समाचारं

कक्षायाः कोऽपि छात्रः पृष्ठतः न पतति इति जिनानविश्वविद्यालयस्य प्रोफेसरः फू ज़िउली इत्यस्य छात्राणां प्रति द्विपक्षीयः प्रेम अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·lightning news इत्यनेन सितम्बर् २४ दिनाङ्के ज्ञापितं यत् जिनान विश्वविद्यालयस्य यांत्रिक-इञ्जिनीयरिङ्ग-विद्यालये प्राध्यापिका फू xiuli प्रायः स्वछात्रेभ्यः वदति यत् “भवद्भ्यः ये उद्घाटिताः सन्ति- मनः, शिक्षितुं उत्सुकः च यदि भवतः किमपि प्रश्नं अस्ति तर्हि निःशङ्कं पृच्छतु।” फू ज़ुली अभिगम्य, दयालुः, कर्तव्यनिष्ठा च अस्ति सा विविधमार्गेण छात्रैः सह उत्तमं संवादं करोति, कक्षायाः कस्यापि छात्रस्य पृष्ठतः न पतति।
फू ज़्युली मुख्यतया कठिन-प्रक्रिया-सामग्रीणां उच्च-प्रदर्शन-निर्माणस्य विषये अनुसन्धानं कृत्वा उच्च-स्तरीय-उपकरणानाम् अनुसन्धानं विकासं च कुर्वन् अस्ति सः सम्प्रति जिनानविश्वविद्यालयस्य यांत्रिक-इञ्जिनीयरिङ्ग-विद्यालयस्य प्राध्यापकः, डॉक्टरेट्-परिवेक्षकः, डीनः च अस्ति । सः समवर्तीरूपेण १० तमे शाडोङ्ग-प्रान्तीयविज्ञान-प्रौद्योगिकी-सङ्घस्य सदस्यः, शाण्डोङ्ग-प्रान्तीय-इञ्जिनीयर-सङ्घस्य उपाध्यक्षः, जिनान-यान्त्रिक-इञ्जिनीयरिङ्ग-सङ्घस्य कार्यकारीनिदेशकः/महासचिवः, राष्ट्रिय-इञ्जिनीयरिङ्ग-शिक्षाव्यावसायिक-प्रमाणीकरणस्य विशेषज्ञः च इति रूपेण कार्यं करोति
परिशुद्धता पीसना शिक्षण-अध्ययन
"अनुसन्धानं शिक्षणं प्रवर्धयति, अध्यापनं अनुसन्धानं च परस्परं पूरकं भवति।"प्रोफेसर फू xiuli प्रतिभासंवर्धनस्य उच्चगुणवत्तायुक्तस्य वैज्ञानिकसंशोधनस्य प्रमुखे मूलभूतसमर्थकभूमिकायां दृढतया विश्वसिति सा सर्वदा उच्चस्तरं धारयति तथा च 3 national natural इत्यस्य अध्यक्षतां कृतवती अस्ति विज्ञानप्रतिष्ठानपरियोजनानि प्रान्तीयप्रमुखपरियोजनानि च परियोजना/मुख्यपरियोजना इत्यादीनि प्रान्तीयस्तरस्य ऊर्ध्वाधरपरियोजनानि च सन्ति। सः "chinese journal of mechanical engineering" इत्यादिषु उत्कृष्टपत्रिकासु ७० तः अधिकानि पत्राणि प्रकाशितवान्, यत्र sci तथा ei इत्येतयोः मध्ये समाविष्टाः ४० तः अधिकाः पत्राः सन्ति, तथा च २५ अधिकृताः आविष्कारपेटन्टाः प्राप्ताः सः शाडोङ्ग-प्रान्तीय-प्रौद्योगिकी-आविष्कार-पुरस्कारस्य १ तृतीयं पुरस्कारं, प्रान्तीय-विश्वविद्यालयस्य वैज्ञानिक-अनुसन्धान-उपाधि-पुरस्कारस्य २ द्वितीयपुरस्कारं, चीन-वाणिज्यसङ्घस्य २ द्वितीयपुरस्कारं, प्रान्तीय-यन्त्र-उद्योग-सङ्घस्य प्रौद्योगिकी-प्रगति-पुरस्कारस्य प्रथमपुरस्कारं च प्राप्तवान् सा उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सेवा-उद्योगं च आग्रहं करोति, तथा च जिनान नम्बर 2 मशीन टूल्, ज़िबो दया टेक्नोलॉजी इत्यादिभिः अनेकैः कम्पनीभिः सह सहकार्यं करोति, शाडोङ्ग-प्रान्ते प्रमुखानि वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-परियोजनानि, नवीन-पुराण-रूपान्तरणस्य प्रमुख-परियोजनानि, सम्पादयति shandong province, zibo talent project, and jinan city science and technology leaders इत्यस्मिन् kinetic energy प्रयोगशालापरियोजनानां अन्यपरियोजनानां च कुलवित्तपोषणं 20 मिलियन युआन् यावत् अभवत्, तथा च 10 तः अधिकाः निगमस्य न्यस्तपरियोजनाः सम्पन्नाः। परियोजनासंशोधनविकासप्रक्रियायाः कालखण्डे प्रोफेसरः फू ज़िउली इत्यनेन दलस्य नेतृत्वं कृत्वा गहनं उद्यमसंशोधनं कृतम्, येन न केवलं उद्योगोद्यमानां तकनीकीसमस्यानां प्रभावीरूपेण समाधानं कृतम्, अपितु सक्रियरूपेण उच्चगुणवत्तायुक्तानि अभिनव-अभ्यास-स्थितयः, अभियांत्रिकी-अनुप्रयोग-मञ्चाः च निर्मिताः स्नातक-स्नातकोत्तर-छात्राणां प्रशिक्षणं, तथा च निरन्तरं नवीन-यान्त्रिक-इञ्जिनीयरिङ्ग-प्रतिभानां अन्वेषणं कृतवान् विज्ञान-शिक्षा-एकीकरण-तन्त्रम्।
"अध्यापकः सः एव यः पाठयति, पाठयति, संशयस्य समाधानं करोति च" इति प्रोफेसर फू ज़्युलि इत्यस्य आदर्शवाक्यम् अस्ति । सा प्रायः स्वजीवनस्य अन्वेषणं अनुभवं च सहपाठिभिः सह आरक्षणं विना साझां करोति स्म यत् अध्यापिका फू एकान्ते दशकिलोग्रामं प्रयोगसामग्रीम् अयच्छत् यत् सा स्वस्य स्नातकोत्तरपदवीयाः स्वचालनसॉफ्टवेयरदिशायाः कृते कथं परिवर्तनं कृतवती? यन्त्रनिर्देशान् कटयितुं इत्यादीनां अन्वेषणानाम् अनुभवानां च कथाः अभवन् येषां विषये छात्राः वक्तुं रोचन्ते अदृश्यरूपेण सः स्वस्य व्यक्तित्वस्य आकर्षणस्य, यत्नशीलगुणस्य च उपयोगं कृत्वा छात्रान् सम्यक् शिक्षणसंकल्पनाः, परिश्रमस्य शैलीं च स्थापयितुं नेति। फू ज़िउली प्रायः वदति स्म यत्, "यान्त्रिकशास्त्रस्य अध्ययनं कुर्वन्तः छात्राः कथं वर्तन्ते, कार्याणि च कुर्वन्ति इति विषये अत्यधिकं यान्त्रिकाः न भवेयुः" इति । सा प्रायः छात्रान् पठन-व्याख्यान-गोष्ठी-अध्ययन-सम्बद्ध-पाठ्यक्रमयोः माध्यमेन स्वस्य मानवतावादीनां गुणानाम् उन्नयनार्थं, स्वस्य क्षितिजस्य विस्तारं कर्तुं, संचारकौशलं, समीक्षात्मकचिन्तनं, नवीनताजागरूकतां च सुधारयितुम् प्रोत्साहयति विषयेषु नवीनतां प्रवर्तयन्तु।
आचार्यः दूरं दूरं प्रसरति ज्योतिः इव
स्नातकशिक्षिकारूपेण तस्याः कठोरः परिश्रमः च वैज्ञानिकसंशोधनवृत्तिः, सुरुचिपूर्णः शान्तः च व्यवहारः, धैर्यं च तस्याः छात्रान् सर्वदा गभीरं प्रभावितं कृतवान्
२०२० तमस्य वर्षस्य वसन्तमहोत्सवे शिक्षकः फू प्रयोगशालां गत्वा सर्वेषां आवश्यकानि सङ्गणकानि, पुस्तकानि, सन्दर्भाणि इत्यादीनि वस्तूनि सूचीकृत्य एकैकशः पैक् कृत्वा मेलद्वारा प्रेषितवान् सर्वे १३ छात्राः त्यक्तवन्तः। तस्मिन् एव काले प्रत्येकस्य छात्रस्य शैक्षणिकप्रगतेः कृते व्यक्तिगतशैक्षणिकयोजना सूचीबद्धा भवति, येन छात्राः गृहे एव क्रमेण शिक्षणं आरभुं शक्नुवन्ति। शोधसमूहस्य समूहसमागमाः कदापि बाधिताः न अभवन्, तथा च ऑनलाइन-अध्यापकानाम् मार्गदर्शनेन योजनायाश्च छात्राः परियोजनायाः प्रगतेः चिन्ताम् अपि त्यक्तुं शक्नुवन्ति, अतः स्नातक-प्रबन्धस्य सुचारुरूपेण प्रस्तुतीकरणं सुनिश्चितं भवति २०२३ तमे वर्षे स्नातकपदवीं प्राप्तानां पञ्चानां स्नातकानाम् छात्राणां मध्ये त्रयः डालियान् प्रौद्योगिकीविश्वविद्यालयः, शाण्डोङ्गविश्वविद्यालयः, चीनविश्वविद्यालयः च पीएच.डी तस्याः छात्राणां पृष्ठतः अवशिष्टाः सन्ति।
शिक्षकः फू अपि बहुधा अवदत् यत् अस्माकं शैक्षणिकवैज्ञानिकसंशोधनस्य छतम् भङ्गयितुं साहसं भवितुमर्हति। तस्याः सावधानप्रशिक्षणेन प्रोत्साहनेन च तस्याः छात्रा मेङ्गः महाविद्यालये प्रथमा स्नातकोत्तरछात्रा अभवत् यः जर्नल् आफ् मेकेनिकल् इन्जिनियरिङ्ग् इति पत्रिकायां पत्रं प्रकाशितवान् । तया नेतृत्वं कृतानां बहूनां स्नातकछात्राणां मध्ये केचन विश्वविद्यालयेषु अत्याधुनिकशिक्षणं वैज्ञानिकसंशोधनं च कृतवन्तः, केचन उद्योगप्रौद्योगिकीप्रबन्धनस्य मेरुदण्डाः अभवन् "अध्यापिका फू इत्यस्याः वैज्ञानिकसंशोधनक्षेत्रे अस्माकं विषये अतीव कठोराः आवश्यकताः सन्ति। यद्यपि सा महाविद्यालयस्य डीनः अपि अस्ति तथा च कार्ये अतीव व्यस्ता अस्ति तथापि यदा वयं शोधपरियोजनासु समस्याः अथवा वैज्ञानिकसंशोधनप्रगतेः कष्टानि प्राप्नुमः तदा सा अस्माकं कृते प्रत्येकं विवरणं प्रदास्यति .प्रत्येकः छात्रः एकैकशः प्रश्नानाम् उत्तरं दत्तवान् अध्यापकस्य उच्चदायित्वभावना, वैज्ञानिकसंशोधनस्य प्रति कठोरदृष्टिकोणः च प्रत्येकस्य छात्रस्य कृते आदर्शः अस्ति।”
सा छात्राणां सौम्यः निकटसखी, मेरुदण्डः च अस्ति । अस्मिन् वर्षे स्नातकविद्यालयात् स्नातकपदवीं प्राप्तवान् जिओ वाङ्गः स्नातकप्रबन्धस्य लेखने कष्टानां सामनां कृतवान्, तस्य आत्मविश्वासस्य अभावः च अभवत् शिक्षकः फू इत्यनेन तत्क्षणमेव तस्य सह समस्यायाः विश्लेषणं कृत्वा समये एव मार्गदर्शनं कृतम्। अन्ते वाङ्गमहोदयः स्वस्य स्नातकोत्तरस्य शोधप्रबन्धस्य अन्धसमीक्षां रक्षणं च सफलतया उत्तीर्णवान् सः अवदत् यत् "अध्ययनार्थं गम्भीरता कठोरता च आवश्यकी भवति। परिश्रमं कृत्वा एव वास्तविकं परिणामं प्राप्तुं शक्नुमः। प्रोत्साहनेन, आलोचनायाः, मान्यतायाः च मम बहु लाभः अभवत्।" अध्यापक फू द्वारा दत्तम्।" अतल्लीन।"
अग्रपङ्क्तिशिक्षिका, वैज्ञानिकसंशोधकः, डीनः च इति अतिरिक्तं द्वयोः बालकयोः माता अपि एकः परिवारः अपरः कार्यः इति उभयोः सन्तुलनं कर्तुं वक्तुं सुकरम्। छात्राः एतत् सर्वं दृष्ट्वा हृदये स्मर्यन्ते ते अपि स्वस्य प्रियतमस्य शिक्षकस्य परिचर्यायै, प्रेम्णा च स्वस्य मार्गं प्रयुञ्जते। सामान्यतया स्नातकवर्गाः प्रातः अष्टवादने, प्रायः ७:३० वादनस्य समीपे, निर्धारिताः भवन्ति, स्नातकवर्गप्रतिनिधिः च सर्वदा शिक्षकाय फू इत्यस्मै सन्देशं प्रेषयिष्यति यत् सङ्गणकस्य सज्जीकरणस्य अतिरिक्तं अन्यत् किमपि सज्जताकार्यं कर्तव्यम् अस्ति वा इति। प्रथमं शिक्षकः फू गम्भीरतापूर्वकं न गृहीतवान्, परन्तु पश्चात् सः आविष्कृतवान् यत् एतत् उष्णं स्मारकं कक्षायाः अर्धघण्टापूर्वं दत्तं, कदापि अनुपस्थितं च नासीत्। अन्ततः अहं अवगच्छामि यत् एतत् छात्राणां दयालुः हृदयस्पर्शी च स्मरणम् आसीत् ये चिन्तिताः आसन् यत् व्यस्तः शिक्षकः फू वर्गं विस्मरिष्यति वा त्यक्ष्यति वा इति। एकं पालनीयं दृष्टिपातं, दयालुः स्मरणं, कक्षानां मध्ये उष्णचायस्य चषकं, हृदयस्पर्शी अभिवादनं च एषः शिक्षकाणां छात्राणां च मध्ये द्विपक्षीयः प्रेम्णः भवितुम् अर्हति, अपि च शिक्षकत्वस्य गौरवः, गौरवः च!
प्रत्येकं स्नातकस्य ऋतुकाले प्रोफेसर फू ज़िउली स्वस्य प्रत्येकं छात्रं विदाईशब्दान् लिखति शब्दाः लघुः प्रेम च दीर्घः भवति लघुपत्तेः तेषां कृते अनिच्छा, गम्भीराः अपेक्षाः च सन्ति स्वस्य इच्छां प्रकटयितुं अद्वितीयाः शब्दाः शिक्षकान् स्वप्रेमस्य प्रतिक्रियां दातुं उपायाः। १९ तमे कक्षायाः स्नातकपदवीं प्राप्य डालियान् प्रौद्योगिकीविश्वविद्यालये अनुशंसितः सनः सुलेखं चित्रं च "शिक्षकस्य दयालुता समुद्रवत् गभीरा अस्ति, तस्य शिक्षणं च वसन्तवायुवत्" इति सुलेखस्य ब्रशेन लिखित्वा शिक्षकाय प्रस्तुतवान् फू सा अवदत्- "महाविद्यालये चतुर्वर्षेभ्यः तया सह स्थिता अध्यापिका फू तस्याः शैक्षणिकयात्रायां मार्गदर्शकः आदर्शः च अस्ति। , तस्याः परिश्रमं कर्तुं दिशां दत्तवती fu by her students before she left teachers with good news” इति स्नातकपदवीं प्राप्तुं पूर्वं अन्यः सहपाठीः स्वस्य प्रियं यांत्रिकं पेन्सिलं चित्रकलायां शिक्षकं फू इत्यस्मै दत्तवान्, सः च तस्य उपयोगं कर्तुम् इच्छति स्म उच्चविद्यालये महाविद्यालये च संघर्षैः सह स्वस्य शिक्षकान् प्रति कृतज्ञतां प्रकटयितुं शिक्षकः फू इत्यस्य मतं यत् "छात्राणां भविष्यजीवने दयालुतायाः कृतज्ञतायाः च हृदयं भविष्यति, तेषां जीवनमार्गः च विस्तृतः विस्तृतः भविष्यति।"
विगत १७ वर्षेषु प्रोफेसर फू ज़िउली जनान् अध्यापनं शिक्षितुं च स्वस्य मूल अभिप्रायस्य पालनम् अकरोत्, सा छात्रान् वचनेन, कर्मणा च अध्यापयति, तथा च सा क्रमेण सामञ्जस्यपूर्णा सहजीवी च अध्यापिका निर्मितवती अस्ति। "तस्याः वचनं प्रेम्णा तस्याः शिक्षासु विश्वासः" इति छात्रसम्बन्धः । सा जिनानविश्वविद्यालयस्य उत्कृष्टशिक्षिका, सर्वाधिकसुन्दरीशिक्षिका, उत्कृष्टवर्गशिक्षिका, शाण्डोङ्गप्रान्तस्य उत्कृष्टस्नातकशिक्षिका, जिनाननगरस्य उत्कृष्टविज्ञानप्रौद्योगिकीकार्यकर्ता, योगदानार्थं शाण्डोङ्गप्रान्तस्य शिक्षाव्यवस्थाप्रतिरूपं च इति मानद उपाधिभिः पुरस्कृता अस्ति
"महाविद्यालये द्विसहस्राधिकाः छात्राः सन्ति। प्रत्येकस्य छात्रस्य संवर्धनम् अस्माकं दायित्वम् अस्ति, प्रत्येकस्य छात्रस्य वृद्धिः च अस्माकं गौरवम्। शिक्षकाः शिक्षकाः च इति नाम्ना यदा वयं समर्थाः भवेम तदा अस्माभिः कर्तव्यं, अहम् अपि ऋणं दातुं इच्छुकः अस्मि helping hand to help them" इति शिक्षकः फू इत्ययं उक्तवान् अपि च तथैव अकरोत्।
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता फेङ्ग शिहुई, संवाददाता लियू केके, झाङ्ग जिंग् च अस्य वृत्तान्तं दत्तवन्तः
प्रतिवेदन/प्रतिक्रिया