समाचारं

किं ते प्रायः दक्षिणपूर्व एशियायाः पीएचडी-प्राप्ताः सन्ति ? ताइयुआन्-नगरस्य एकस्मिन् विश्वविद्यालये प्रतिभानां प्रवर्तनेन विवादः उत्पन्नः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं दक्षिणपूर्व एशिया जलविज्ञानं प्रौद्योगिकी च पुनरागमनं करोति?" a stir. बहु विवादः।

सार्वजनिकघोषणायां न्याय्यं चेत्, परिचयस्य १० प्रतिभानां अधिकांशः डॉक्टरेट्-अभ्यर्थिनः सन्ति ये दक्षिणपूर्व-एशिया-पूर्व-एशिया-देशेभ्यः स्नातकपदवीं प्राप्तवन्तः, यथा फिलिपिन्स्-देशस्य एडम्सन-विश्वविद्यालयः, थाईलैण्ड-देशस्य असुम्पशन-विश्वविद्यालयः, थाईलैण्ड-देशस्य शिनावात्रा-अन्तर्राष्ट्रीय-विश्वविद्यालयः, द... फिलिपिन्स, तथा दक्षिण कोरिया आदि, सर्वे विदेशतः, चीनी भाषा तथा साहित्य, प्रबन्धन, शारीरिक शिक्षा तथा व्यायाम, शिक्षा, कला आदि विषयों मे मुख्य रूप से।

तस्मिन् एव काले संवाददाता एतदपि अवलोकितवान् यत् परिचयघोषणायां ज्ञातं यत् अस्मिन् समये प्रवर्तनीयाः पदाः विशेषपदानि प्रशासनिकपरामर्शदातृपदानि च सन्ति ये पूर्णकालिक-डॉक्टरेट्-छात्राः साधारण-विदेश-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवन्तः, तेषां कृते विद्यालयः एकं निपटनं प्रदास्यति -200,000 युआनतः न्यूनस्य भत्तेः वैज्ञानिकसंशोधनशुल्कं विज्ञानविषयाणां कृते 100,000 युआनस्य अन्तः अस्ति तथा च उदारकलाविषयाणां कृते 50,000 युआन्।

अस्य विषयस्य प्रतिक्रियारूपेण संवाददाता ताइयुआन् पूर्वस्कूली शिक्षकमहाविद्यालयस्य कार्मिककार्यालयेन (प्रतिभाकार्यालयेन) सम्पर्कं कृतवान् । मानवसंसाधनविभागस्य कर्मचारिणः अवदन् यत् अधुना ते केवलं प्रथमं पञ्जीकरणं कर्तुं शक्नुवन्ति, उत्तरं दातुं पूर्वं विशिष्टस्थितेः सत्यापनस्य आवश्यकता वर्तते। परन्तु यदा संवाददाता पृष्टवान् यत् कः विभागः अस्य विषयस्य उत्तरदायी अस्ति तदा अन्यः कर्मचारी अवदत् यत् सर्वं स्पष्टतया व्याख्यातुं आवश्यकता नास्ति, "भवतः सर्वं स्पष्टतया व्याख्यातुं आवश्यकता नास्ति, केवलं भवतः आग्रहान् त्यजतु , कृपया भवतः त्यजतु phone number and we will reply to you at the time." यदा पृष्टः यत् उत्तरं दातुं कियत्कालं यावत् समयः स्यात् तदा सः कर्मचारी अवदत् यत् "मात्रं प्रतीक्ष्यताम्, वयं भवन्तं यथाशीघ्रं उत्तरं दास्यामः इति मम विश्वासः नास्ति गृह्णीयात्" इति ।

प्रेससमयपर्यन्तं ताइयुआन् पूर्वस्कूलीशिक्षकमहाविद्यालयस्य कर्मचारिभ्यः संवाददाता उत्तरं न प्राप्तवान्।

विद्यालयस्य आधिकारिकजालस्थले अनुसारं ताइयुआन् पूर्वस्कूलीशिक्षकमहाविद्यालयः पूर्णकालिकः सार्वजनिकसामान्यपूर्वस्कूलीशिक्षकमहाविद्यालयः अस्ति यस्य अनुमोदनं शान्क्सीप्रान्तीयजनसर्वकारेण २०१८ तमस्य वर्षस्य मार्चमासस्य २३ दिनाङ्के अभवत् तथा च २०१८ तमस्य वर्षस्य मेमासस्य १० दिनाङ्के शिक्षामन्त्रालये पञ्जीकरणं कृतम् अस्ति ।इदं महत्त्वपूर्णम् अस्ति शान्क्सी प्रान्ते तथा ताइयुआन् नगरे पूर्वस्कूलीशिक्षायां कलाशिक्षणे च शिक्षकाणां संवर्धनं प्रशिक्षणं च कर्तुं आधारः।