समाचारं

फुजियान्-प्रान्तस्य वुयिशान्-नगरस्य ग्रामिणः अवदन् यत् ग्रामे "शताब्दपुराणः फेङ्गशुई-वृक्षः" निष्कासितः, नगरसर्वकारेण च यथाशीघ्रं पुनः प्रत्यारोपणं भविष्यति इति उक्तम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुजियान्-प्रान्तस्य वुयिशान्-नगरस्य याङ्गझुआङ्ग-नगरस्य एकः ग्रामवासी अवदत् यत् तस्य ग्रामे एकः शताब्दपुराणः वृक्षः एकया कम्पनीद्वारा निष्कासितः। स्थानीयप्रतिक्रियायां उक्तं यत्, तत्र संलग्नेन कम्पनी उद्यानस्य निर्माणस्य विस्तारं कृत्वा प्राचीनवृक्षस्य प्रत्यारोपणं कृतवती । सम्प्रति स्थानीयक्षेत्रं वनविभागस्य विशेषज्ञानाञ्च मतं शृणोति यत् ते यथाशीघ्रं प्राचीनवृक्षाणां पुनः प्रत्यारोपणं कुर्वन्तु।

अद्यैव याङ्गझुआङ्ग ग्रामे, यांगझुआङ्ग टाउनशिप, वुयिशान् इत्यस्य एकः ग्रामवासी द पेपर सार्वजनिक अन्तरक्रियाशीलमञ्चे "servicepai" (https://tousu.thepaper.cn) इत्यस्मै रिपोर्ट् कृतवान् यत् अस्मिन् वर्षे सितम्बर् १४ दिनाङ्के वुयिशान् झेङ्गहुआ बांस एण्ड् वुड प्रोडक्ट्स् कम्पनी, लि .(अतः परं " zhenghua bamboo company" इति उच्यते) ग्रामे एकं प्राचीनं वृक्षं "उद्धृतवान्" ।

वृक्षारोपणस्थलम् । स्क्रीनशॉट्

ग्रामवासी अवदत् यत् एषः प्राचीनः वृक्षः शतवर्षीयः अस्ति तथा च "ग्रामस्य फेङ्गशुई वृक्षः अस्ति" तथा च ग्रामजनानां कृते महत् महत्त्वम् अस्ति अधिकांशः ग्रामिणः कम्पनीयाः अस्य व्यवहारस्य विरोधं कुर्वन्ति

अस्य विषये द पेपरः २३ सितम्बर् दिनाङ्के याङ्गझुआङ्ग-नगरस्य सर्वकारं फ़ोनं कृतवान् ।एकः प्रासंगिकः कर्मचारीः प्रतिक्रियाम् अददात् यत् प्राचीनः वृक्षः कपूरवृक्षः अस्ति तथा च सः वास्तवमेव यांगझुआङ्ग-ग्रामे स्थितः अस्ति अद्यापि स्थानीयसंरक्षणसूचौ वृक्षः न सूचीबद्धः अतः वृक्षस्य आयुः अज्ञातः ।

कर्मचारिणः सदस्यः अवदत् यत् २०१८ तमे वर्षे झेङ्गहुआ बांसकम्पनी नीलामद्वारा अस्याः भूमिस्य उपयोगाधिकारं प्राप्य औद्योगिकनिकुञ्जं स्थापितवती, यस्मिन् प्राचीनवृक्षाः यत्र सन्ति तत्र क्षेत्रं अपि अन्तर्भवति। अधुना एव कम्पनी उद्यानस्य निर्माणस्य विस्तारं कृत्वा अस्य प्राचीनस्य वृक्षस्य प्रत्यारोपणं कृतवती । प्रत्यारोपणात् पूर्वं कम्पनी स्थानीयवनविभागेन सह परामर्शं कृतवती, परन्तु प्राचीनवृक्षाः संरक्षणव्याप्तौ न समाविष्टाः आसन् ।

ग्रामजनानां प्रतिवेदनानि प्राप्य नगरसर्वकारः वनविभागः च स्थितिं अवगन्तुं घटनास्थलं गतवन्तः इति अपि कर्मचारी अवदत्। सम्प्रति प्राचीनवृक्षाः संरक्षणार्थं वुयिशान्-नगरस्य एकस्मिन् नर्सरी-मध्ये अस्थायीरूपेण स्थापिताः सन्ति । "वयं याङ्गझुआङ्ग-ग्रामस्य ग्रामजनैः सह वार्तालापं कुर्मः, वनविभागस्य प्रासंगिकविशेषज्ञानाञ्च मतं शृणोमः यत् समुचितं प्रत्यारोपणसमयं स्थानं च निर्धारयामः। एकदा निर्धारितं जातं चेत् प्राचीनवृक्षाणां पुनः रोपणं यथाशीघ्रं भविष्यति।