समाचारं

शङ्घाई डिज्नी वर्षस्य समाप्तेः पूर्वं नूतनं वास्तविकनाम टिकटक्रयणप्रणालीं कार्यान्वयिष्यति: एकं परिचयपत्रं एकस्मिन् दिने १ टिकटक्रयणपर्यन्तं सीमितं भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई डिज्नी आधिकारिकजालस्थलस्य स्क्रीनशॉट्

२४ सितम्बर् दिनाङ्के प्रातः १० वादने शङ्घाई डिज्नी इत्यस्य आधिकारिकजालस्थलेन दर्शितं यत् अस्मिन् वर्षे समाप्तेः पूर्वं नूतनं वास्तविकनाम टिकटक्रयणनीतिः आधिकारिकतया कार्यान्वितं करिष्यति, यत्र एकेन व्यक्तिना, एकेन प्रमाणपत्रेण, एकं मतदानं च भविष्यति विशिष्टा तिथिः यदा नीतिः गृह्णीयात् प्रभावः प्रभावी तिथ्याः समीपे एव घोषितः भविष्यति।

नूतननीतेः प्रभावे आगमनानन्तरं प्रत्येकं पर्यटकं वैध-आधिकारिक-परिचय-दस्तावेजेन सह स्वस्य शङ्घाई-डिज्नीलैण्ड्-टिकटं क्रेतव्यं, तथा च भ्रमणस्य समानतिथि-अन्तरे एकं टिकटं क्रेतुं वैध-आधिकारिक-परिचय-दस्तावेजस्य उपयोगः करणीयः, येन प्रक्रिया टिकटक्रयणात् आरभ्य उद्याने प्रवेशपर्यन्तं सम्पूर्णा प्रक्रिया "एकः व्यक्तिः, एकः प्रमाणपत्रः, एकं मतं" पूर्णतया पालनम् अस्ति ।

वार्षिकपास् उपयोक्तृभ्यः अपि नूतना नीतिः प्रवर्तते ये पर्यटकाः वार्षिकपास् क्रीणन्ति तेषां "एकः व्यक्तिः, एकं प्रमाणपत्रं, एकं कार्डं" अपि प्राप्तव्यम् । अर्थात् नूतननीतेः आधिकारिकरूपेण प्रवर्तनस्य अनन्तरं प्रत्येकं पर्यटकं वैध आधिकारिकपरिचयदस्तावेजेन सह स्वस्य वार्षिकपास् क्रेतव्यः, वैधपरिचयदस्तावेजेन सह केवलं एकं वार्षिकपास् क्रेतुं शक्यते

तदतिरिक्तं नूतने टिकटनीतौ शाङ्घाई डिज्नीलैण्ड् इत्यनेन बालटिकटस्य मानकानि अपि समायोजितानि सन्ति । तावत्पर्यन्तं .बालटिकटं वरिष्ठटिकटस्य समानटिकटक्रयणमानकेषु समायोजितं भविष्यति अर्थात् केवलं वयः एव टिकटक्रयणमानकम्।

पेपर-सम्वादकः शाङ्घाई-डिज्नी-नगरात् ज्ञातवान् यत् एतस्याः नूतनायाः नीतेः आरम्भः आगन्तुकानां अनुभवं सुधारयितुम् प्रौद्योगिक्याः उपयोगाय, अवैध-व्यापारिक-क्रियाकलापानाम् उपरि सक्रियरूपेण सहकार्यं कर्तुं च शाङ्घाई-डिज्नी-संस्थायाः उपायेषु अन्यतमः अस्ति शङ्घाई डिज्नी रिसोर्टस्य उद्घाटनात् आरभ्य यदा पर्यटकाः शङ्घाई डिज्नीलैण्ड्-नगरस्य टिकटं क्रियन्ते तदा टिकट-क्रेता स्वस्य आधिकारिक-परिचय-सङ्ख्यायाः उपयोगेन स्वस्य चतुर्णां सह-पर्यटकानाम् एकस्मिन् क्रमेण टिकटं क्रेतुं शक्नोति, यत् एकः आधिकारिकः परिचय-सङ्ख्या up अस्ति पञ्चपर्यन्तं टिकटं एकस्मिन् क्रमे क्रेतुं शक्यते। उद्याने प्रवेशे सति एकस्मिन् एव आदेशे सर्वे पर्यटकाः, स्वयं टिकटक्रेता सहितः, एकस्मिन् समये उद्याने प्रवेशार्थं स्वस्य मूलपरिचयपत्रं टिकटक्रयणवाउचरं च आनेतुं अर्हन्ति

शाङ्घाई डिज्नी इत्यस्य वर्तमानं टिकटक्रयणस्य अन्तरफलकं : एकः आधिकारिकः परिचयसङ्ख्या एकस्मिन् क्रमे पञ्च यावत् टिकटं क्रेतुं शक्नोति । एप् स्क्रीनशॉट

नूतननीतेः आरम्भेण सर्वेषां पर्यटकानां कृते क्रयणसमयात् "एकः व्यक्तिः, एकः प्रमाणपत्रः, एकं टिकटं" इति कठोररूपेण कार्यान्वितुं आवश्यकता भविष्यति । शङ्घाई डिज्नी रिसोर्टस्य अनुसारं वास्तविकनाम टिकटक्रयणनीतेः कार्यान्वयनम् अपरं महत्त्वपूर्णं उपायं यत् शंघाई डिज्नी रिसोर्ट् इत्यनेन अवैधव्यापारिकक्रियाकलापानाम् उपरि दमनार्थं सर्वकारेण सह सक्रियरूपेण सहकार्यं कर्तुं शक्यते टिकटस्य स्केल्पिंग्, टिकटस्य संग्रहणं, टिकटस्य स्कैल्पिङ्ग् च अस्य सकारात्मकः प्रभावः भवति तथा च शङ्घाई डिज्नी रिसोर्टस्य टिकटिंग् मार्केट् क्रमं क्रीडाक्रमं च उत्तमरीत्या निर्वाहयितुं, पर्यटकानां कृते सुरक्षितं स्वस्थं च क्रीडावातावरणं अधिकं निर्मातुं अनुकूलम् अस्ति।

द पेपर इत्यनेन अन्वेषणेन ज्ञातं यत् वस्तुतः देशे वास्तविकनामटिकटक्रयणव्यवस्था बहुवर्षेभ्यः कार्यान्विता अस्ति । वास्तविकनामव्यवस्था प्रमुखेषु घरेलुदृश्यस्थानेषु पर्यटनस्थलेषु, सांस्कृतिकप्रदर्शनेषु, रेलमार्गे, विमानयात्रायां इत्यादिषु, विशेषतः जनानां विशालप्रवाहयुक्तेषु, उच्चदृश्यतायां च विविधगन्तव्येषु टिकटप्रबन्धनपद्धतिः व्यापकरूपेण प्रयुक्ता अभवत्

मनोरञ्जनस्थलानि, यथा बीजिंग-यूनिवर्सल-स्टूडियो, बुकिंग्-निर्देशेषु दर्शयन्ति यत् टिकटं केवलं वैध-परिचय-पत्रे एव बद्धं कर्तुं वा व्यक्तिना उपयोक्तुं वा शक्यते

तदतिरिक्तं २०१५ तमे वर्षे एव महलसङ्ग्रहालयेन वास्तविकनामटिकटविक्रयणं पूर्णतया कार्यान्वितं यत् "स्केलपर्" निषिद्धनगरस्य सीमितक्षमतायाः लाभं न गृह्णाति यत् ते उच्चमूल्येन टिकटं पुनः विक्रेतुं शक्नुवन्ति . रेलमार्गः, नागरिकविमाननम् इत्यादयः परिवहनव्यवस्थाः अपि वास्तविकनामटिकटक्रयणव्यवस्थानां उपयोगं परिपक्वं कृतवन्तः ।

शङ्घाई डिज्नी इत्यनेन उक्तं यत् नूतननीतेः समीपगमनस्य प्रभावीतिथितः पूर्वं पर्यटकानां कृते आधिकारिकप्रभावतिथिं विस्तृतं टिकटक्रयणमार्गदर्शकं च परिचययिष्यति। ये आगन्तुकाः आधिकारिकप्रभावतिथितः पूर्वं शङ्घाई डिज्नीलैण्ड् टिकटं वा वार्षिकपास् वा क्रियन्ते ते वर्तमानटिकटनीतेः अधीनाः भविष्यन्ति।