समाचारं

मित्रमण्डलेन “फसन्ति” मा

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां "कठिनकवरमित्रमण्डलम्" न्यूनाधिकं दृष्टम्। यथा, यद्यपि सः पर्वतारोहणात् अर्धश्रान्तः आसीत् तथापि सः शान्ततया लिखितवान् यत् "यदि पर्वतः मां न पश्यति तर्हि अहं स्वयं पर्वतं पश्यामि" इति

केचन जनाः वदन्ति यत् मित्रमण्डलं "कठोरावरणम्" अति "परिष्कृतम्" अस्ति । ननु यदि छानकं अतिस्थूलं विकृतं च भवति तर्हि अनिवार्यतया दुर्दृश्यं भविष्यति, परन्तु अन्तर्जालगमनस्य आवश्यकता नास्ति ।मनोविज्ञाने एकः "नाटकसिद्धान्तः" अस्ति यः मन्यते यत् समाजः एकः मञ्चः अस्ति, जनाः च अन्येषु निश्चितं प्रभावं त्यक्तुं स्वस्य प्रतिबिम्बं सचेतनतया प्रबन्धयिष्यन्ति सामाजिकमाध्यमाः आत्मव्यञ्जनस्य एतादृशः वाहकः अस्ति।

सामाजिकक्षेत्रे स्वप्रतिबिम्बस्य जानी-बुझकर प्रबन्धनं अद्यत्वे अद्वितीयं नास्ति । पश्चात् पश्यन् प्राचीनाः अपि एतत् सम्यक् जानन्ति स्म । ताङ्गवंशस्य कविः dou ji इत्यस्य "song of huaisu master huaisu's cursive script" इति ताङ्गवंशस्य सुलेखकारस्य huaisu इत्यस्य स्थितिं अभिलेखयति, भित्तिषु "मित्रवृत्तानि चित्रयति" - तत्र दर्जनशः गुलाबीभित्तियुक्ताः गलियाराः सन्ति, ये उद्घाटिताः सन्ति -मनः मुक्तचित्तः च । ज्येष्ठाः कनिष्ठाः च एकत्र समागच्छन्ति, सद्गुणिनः, शक्तिशालिनः च आगच्छन्ति, ते अद्यापि तकियाभ्यः qu ऋणं गृहीत्वा अर्धमत्ताः सन्ति। सहसा त्रयः पञ्च वा क्रन्दनानि अभवन्, भित्तिमध्ये च सहस्राणि शब्दानि लिखितानि... भवन्तः पश्यन्ति यत् महान् सुलेखकारस्य अपि घड़ीवृत्तैः सह बहु "नाटकानि" आसन्, तस्य "उन्मत्तलेखनं" च प्रशंसितम् अस्ति वर्षसहस्राणि यावत् असंख्यजनाः।

निष्कपटतया वक्तुं .जीवनं मित्रमण्डलात् भिन्नं "मञ्चस्य पुरतः अहं" "वास्तविकस्य अहं" इत्यस्य सम्पूर्णः प्रक्षेपणः नास्ति।बहुवारं यः व्यक्तिः तत् पोस्ट् कृतवान् सः तत् जानाति, यस्य व्यक्तिः इदं रोचते सः तत् जानाति। यावत् भवन्तः जीवनस्य यथार्थस्वभावस्य आधारेण आनन्दं लभन्ते, चित्राणि परिवर्तयितुं केचन छानकाः योजयन्ति, स्वस्य आदर्शात्मानं च प्रस्तुतयन्ति तावत् तस्मिन् किमपि दोषः नास्ति

अतः, मित्रमण्डलस्य "कठिनकवर"-मण्डलस्य क्लान्तं किम् ? यातायातम् अपि अस्ति। "मित्रमण्डलं" दिने दिने विस्तारं प्राप्नोति, तथा च मुख्यतया परिचितैः सह सामाजिकसम्बन्धं स्थापयितुं "वासगृहम्" अस्ति, अहं न जानामि यत् कदा "वैनिटी मेला" "हाइपरमार्केट" इति च विकसितम्। सर्वेषां वर्गानां अन्तर्जालप्रसिद्धाः मञ्चे आविर्भूताः, लघु-बृहत्-सूक्ष्मव्यापाराः जयजयकारं कृतवन्तः, स्वव्यक्तित्वं स्थापितवन्तः, प्रशंसकान् सङ्गृहीतवन्तः, मालम् आनेतुं त्वरितवन्तः च स्वादिष्टं भोजनं, तत्क्षणयात्रा, एकः कठिनः a4 कटिः, बृहत्-नाम-पुटस्य सीमितः संग्रहः...निरंतरं मुक्तं भवति "उत्तमजीवनम्" केषाञ्चन जनानां आडम्बरस्य भावः तुलनां च तेषां हृदयेषु गभीरं उत्तेजयति , "नकली उत्तमम्"। बुदबुदा प्रसारित।यदा साझेदारी सत्या अभिव्यक्तिः न भवति, यदा व्यापारः हृदयात् न भवति, यदा जनाः अचेतनतया "स्पर्धां कुर्वन्ति" यत् कस्य जीवनं अधिकं उन्नतं, कस्य अनुभवः अधिकः उत्कृष्टः, कस्य अधिकः पसन्दः च अस्ति, तदा चिन्ता प्रविशति

जीवनं अन्यत्र नास्ति, अत्रैव सुन्दरतमम् अस्ति। अन्ततः moments इत्यस्य मूल अभिप्रायः रिकार्ड् करणं साझां कर्तुं, संयोजयितुं, अन्तरक्रियां च कर्तुं भवति । "कठिनकवर" दिनचर्यायां शिरः पतनं निःसंदेहं समयस्य धनस्य च अपव्ययः भवति, तस्य स्थाने मित्रमण्डलेन "फसति" । अधुना अङ्कीकरणस्य तरङ्गः व्याप्तः अस्ति यत् अन्तर्जालद्वारा स्वस्य अभिव्यक्तिः एकः मनोवृत्तिः, आवश्यकता, क्षमता च अस्ति। "सर्फिंग्" कुर्वन्, भवन्तः सहजं आरामदायकं च भवितुम् इच्छन्ति वा, स्वं स्वीकुर्वन्ति वा दर्शयन्ति वा, मानसिकता भिन्ना भविष्यति, परिणामाः च बहु भिन्नाः भविष्यन्ति

"दूरस्थपर्वताः वायुयुक्ताः, नीहारयुक्ताः च सन्ति, भवन्तः कुतः आगताः इति कोऽपि न जानाति।" कदापि निष्कपटव्यञ्जनः सर्वदा सर्वाधिकं स्पर्शप्रदः भवति ।

स्रोतः - बीजिंग दैनिक ग्राहक

लेखकः यू ज़िन

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया