समाचारं

मासाधिकं यावत् गृहात् लापता शान्क्सी बालिका, पुलिस: तस्याः शवम् अवाप्तवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वप्रतिवेदनम् : शान्क्सीनगरस्य २ वर्षीयः बालिका १६ दिवसाभ्यधिकं यावत् लापता अस्ति, अद्यापि बहवः विभागाः तस्याः अन्वेषणं कुर्वन्ति! पिता अङ्गीकुर्वति यत् अन्तर्जालद्वारा प्रकाशितस्य विडियोमध्ये बालिका तस्य पुत्री अस्ति

स्रोतः - रेड स्टार न्यूज

२६ अगस्तदिनाङ्के केचन नेटिजनाः सामाजिकमञ्चेषु एकं भिडियो स्थापितवन्तः यत् ते गुआङ्गडोङ्ग-नगरस्य फोशान्-नगरस्य डान्जाओ-फेयरी-सरोवरे एकां नष्टां बालिकां मिलितवन्तः, तेषां शङ्का आसीत् यत् एषा डोङ्ग यिरोउ नामिका २ वर्षीयः बालिका एव युन्चेङ्ग-नगरे अन्तर्धानं जातम् । शान्शी अगस्त १२ दिनाङ्के।

अगस्तमासस्य २८ दिनाङ्के डोङ्ग यिरो इत्यस्य पिता रेड स्टार न्यूज् इत्यस्मै अवदत् यत् सः तत् भिडियो दृष्ट्वा अवदत् यत् “सा मम पुत्री नास्ति” इति ।

तस्मिन् एव दिने रेड स्टार न्यूज इत्यनेन रुइचेङ्ग् काउण्टी आपत्कालीनप्रबन्धन ब्यूरो इत्यस्मात् ज्ञातं यत् एतावता उद्धारकाः क्षिमो नगरस्य अन्वेषणं कृतवन्तः तथापि अद्यापि डोङ्ग यिरोउ इत्यस्य अन्वेषणं न कृतवन्तः। अद्यापि जनसुरक्षा, अग्निशामकविभागाः अन्वेषणाय, उद्धाराय च यथाशक्ति प्रयतन्ते। एतावता डोङ्ग यिरोउ १६ दिवसान् यावत् अदृश्यः अस्ति ।

▲पुलिस द्वारा जारी लापता सूचना

शान्क्सी प्रान्तस्य रुइचेङ्ग काउण्टी जनसुरक्षा ब्यूरो द्वारा 14 अगस्त दिनाङ्के जारीकृतस्य लापता व्यक्तिसूचनानुसारम् : डोंग यिरोउ 12 अगस्त दिनाङ्के डोंगजियाझुआङ्ग प्राकृतिकग्रामे, मायाओ ग्रामे, ज़िमो नगरे, रुइचेन् काउण्टी, युन्चेन्गनगरे क्रीडन् अन्तर्धानं जातः। बालिकायाः ​​लापता अभवत् ततः परं रुइचेङ्ग-पुलिसः स्थानीयनिवासिनः च तां अन्वेष्टुं यथाशक्ति प्रयतन्ते स्म । वयम् अधुना डोङ्ग यिरो इत्यस्य अन्तर्धानस्य विषये जनसमूहात् सुरागं मुक्ततया याचयामः । सामान्यजनाः सक्रियरूपेण सूचकानि प्रदातुं प्रोत्साहिताः सन्ति, ये बहुमूल्यं सुरागं प्रदास्यन्ति तेषां कृते ५०,००० युआन् पुरस्कृतं भविष्यति । ये प्रत्यक्षतया डोङ्ग यिरोउ-नगरं प्रति गच्छन्ति इति सुरागं प्रदास्यन्ति तेषां कृते एकलक्ष-युआन्-रूप्यकाणि पुरस्कृतानि भविष्यन्ति ।

२८ दिनाङ्के डोङ्ग यिरो इत्यस्य मातुलः रेड स्टार न्यूज् इत्यस्य संवाददात्रे अवदत् यत् बालस्य अन्तर्धानसमये ग्रामे कोऽपि असामान्यं किमपि न लक्षितवान् । "वयं सम्पूर्णं ग्रामं समीपस्थग्रामं च अन्वेषितवन्तः, परन्तु अद्यापि बालस्य विषये कोऽपि वार्ता नास्ति।"

xiaoxiang morning news इत्यस्य अनुसारं पारिश्रमिकस्य विषये डोङ्ग यिरो इत्यस्य मातुलः अवदत् यत् परिवारः पुरस्काररूपेण २,००,००० युआन् दातुं इच्छति यत् सः सुरागः प्रदातुं इच्छति यत् प्रत्यक्षतया बालकं प्रति नेति। एतत् पुरस्कारं तेषां परिवारेण वहितं भविष्यति, पुलिसैः प्रदत्तस्य एकलक्षयुआनपुरस्कारेण सह न विग्रहः।