्-हिज्बुल-योः मध्ये विद्यमानः संघर्षः "वृद्धः" अस्ति । इजरायलसेनायाः पूर्वब्रिगेडियर जनरल् अमीर अविवी इत्यनेन २२ तमे दिनाङ्के ब्रिटिशमाध्यमेन चैनल् ४ इत्यनेन सह साक्षात्कारे उक्तं यत् हिजबुल-सञ्चार-व्यवस्थायां विनाशकारी-आक्रमणस्य अनन्तरं इजरायल्-लेबनान-सीमायां गोलीकाण्डस्य आदान-प्रदानेन क्षेत्रीय-तनावः तीव्रः अभवत् जंग।
यथा यथा द्वन्द्वस्य तीव्रता वर्धते तथा तथा सर्वेषां पक्षानां चिन्ता वर्धते यत् सीमापारयुद्धं पूर्णरूपेण युद्धरूपेण वर्धते इति सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इजरायल् इत्यस्मै चेतवति यत् हिजबुल-सङ्घस्य सैन्यसङ्घर्षस्य वर्धनं इजरायलस्य हिताय नास्ति तथा च अमेरिका कूटनीतिकमार्गेण द्वन्द्वस्य निवारणाय प्रतिबद्धः अस्ति इति। संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन २२ दिनाङ्के लेबनान-इजरायल-देशयोः अस्थायीसीमायाः स्थितिविषये चिन्ता प्रकटिता। गुटेरेस् इत्यनेन चेतावनी दत्ता यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः शत्रुता तीव्रताम् अवाप्नोति इति कारणेन लेबनान-देशः "अन्यः गाजा" भवितुम् अर्हति इति ।
यथा यथा सर्वयुद्धस्य चिन्ता तीव्रताम् अवाप्तवती तथा तथा २३ तमे दिनाङ्के इजरायलस्य वायुप्रहारैः लेबनानदेशस्य बहूनां जनानां देशस्य दक्षिणपूर्वप्रदेशेभ्यः पलायनं कर्तुं बाध्यता अभवत् क्षेत्रीयतनावस्य सम्भाव्यवृद्धेः सम्मुखे बहवः सर्वकाराः स्वनागरिकान् यथाशीघ्रं सम्बन्धितक्षेत्रेभ्यः निर्गन्तुं आह्वयन्ति। बेरूतनगरे अमेरिकीदूतावासः अमेरिकीनागरिकान् यथाशीघ्रं लेबनानदेशात् निर्गन्तुं आग्रहं करोति। जॉर्डन्-देशस्य विदेशमन्त्रालयेन अपि स्वनागरिकेभ्यः एतादृशं सल्लाहं प्रदत्तम् ।
यदि इजरायल-हिजबुल-देशयोः मध्ये भूयुद्धं भवति तर्हि उभयदेशानां जनानां विनाशकारी परिणामः भवितुम् अर्हति । फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् हिजबुल-सङ्घस्य सम्प्रति हमास-सङ्घस्य अपेक्षया अधिक-परिष्कृत-प्रौद्योगिक्याः अधिकानि क्षेपणास्त्राणि, ड्रोन्-वाहनानि च सन्ति, तस्य युद्धशक्तिः च हमास-सङ्घस्य अपेक्षया महत्त्वपूर्णतया श्रेष्ठा अस्ति इजरायल्-हमास-देशयोः युद्धं १० मासाधिकं यावत् अस्ति इति दृष्ट्वा यदि पक्षद्वयं युद्धं करोति तर्हि इजरायल्-देशः अल्पकाले एव हिजबुल-विरुद्धे युद्धे निरपेक्षं लाभं प्राप्तुं न शक्नोति |.
२०२४ तमे वर्षे सितम्बर्-मासस्य २३ दिनाङ्के इजरायल्-देशस्य स्थानीयसमये इजरायल्-देशस्य आयरन-गुम्बज-वायुरक्षा-व्यवस्था लेबनान-देशात् प्रक्षेपितानि रॉकेट्-आणि अवरुद्धवती ।
अमेरिकी-चिन्तन-समूहः सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् (csis) इत्यस्य अनुमानं यत् हिजबुल-सङ्घस्य समीपे एकलक्ष-२०,००० तः २,००,००० यावत् क्षेपणास्त्राः सन्ति, येषु सटीक-निर्देशित-क्षेपणास्त्राः, सशस्त्र-ड्रोन्-यानानि, टङ्क-विरोधी-क्षेपणानि, विमान-विरोधी-क्षेपणानि च सन्ति हगारी इत्यनेन अपि २३ दिनाङ्के उक्तं यत् गतवर्षस्य अक्टोबर् मासात् आरभ्य हिज्बुल-सङ्घः इजरायल्-देशे प्रायः ९,००० रॉकेट्-ड्रोन्-इत्येतत् प्रक्षेपितवान्, यत्र केवलं २३ दिनाङ्के २५० रॉकेट्-ड्रोन्-इत्येतत् प्रक्षेपितम् इजरायल्-देशस्य अनुमानं यत् हिजबुल-सङ्घस्य समीपे प्रायः १५०,००० रॉकेट्-क्षेपणास्त्राणि सन्ति, येषु मार्गदर्शित-क्षेपणास्त्राः, दीर्घदूर-प्रक्षेपणानि च सन्ति, ये इजरायल्-देशे कुत्रापि प्रहारं कर्तुं समर्थाः सन्ति विश्लेषकाः अनुमानयन्ति यत् हिज्बुल-सङ्घस्य प्रायः २०,००० तः ४०,००० यावत् योद्धवः सन्ति । २००६ तमे वर्षे यदा इजरायल्-लेबनान-युद्धं प्रारब्धम् तस्य तुलने अधुना हिज्बुल-सङ्घस्य शक्तिः अधिका प्रबलः इति दृश्यते ।
