समाचारं

ज़ेलेन्स्की इत्यस्य नवीनतमं वचनं यत् “वयं युद्धस्य अन्त्यस्य समीपे स्मः” इति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनप्रसारणनिगमस्य (abc) अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २३ तमे स्थानीयसमये "गुड मॉर्निङ्ग अमेरिका" इति कार्यक्रमस्य साक्षात्कारे उक्तं यत् सः मन्यते यत् रूस-युक्रेन-सङ्घर्षः बहवः अपेक्षया "अन्तस्य समीपे" अस्ति इति जनाः कल्पितवन्तः।

एबीसी इत्यनेन उक्तं यत् जेलेन्स्की अमेरिकादेशं गच्छति इति सः पूर्वं उक्तवान् यत् सः यूक्रेनदेशस्य "विजययोजनां" अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै परिचययिष्यति इति । समाचारानुसारं जेलेन्स्की तस्य पत्नी च जेलेन्स्काया च न्यूयॉर्कनगरे "गुड मॉर्निङ्ग् अमेरिका" इति कार्यक्रमेन २३ तमे स्थानीयसमये साक्षात्कारं कृत्वा युक्रेनस्य "विजययोजनायाः" अन्यविषयाणां च विषये चर्चां कृतवन्तौ

२३ सितम्बर् दिनाङ्के स्थानीयसमये ज़ेलेन्स्की तस्य पत्नी जेलेन्स्काया च "गुड् मॉर्निङ्ग् अमेरिका" इति कार्यक्रमेन साक्षात्कारं कृतवन्तौ । स्रोतः एबीसी

"'विजययोजना' युक्रेनस्य क्षमतां वर्धयितुं वर्तते" इति जेलेन्स्की साक्षात्कारे अवदत् यत्, "अत एव वयं अस्माकं मित्राणि, अस्माकं मित्राणि च अस्माकं क्षमतां वर्धयितुं याचयामः। एतत् महत्त्वपूर्णम् अस्ति।

प्रतिवेदनानुसारं ज़ेलेन्स्की अपि अवदत् यत्, "अहं मन्ये वयं यत् चिन्तयामः तस्मात् अधिकं शान्तिस्य समीपे स्मः" इति । युद्धस्य अन्त्यस्य समीपे एव स्मः इति सः अपि अवदत् ।

२२ सेप्टेम्बर् दिनाङ्के ज़ेलेन्स्की भ्रमणार्थं अमेरिकादेशम् आगतः । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सः तस्मिन् दिने सामाजिकमाध्यमेषु स्थापितवान् यत् अमेरिकादेशस्य भ्रमणकाले सः सर्वैः मित्रराष्ट्रैः सह रूस-युक्रेन-सङ्घर्षस्य युक्रेनस्य “विजययोजना” विषये चर्चां करिष्यति इति अमेरिकी "वाशिंग्टन पोस्ट्" इति प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यस्य "विजययोजना" इत्यत्र युक्रेनदेशस्य सहायतां कुर्वतां शस्त्राणां प्रहारक्षमतां सुदृढां कर्तुं मित्रराष्ट्रेभ्यः आग्रहः, रूसदेशे गहनलक्ष्येषु प्रहारार्थं पाश्चात्यशस्त्राणां उपयोगं कर्तुं युक्रेनसेनायाः अनुमतिः च अन्तर्भवति

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २३ दिनाङ्के "विजययोजनायाः" विषये वदन् पत्रकारैः उक्तवान् यत्, "सम्प्रति बहुविधाः सूचनाः सन्ति, येषु काश्चन विरोधाभासाः अविश्वसनीयाः च सन्ति। वयं सावधानं मनोवृत्तिं गृह्णामः। सः अवदत् यत् यदि "विजययोजनायाः" विषये विश्वसनीयाः सूचनाः दृश्यन्ते तर्हि रूसदेशः तस्याः सम्यक् अध्ययनं करिष्यति।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया