समाचारं

८ वर्षीयः बालिका मृतः! क्षियान्-नगरस्य एकस्मिन् समुदाये कूपदुर्घटना अभवत्, कूपशिरः केवलं प्लाईवुड्-इत्यनेन एव आच्छादितः आसीत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के क्षियान्-नगरस्य तिआण्डियुआन्लोङ्गु-नगरस्य चुन्जियाङ्ग-तिआन्जिङ्ग्-समुदाये कूप-दुर्घटने ८ वर्षीयायाः बालिकायाः ​​मृत्युः अभवत् ।

एकः सूचितः स्वामिः द पेपर इत्यस्मै अवदत् यत् अत्र सम्मिलितः अग्निकूपः समुदायस्य हरितमेखलायां स्थितः अग्निकुण्डः आसीत्, तस्य गभीरता प्रायः सप्त वा अष्ट वा मीटर् आसीत्, जलस्य गभीरता द्विमीटर् अधिका आसीत् कूपशिखरात् दूरम् कूपस्य विस्तारः त्रिमीटर् २० मीटर् दीर्घः च आसीत् । घटनासमये कूपशिरः केवलं प्लाईवुड्-त्रिभिः एव आच्छादितम् आसीत् । tiandiyuan longhu chunjiang tianjing समुदायः 2022 तमे वर्षे सम्पन्नः वितरितः च भविष्यति, तथा च सम्पत्तिसेवाकम्पनी longfor property अस्ति।

अग्निः सम्यक् प्रवृत्तः।

२३ सेप्टेम्बर्-दिनाङ्के सायंकाले द पेपर-पत्रिकायाः ​​कृते तस्याः बालिकायाः ​​मातुः सम्पर्कः कृतः, परन्तु सा एतावता भावुकतायाः कारणात् अन्यः स्वामिः यः घटनां जानाति स्म, सः घटनायाः कथां कथितवान् स्वामिना मते २१ सेप्टेम्बर् दिनाङ्के रात्रौ ८:३० वादनस्य समीपे एषा घटना अभवत् ।दुर्भाग्येन या बालिका मृता सा केवलं ८ वर्षीयः आसीत्, तृतीयश्रेणीया च आसीत् घटनायाः रात्रौ सहपाठिनां जन्मदिनस्य पार्टीयां भागं गृहीत्वा सा बालिका सामुदायिकप्राङ्गणे अनेकैः बालकैः सह गुप्तक्रीडां कुर्वती आसीत्, सा च यदृच्छया हरितमेखलायां अग्निकूपे पतिता अन्येन बालकेन तत् आविष्कृत्य सः शीघ्रमेव एकस्य प्रौढस्य साहाय्यं याचितवान् ।

समुदायस्य हरितमेखलायां कूपः स्थितः अस्ति ।

उपर्युक्तः स्वामिना उक्तं यत् सम्पत्तिप्रबन्धनकर्मचारिणः त्रयः घटनास्थले आगमनानन्तरं ते केवलं कूपशिखरस्य पार्श्वे एव स्थितवन्तः। निराशः सन् एकः सम्पत्तिस्वामी यः तरितुं न शक्नोति स्म, सः स्वस्य सुरक्षां अवहेलयित्वा प्रथमं कूपं कूर्दितवान् तथापि सः प्रायः दुर्भाग्यं प्राप्नोत्, ततः सम्पत्तिस्वामी जले एकस्मिन् नलिके स्थित्वा स्वशिरः बहिः कृतवान् जलस्य । ततः अन्यः स्वामिः तरितुं शक्नुवन् कूपं प्लवन् जले आगत्य पृष्ठतः स्पृशति स्म, परन्तु कूपे पतिता बालिकां न प्राप्नोत्

तदनन्तरं सम्पत्तिप्रबन्धनकर्मचारिणः "हेरिंग्बोन् सीढीं" प्राप्य कूपे क्षिप्तवन्तः । "सः सीढिं अपि न आकृष्य केवलं अधः क्षिप्तवान्।" कूपे तरितुं शक्नुवन् स्वामिना जले निमज्ज्य बालिकां जलाद् बहिः आकृष्य एतस्मिन् समये अन्यः स्वामिः साहाय्यार्थं कूपं प्रति अवतरत्, सर्वे मिलित्वा बालिकां कूपात् बहिः आकर्षयन्ति स्म । बालिकायाः ​​कूपे पतित्वा उद्धारपर्यन्तं प्रायः अर्धघण्टाः यावत् समयः अभवत् । तदनन्तरं बालिका उद्धारार्थं स्ट्रेचरेन नीता, परन्तु अन्ते सा स्वर्गं गता ।

पूर्वोक्तस्वामिना मते तत्र प्रवृत्तस्य कूपशिखरस्य व्यासः एकमीटर् आसीत्, तत् च घटनासमये केवलं प्लाईवुड्-त्रिभिः एव आच्छादितम् आसीत् घटनायाः अनन्तरं सामुदायिकसम्पत्त्याः प्रबन्धनेन कूपशिखरं इस्पातप्लेटद्वयेन सील कृत्वा अनेकाः इष्टकाः निपीडिताः।

स्वामिना मते घटनासमये कूपशिरः केवलं प्लाईवुड् इत्यनेन आच्छादितम् आसीत् ।

२३ सेप्टेम्बर् दिनाङ्के सायं बालिकायाः ​​परिवारेण समुदायस्य स्वामिभिः च समुदायस्य हतायाः बालिकायाः ​​स्मरणसभा आयोजिता । दृश्यस्य भिडियायां ज्ञातं यत् बालिकायाः ​​पिता कूपस्य सुरक्षां प्रश्नं कृतवान् यत् मनुष्यकुण्डस्य आवरणं अयोग्यम् आसीत्, रक्षात्मकजालं नासीत्, भूमिगतं आरोहणसीढी अपि नासीत् सः अवदत् यत् सम्पत्तिप्रबन्धनकम्पनी मध्यस्थतायै तस्य समीपं गता, परन्तु इदानीं तस्य मध्यस्थतायाः आवश्यकता नास्ति तस्य एकमात्रं आग्रहं यत् सम्बद्धानां उत्तरदायीजनानाम् उत्तरदायित्वं भवति।

सार्वजनिकसूचनाः दर्शयति यत् समुदायः २०२२ तमे वर्षे सम्पन्नः वितरितः च भविष्यति, तथा च सम्पत्तिसेवाकम्पनी longfor property इति अस्ति । tiandiyuan co., ltd योजनानुसारं ११०,००० वर्गमीटर्, २.० तलक्षेत्रस्य अनुपातः, ३५% हरितीकरणस्य दरः च ९-११ तलयुक्ताः १४ गृहाणि सन्ति, यत्र कुलसंख्या ७४० गृहाणि सन्ति

स्वामिनः मते एकवर्षपूर्वं एकः स्वामिना सम्पत्तिस्वामिने अपि एतादृशाः सुरक्षासंकटाः निवेदिताः ।

२४ सितम्बर् दिनाङ्के द पेपर इत्यनेन समुदायस्य सम्पत्तिप्रबन्धकेन सह सम्पर्कः कृतः यत् एतत् विषयं ज्ञातुं सा अवदत् यत् "वयं सम्प्रति सक्रियरूपेण तस्य निवारणं कुर्मः, परिवारस्य सदस्यानां कृते पश्चात्कार्यमपि कुर्मः, परन्तु परिवारस्य सदस्याः अद्यापि शान्ताः न अभवन्" इति तथा अस्मान् स्वीकुर्वितुं न शक्नुवन्ति "अस्माभिः अपि अतीव दुःखिताः यत् एतत् घटितम् इति। अद्यापि च किञ्चित्कालं यावत् वक्तुं न शक्नोमि।"

तदनन्तरं द पेपर इत्यनेन शीआन् उच्चप्रौद्योगिकीक्षेत्रस्य आपत्कालीनप्रबन्धनब्यूरो इत्यस्मै फ़ोनः कृतः, परन्तु ब्यूरो इत्यस्य सार्वजनिकफोनसङ्ख्यायाः उत्तरं कोऽपि न दत्तवान् ।