इजरायल-सेनायाः सुसज्जाः सैनिकाः सन्ति, तस्याः शस्त्र-मानकानि च नाटो-सङ्घस्य सममूल्यानि इति तथ्यानि दर्शयन्ति । तदतिरिक्तं इजरायलसैन्यस्य अन्ये नूतनाः उपकरणाः सन्ति यत्र f35 युद्धविमानानि, अमेरिकाद्वारा प्रदत्तानि शीर्षस्तरीयवायुरक्षाप्रणाली च सन्ति, तथा च स्वतन्त्रतया टङ्कं, बख्रिष्टवाहनानि, वायुरक्षाप्रणाली, क्षेपणास्त्रं, ड्रोन् इत्यादीनि शस्त्राणि च उत्पादयितुं क्षमता अस्ति
इजरायल-लेबनान-देशयोः स्थितिः वर्धते इति कारणेन "व्यापकः क्षेत्रीयः संघर्षः" भवितुम् अर्हति इति क्षेत्रीयदेशाः चिन्तिताः सन्ति । मिस्रस्य विदेशमन्त्री बदर अब्देलाट्टी एजेन्स फ्रान्स्-प्रेस् (एएफपी) इत्यस्मै अवदत् यत् "क्षेत्रीयतनावानां वर्धनेन पूर्णपरिमाणेन क्षेत्रीययुद्धं प्रवर्तयितुं शक्यते" इति। सः अपि अवदत् यत् हिंसायाः उदयेन "गाजादेशे युद्धविरामवार्तालापस्य नूतनचक्रस्य उपरि नकारात्मकः प्रभावः अभवत्" इति ।
गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भस्य अनन्तरं लेबनान-हिजबुल-सङ्घः, यमन-हौथी-सशस्त्रसेना, इराक-देशस्य "लोक-संयोजन-सङ्गठनम्" च, ये "प्रतिरोध-अक्षस्य" सदस्याः इति गण्यन्ते, मुख्याः अभवन् इजरायलस्य प्रत्यक्षं सम्मुखीभवन्तः बलाः। पाश्चात्यदेशाः इजरायल् च समाविष्टाः देशाः मन्यन्ते यत् इराणः दीर्घकालं यावत् "प्रतिरोध-अक्षस्य" साहाय्येन क्षेत्रीय-कार्येषु गभीररूपेण संलग्नः अस्ति तथा च क्षेत्रीयविपक्ष-सैनिकैः सह स्पर्धां कृतवान्, हिजबुल-सङ्घस्य अन्येषां "प्रतिरोध-अक्षस्य" सदस्यानां पृष्ठतः बृहत्तमः समर्थकः अभवत्
विगतदिनेषु इरान्-इराक्-देशयोः शिया-मिलिशिया-समूहाः सहितं "अक्ष-प्रतिरोधस्य" सदस्याः कार्यवाहीम् अकरोत् । "सन्दर्भसमाचारः" इति जालपुटे ईरानीसमाचारटीवीजालस्थले उद्धृत्य २२ सितम्बर् दिनाङ्के इराणस्य इस्लामिकक्रान्तिकारिदलेन इजरायल्-देशेन सह सम्बद्धं जासूसीजालं नष्टं कृतम् इति वृत्तान्तः, यत् इराणस्य सुरक्षां क्षीणं कर्तुं कार्याणि कर्तुं योजनां कुर्वन् आसीत् इराकी-सैनिकदलः "इस्लामिक-प्रतिरोधः" इति २३ दिनाङ्के उक्तवान् यत् इजरायल-कब्जित-गोलान्-उच्चस्थले स्थिते आधारे आक्रमणार्थं ड्रोन्-इत्यस्य उपयोगेन संस्थायाः उपयोगः कृतः
न्यूसमस्य मतेन मध्यपूर्वे इजरायलस्य संघर्षस्य दिशा इरान्देशात् आगच्छति भवेत् तत् हमासः वा लेबनानदेशस्य हिजबुलः वा, ते इराणस्य नेतृत्वे "प्रतिरोधस्य चापस्य" महत्त्वपूर्णाः घटकाः सन्ति। भौगोलिकसामीप्यस्य कारणात् इजरायलस्य उत्तरदक्षिणसीमा क्रमशः लेबनानदेशस्य हिज्बुल-हमास-सङ्घस्य च सह सम्मुखीभवति ।
परन्तु इजरायल्-हिज्बुल-सङ्घयोः युद्धे इरान् प्रत्यक्षतया हस्तक्षेपं करिष्यति वा इति विषये न्यूसमः आरक्षणं प्रकटितवान् । "इरान् इजरायल् च प्रत्यक्षसैन्यसङ्घर्षे पतनं परिहरन्ति, इजरायलविरुद्धं इराणस्य संघर्षं च तस्य मित्रराष्ट्रानां माध्यमेन अधिकं प्रवर्तते। इराण-इजरायलयोः मध्ये द्वन्द्वाः 'समाधानं कृत्वा अराजकतायां परिणमन्ति'। पूर्वं इरान्देशे हमास-नेता हनीयेह the death in आक्रमणेन केवलं पक्षद्वयस्य विरोधाभासानां द्वन्द्वानां च नूतनः अध्यायः योजितः, परन्तु इराणः मुख्यतया इजरायल्-देशे आक्रमणं कर्तुं स्वसहयोगिनां समर्थनस्य पद्धतिं स्वीकुर्वति। परस्परसम्बन्धनिर्वहणे पक्षद्वयस्य मध्ये वस्तुतः कश्चन 'मौनबोधः' अस्ति।" न्यूसमः विश्लेषणं कृतवान्।
द पेपर रिपोर्टर हुआङ्ग युएहान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया