समाचारं

सर्वव्यापीसङ्घर्षस्य मेघः आविर्भूतः सन् लेबनानदेशे हिजबुल-सङ्घस्य सैन्यबलं किम्?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 24 (सम्पादक शि झेंगचेंग)विगतसप्ताहे लेबनानदेशे इजरायल्-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः तीव्रगत्या वर्धितः अस्ति, गतसप्ताहे विश्वं स्तब्धं कृत्वा पेजर्-वाकी-टॉकी-इत्येतयोः विशाल-बम-प्रहारस्य अनन्तरं इजरायल्-देशेन सोमवासरे लेबनान-देशे बृहत्-प्रमाणेन विमान-आक्रमणं कृतम्, यत्र सहस्राणि जनाः अभवन् क्षतिः ।

सोमवासरे विमानप्रहारेषु दर्जनशः महिलाः बालकाः च सहितं प्रायः ५०० जनाः मृताः, १६०० तः अधिकाः जनाः च घातिताः इति लेबनान-अधिकारिभिः प्रकाशितानां तथ्यानां अनुसारम्।२००६ तमे वर्षे सर्वाधिकसैन्यसङ्घर्षात् परं इजरायल-लेबनान-देशयोः वर्षेषु शत्रुतासु अयं घातकः दिवसः इति अपि गण्यते ।

(सोमवासरे इजरायलस्य वायुप्रहारस्य योजनाबद्धचित्रम्, स्रोतः : अलजजीरा)

यद्यपि इजरायलसैन्यस्य गुप्तचरविषये, लक्षितप्रहारयोः च लाभाः सन्ति तथापि बहवः सैन्यविश्लेषकाः अपि तत् दर्शयन्तिएकदा इजरायल् लेबनानदेशस्य विरुद्धं भूयुद्धं प्रारभते तदा स्थितिः सर्वथा भिन्ना भवितुम् अर्हति

इजरायल्-देशः महतीं क्षतिं परिहरितुं असमर्थः भवेत्

हमासस्य समर्थने अपि,इजरायलसेना लेबनानस्य हिजबुल-सङ्घः च वस्तुतः २००६ तमे वर्षे युद्धं कृतवन्तौ. प्रायः एकमासस्य संघर्षे १२१ इजरायलसैनिकाः ४० तः अधिकाः इजरायल-नागरिकाः च मृताः, लेबनान-पक्षे मृतानां संख्या १,००० अतिक्रान्तवती यद्यपि इजरायलस्य सैन्यबलं अधिकं बलवत् अस्ति तथापि अद्यापि गतिरोधस्य मध्ये निरुद्धः अस्ति तथा च गुरिल्लायुद्धविशेषज्ञस्य हिज्बुल-सङ्घस्य विरुद्धं कठिनं युद्धं कुर्वन् अस्ति संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पानुसारं युद्धविरामेन अस्य द्वन्द्वस्य समाप्तिः अभवत् ।

लेबनानदेशे हिजबुल-सङ्घस्य विशेषज्ञः, वाशिङ्गटननगरस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य वरिष्ठः सहकर्मी च डैनियल बायमैन् इत्यनेन स्पष्टतया उक्तं यत्,इदानीं (इजरायलसैनिकानाम् लेबनानदेशं प्रविष्टुं) किञ्चित् १९८० तमे वर्षे अमेरिकादेशं प्रति "वियतनामदेशं प्रति गच्छामः" इति वक्तुं इव अस्ति ।

१८ वर्षाणाम् अनन्तरं हिज्बुल-सङ्घस्य सैन्यबलम् अपि तीव्रगत्या वर्धितम् इति न संशयः । सर्वेषां पक्षानां गुप्तचर-अनुमानानाम् अनुसारं २००६ तमे वर्षे संघर्षकाले हिज्बुल-सङ्घस्य समीपे प्रायः १२,००० रॉकेट्-क्षेपणास्त्राणि आसन् ।गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं संस्थायाः क्षेपणास्त्र-भण्डारः प्रायः १५०,००० आसीत् ।

(इजरायलस्य युद्धविमानाः हिजबुलस्य क्षेपणास्त्रान् अवरुद्ध्य)

एतत् आकङ्कणं स्पष्टतया दर्शयति यत् लेबनानदेशे दशसहस्राणि सैनिकाः सन्ति इति हिजबुल-सङ्घस्य आक्रमणं हमास-सङ्घस्य आक्रमणं च स्पष्टतया समानं न भवति |.

तुलनायै हमास-सङ्घस्य प्रायः ४,००० अल्पदूरस्य अनिर्देशित-रॉकेट्-परिधिः १०० किलोमीटर्-तः न्यूनः अस्ति, यदा तु हिजबुल-सङ्घस्य सूची ४०,००० तः ८०,००० पर्यन्तं भवति प्रायः १,०००, हिज्बुल-सङ्घस्य ६०,००० तः ८०,००० यावत् । हिज्बुल-सङ्घस्य २०,०००-४०,००० अनिर्देशित-बैलिस्टिक-क्षेपणास्त्राः अपि सन्ति, येषां व्याप्तिः २००-३०० किलोमीटर्-पर्यन्तं भवति ।

तस्मिन् एव काले, २.लेबनानदेशस्य हिजबुल-सङ्घः सीरिया-गृहयुद्धे अपि भागं गृहीतवान् ।

असममित युद्धम्

अवश्यं, हिजबुल-सङ्घः, यः सुविदितः यत् इजरायल-देशेन सह अग्रयुद्धं कर्तुं न उपयुक्तः, यत्र एफ-३५-युद्धविमानानि बहुस्तरीय-वायुरक्षा-व्यवस्थाः च सन्ति, सः हमास-सङ्घस्य "सुरङ्गयुद्ध"-कौशलस्य अपि सुविदितः अस्ति . गाजानगरे इजरायल-रक्षासेनाः ११ मासान् यावत् निरुद्धं कृत्वा हमास-सङ्घस्य इव हिज्बुल-सङ्घस्य मूल-रणनीतिः अद्यापि इजरायल-देशेन सह दीर्घकालं यावत् युद्धं कर्तुं वर्तते

हिजबुल-सङ्घः अन्तिमेषु मासेषु युद्धस्य सज्जतां त्वरितवान्, दक्षिणक्षेत्रे सुरङ्गजालस्य विस्तारं कृतवान्, इरान्-देशात् अधिकानि शस्त्राणि च प्राप्तवान् इति विषये परिचिताः जनाः वदन्ति एकः पूर्वः हिजबुल-अधिकारी अपिदक्षिणभूमिगतक्षेत्रं 'मक्षिकाकुण्डवत्' इति ।

इरान्-देशेन सह सम्बन्धद्वारा,हिजबुल-सङ्घः रूस-युक्रेन-युद्धक्षेत्रे लोकप्रियं "ड्रोन्-युद्ध-विधिं" अपि निपुणः अस्ति, तथा च तस्य विद्यमान-रॉकेट्-मध्ये मार्गदर्शन-सामग्रीः योजयति । विगतमासेषु हिज्बुल-सङ्घस्य उन्नत-ड्रोन्-इत्यनेन स्काई-ड्यू इति नाम्ना प्रसिद्धानि रडार-निगरानीय-बेलुनानि, इजरायल्-देशस्य ड्रोन्-विरोधी-प्रणालीं ड्रोन्-डोम्-इत्येतत् च सफलतया नष्टानि अभवन् इजरायल्-देशः अपि स्वीकृतवान् यत् गतसप्ताहस्य समाप्तेः आक्रमणे हिज्बुल-सङ्घः इजरायल्-देशस्य अन्तः गभीरं लक्ष्यं प्रहारितवान् ।

सैन्यविश्लेषकाः वदन्ति यत् पूर्णपरिमाणस्य युद्धस्य सन्दर्भे हिजबुलः सैन्यसुविधासु, बन्दरगाहेषु, विद्युत्जालेषु च प्रहारं कुर्वन् इजरायलस्य वायुरक्षां दमनं वा लकवाग्रस्तं वा कर्तुं प्रयत्नरूपेण बहूनां क्षेपणानि, ड्रोन् च प्रक्षेपयितुं शक्नोति। इजरायल-अधिकारिणः भविष्यवाणीं कुर्वन्ति यत् यदि युद्धम् एतादृशं स्तरं प्राप्नोति तर्हि शतशः जनानां प्राणाः नष्टाः भवितुम् अर्हन्ति ।

