समाचारं

३७.८ डिग्री सेल्सियसतः उपरि क्रमशः ११३ दिवसाः यावत् अमेरिकादेशस्य फीनिक्स-नगरं क्रमशः उच्चतापमानदिनानां संख्यायाः अभिलेखं भङ्गयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २४ (सिन्हुआ) -- एरिजोना-अधिकारिणः अवदन् यत् राज्यस्य राजधानी फीनिक्स-नगरे अस्मिन् वर्षे सर्वाधिकं तापमानं १०० डिग्री फारेनहाइट् (लगभग ३७.८ डिग्री सेल्सियस) अधिकं भवति, येन स्थानीयं निर्धारितम् क्रमशः उच्चतापमानदिनानां अभिलेखः ।
४ सेप्टेम्बर् दिनाङ्के अमेरिकादेशस्य लॉस एन्जल्सनगरस्य समुद्रतटे जनाः शीतलं कर्तुं आरामं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ज़ेंग हुई)फीनिक्स-नगरं मरिकोपा-मण्डले स्थितम् अस्ति, अत्र प्रायः १६ लक्षं निवासिनः सन्ति ।
रायटर्-पत्रिकायाः ​​२३ दिनाङ्के संयुक्तराज्यस्य राष्ट्रियमौसमसेवायाः उद्धृत्य ज्ञापितं यत् गतसप्ताहपर्यन्तं नगरस्य सर्वोच्चतापमानं ११३ दिवसान् यावत् क्रमशः ३७.८ डिग्री सेल्सियसम् अतिक्रान्तम्, येन १९९३ तमे वर्षे ७६ दिवसान् यावत् क्रमशः उच्चतापमानस्य अभिलेखः भङ्गः अभवत्
तापमान-विषये फीनिक्स-संस्था अस्मिन् ग्रीष्मकाले अभिलेखे सर्वाधिकं उष्णं ग्रीष्मकालस्य गतवर्षस्य अभिलेखं भङ्गं कृतवती ।
जूनमासस्य २२ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य ऑरेन्ज्-मण्डले एकस्मिन् फव्वारे सिञ्चनं कृत्वा जनाः शीतलाः अभवन् । सिन्हुआ समाचार एजेन्सी"एतत् दुर्लभं यत् वयं एतादृशं किमपि पश्यामः, विशेषतः द्वौ अभिलेखविध्वंसकग्रीष्मकालौ यथा अधुना अनुभवामः" इति राष्ट्रियमौसमसेवायाः फीनिक्सकार्यालयस्य मौसमविज्ञानी मैट् सलेर्नो अवदत्।
एरिजोना जलवायुकार्यालयस्य आँकडानि दर्शयन्ति यत् विगतपञ्चवर्षेषु फीनिक्स-नगरे औसतेन ४० दिवसाः अभवन् यत्र अधिकतमं तापमानं प्रतिवर्षं ४३.३ डिग्री सेल्सियसतः न्यूनं नास्ति; डिग्री सेल्सियस। तुलने गतशताब्द्याः आरम्भे वर्षे प्रायः पञ्चदिनेषु अस्य नगरस्य उच्चतमं तापमानं एतत् स्तरं प्राप्तवान् ।
आधिकारिकतथ्यानुसारं अद्यावधि मरिकोपा-मण्डले २५६ मृत्योः उच्चतापमानस्य मौसमेन सह सम्बद्धाः सन्ति, अपर ३९३ मृत्योः उच्चतापमानस्य मौसमेन सह सम्बद्धाः इति शङ्का अस्ति तत् २०२३ तमस्य वर्षस्य अभिलेखं भङ्गयितुं काउण्टी-नगरस्य ताप-सम्बद्धानां मृतानां संख्यां मार्गे स्थापयति ।
एरिजोना-जलवायुकार्यालयस्य प्रमुखः अवदत् यत् अत्यन्तं तापस्य कारणेन एरिजोना-नगरस्य वन्यजलाग्निः अपि गतवर्षस्य अपेक्षया अस्मिन् वर्षे अधिकं एकरं दग्धवती अस्ति। (कियाओ यिंग) ९.
प्रतिवेदन/प्रतिक्रिया