समाचारं

जिक्रिप्टन् कार्यकारी : जिक्रिप्टन् 7x स्मार्ट हार्डवेयर पूर्णतया लोड् अस्ति तथा च एकवर्षस्य अन्तः प्रतिस्थापनं न भविष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् अधुना एव जिक्रिप्टन् इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य उपाध्यक्षः "जिक्रिप्टन् डॉ. झू लिङ्ग्" इत्यनेन वेइबो इत्यत्र पोस्ट् कृतम् यत् नूतनं जिक्रिप्टन् ७एक्स् एकवर्षस्य अन्तः उन्नयनं न भविष्यति।

सः अवदत् यत् - अद्यतने बहवः नेटिजनाः jikrypton 7x क्रीतवन्तः, अस्मिन् समये बुद्धिमान् हार्डवेयरस्य सर्वे मॉडल् 800v तथा lidar + dual orinx इत्यनेन सह मानकरूपेण आगच्छन्ति। , ९.सर्वेषां हार्डवेयरस्य एकवर्षस्य अन्तः उन्नयनयोजना नास्ति, पुनः उन्नयनं कर्तुं न शक्यते ।

तस्मिन् एव काले सः अपि अवदत्, .त्रयः संस्करणाः सर्वे उच्चस्तरीयविन्यासाः सन्ति, केवलं चेसिस् तथा शक्तियोः भेदाः सन्ति ।, भवान् स्वस्य वास्तविक-आवागमन-वातावरणस्य अनुसारं चयनं कर्तुं शक्नोति ।

अधुना एव, सर्वाधिक-नवीन-जिक्रिप्टन-7x-इत्येतत् प्रक्षेपणं कृतम्, यत्र कुलम् त्रीणि विन्यास-माडल-प्रक्षेपणं कृतम्, यस्य मूल्य-परिधिः 229,900-269,900 युआन्-इत्येतत् अस्ति ४८२५*१९३०*१६५६मि.मी., चक्रस्य आधारः २९२५मि.मी.मानकभूमौ निकासी १९०मि.मी., वायुनिलम्बनसंस्करणं च २३०मि.मी.पर्यन्तं प्राप्तुं शक्नोति ।

सुरक्षां अधिकं सुधारयितुम् जिक्रिप्टन् 7x इत्यनेन विश्वस्य प्रीमियरस्य कृते चत्वारि नवीनविशेषताः प्रारब्धाः, यत्र "डोम आर्मर बॉडी" सुरक्षासंरचनायाः डिजाइनः, "एक-क्लिक् विण्डो ब्रेकिंग्" मुख्यचालकसुरक्षाविण्डोब्रेकरः, विश्वस्य प्रथमः नेस्टा विद्युत्चुम्बकीयः च सन्ति safety certificate from china automotive center द्वैधप्रमाणीकरणं, बालवायुबैगसहितं विश्वस्य प्रथमं स्मार्टसीटम्।

जिक्रिप्टन् 7x मानकरूपेण सिलिकॉन् कार्बाइड् इलेक्ट्रिक् ड्राइव् इत्यनेन सुसज्जितम् अस्ति तथा च रियर-व्हील ड्राइव् संस्करणस्य अधिकतमं शक्तिः ३१० किलोवाट् अस्ति तथा च शून्यतः १०० किलोमीटर् यावत् ५.७ सेकेण्ड् मध्ये त्वरितम् अस्ति, तथा च 0 तः 100 किलोमीटर् यावत् 3.8 सेकेण्ड् मध्ये त्वरणं कर्तुं शक्नोति 100 किलोमीटर् तः शून्यं यावत् अपि स्थगितुं शक्नोति मरुभूमिं एवरेस्ट् पर्वतम् आरोहयन्तु तस्य बलं स्पष्टम् अस्ति।

सम्पूर्णा श्रृङ्खला मानकरूपेण ८००v उच्च-वोल्टेज-प्रणाल्याः सज्जा अस्ति ।विश्वस्य द्रुततमं चार्जिंग् suv, अधिकतमं चार्जिंग-दरं 5.5c, soc केवलं १०% तः ८०% पर्यन्तं सार्धदशनिमेषान्, चार्जिंग् ५ निमेषान्, उच्चवेगस्य २ घण्टाः च भवति ।

मध्यतः उच्चपर्यन्तं संस्करणं catl इत्यस्य 100-डिग्री किरिन् त्रिकोणीयलिथियम-बैटरी इत्यनेन सुसज्जितम् अस्ति, यस्य क्रूजिंग-परिधिः 780 किलोमीटर्-पर्यन्तं भवति, एतत् अति-द्रुत-चार्जिंग् अपि समर्थयति, ऊर्जा-पुनर्पूरणस्य अनुभवः च ईंधन-पूरणेन सह तुलनीयः अस्ति