इजरायलस्य सेवानिवृत्तः ब्रिगेडियर जनरल् अस्सफ ओरियनः मीडियासमूहेभ्यः अवदत् यत् यदि पूर्णरूपेण युद्धं भवति तर्हि एतत् सुलभं विषयं न भविष्यति, इजरायलस्य महती हानिः अवश्यमेव भविष्यति।

हिज्बुल-सङ्घस्य गुरिल्ला-युद्ध-शस्त्राणि अपि उन्नयनं क्रियन्ते इति अपि गुप्तचर-सूचनाः दर्शयति । उदाहरणतयारूसी-युक्रेन-युद्धक्षेत्रे उत्तमं प्रदर्शनं कृतवती व्यक्तिगत-टङ्क-विरोधी-क्षेपणास्त्र-प्रणाली अपि अस्मिन् वर्षे हिजबुल-इजरायल-योः आदान-प्रदानयोः बहुधा दृश्यते. कथ्यते यत् हिजबुल-सङ्घस्य हस्ते "अल्मास्"-टङ्क-विरोधी-क्षेपणास्त्राः व्यापकतया तस्यैव प्रकारस्य उन्नत-टङ्क-विरोधी-क्षेपणानां तुलनीयाः इति मन्यन्ते, यथा अमेरिकन-"जेवेलिन्"-टङ्क-विरोधी-क्षेपणास्त्राः हस्तेषु सन्ति युक्रेनियन सेना।

("अल्मास्" क्षेपणास्त्रप्रक्षेपणप्रणाली, स्रोतः : अल्मा रिसर्च)

संघर्षः निरन्तरं गतिरोधं प्राप्स्यति

एतेषां विचाराणां कारणात् इजरायल्-देशः हिंसक-आक्रमणानि आरभते, तथैव "युद्धं कर्तुम् न इच्छति" इति अपि उच्चैः बोधयति ।

इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन सोमवासरे (सेप्टेम्बर् २३ दिनाङ्के) संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः कृते प्रेषितपत्रे सः तस्मिन् विषये बोधितवान्"इजरायलस्य पूर्णयुद्धे रुचिः नास्ति"।, तथा च संयुक्तराष्ट्रसङ्घं २००६ तमे वर्षे कृतं प्रस्तावं कार्यान्वितुं आह्वानं कृतवान् यत् लेबनानदेशस्य लितानीनद्याः दक्षिणदिशि स्थितात् क्षेत्रात् हिजबुल-सङ्घस्य निवृत्तिः आवश्यकी आसीत् । अस्मिन् सप्ताहे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अपि संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कर्तुं व्यक्तिगतरूपेण न्यूयॉर्कनगरं गमिष्यति।

तत् उक्त्वा यथा यथा गाजा-देशस्य गतिरोधः निरन्तरं भवति तथा तथा द्वयोः पक्षयोः मध्ये अविराम-सङ्घर्षः निरन्तरं भवितुं शक्नोति । सांख्यिकी अनुसारं .गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य लेबनानस्य हिजबुल-सङ्घः इजरायल्-देशं प्रति ८,८०० तः अधिकाः रॉकेट्, क्षेपणास्त्राः, ड्रोन् च प्रक्षेपितवान्, इजरायल-रक्षासेना च लेबनान-देशस्य विरुद्धं वायु-आक्रमण-, ड्रोन्, क्षेपणास्त्र-क्षेपणास्त्र-माध्यमेन ८,००० तः अधिकानि आक्रमणानि तस्मिन् एव काले प्रक्षेपितवती

यदा अयं लेखः प्रकाशितः तस्मिन् एव काले अलजजीरा-रिपोर्ट्-पत्रे दक्षिण-लेबनान-देशस्य संवाददातारः इजरायल-युद्धविमानद्वयं न्यून-उच्चतायां उड्डीयमानौ, आक्रमण-लक्ष्यं अन्विष्यमाणौ पश्यन्तः आसन् तस्मिन् एव काले भूमौ रॉकेट्-समूहः उपरि प्रक्षिप्तः, उत्तर-इजरायल-देशे वायु-रक्षा-सायरन-ध्वनिः अपि अभवत् ।

इजरायल्-सैन्य-स्रोताः अवदन् यत् इजरायल्-देशः आगामिषु दिनेषु हिज्बुल-सङ्घस्य आक्रमणानि तीव्रतरं करिष्यति इति अपेक्षा अस्ति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया