समाचारं

गिडियन रहमानः - अमेरिकायाः ​​वैश्विकः सामरिकः प्रभावः स्वस्य सीमां प्राप्तुं शक्नोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २४ सितम्बर् दिनाङ्के वृत्तान्तःब्रिटिश फाइनेंशियल टाइम्स् इति जालपुटे १६ सितम्बर् दिनाङ्के "चीन, अमेरिका तथा शक्तिप्रभावयोः वैश्विकसङ्घर्षः" इति शीर्षकेण एकः लेखः प्रकाशितः लेखकः वृत्तपत्रस्य मुख्यः विदेशकार्याणां टिप्पणीकारः गिडियन रहमानः आसीत् पूर्णः पाठः यथा उद्धृतः ।

अमेरिका-चीनयोः विदेशनीतीः कदाचित् परस्परं कार्बनप्रतिरूपेण सदृशाः भवन्ति । परन्तु यदा विदेशनीतिसञ्चालनस्य विषयः आगच्छति तदा ते परस्परं कार्बनप्रतिः न भवन्ति । सत्तायाः प्रभावस्य च युद्धे वाशिङ्गटन-बीजिंग-योः भिन्नाः लाभाः सन्ति, अतः भिन्नाः रणनीतयः च सन्ति ।

अमेरिकादेशस्य अद्वितीयलाभः सैन्यशक्तिः, मित्रराष्ट्रेभ्यः सुरक्षाप्रतिश्रुतिं च सक्रियप्रदानं च अस्ति । अमेरिकादेशः यूरोप-एशिया-अमेरिका-देशयोः ५० तः अधिकैः देशैः सह सामूहिकरक्षासम्झौतेषु हस्ताक्षरं कृतवान्, इजरायल्-युक्रेन-इत्यादीनां अनौपचारिकसन्धिसहयोगिनां कृते अपि महत्त्वपूर्णसैन्यसहायतां ददाति

अमेरिकादेशस्य विपरीतम् चीनदेशस्य केषाञ्चन प्रतिवेशिभिः सह प्रादेशिकविवादाः सन्ति, ये प्रायः तान् अमेरिकादेशं प्रति धक्कायन्ति ।

परन्तु यदा आर्थिकसम्बन्धस्य विषयः आगच्छति तदा चीनदेशस्य लाभः अस्ति। ऑस्ट्रेलियादेशस्य लोवी इन्स्टिट्यूट् इत्यस्य आँकडानुसारं सम्प्रति १२८ देशाः सन्ति येषां चीनदेशेन सह व्यापारस्य परिमाणं अमेरिकादेशेन सह व्यापारस्य परिमाणं अधिकं भवति विगतदशवर्षेषु चीनस्य आधारभूतसंरचनानिवेशः, सहकार्यपरियोजनानि च १४० तः अधिकेषु देशेषु कुलम् १ खरब अमेरिकीडॉलर् अधिकं कृतवन्तः, चीनदेशः क्रमेण विश्वस्य बृहत्तमः ऋणदाता व्यापारशक्तिः च अभवत् एते परिणामाः विश्वे प्रदर्श्यन्ते – भवेत् तत् इन्डोनेशियादेशस्य उच्चगतिरेलमार्गः, आफ्रिकादेशस्य बन्दरगाहाः सेतुः च, अथवा मध्य एशियायाः मार्गाः वा।

द्रुतगत्या आर्थिकविकासस्य अनुसरणं कुर्वतां विकासशीलदेशानां कृते चीनस्य प्रस्तावः अतीव आकर्षकः अस्ति । यथा यूएसएआईडी-संस्थायाः पूर्वाधिकारी डैनियल लुण्ड् अस्मिन् वर्षे अमेरिकी-काङ्ग्रेस-समित्याः समक्षं अवदत् यत् "परियोजनापरिचयात् अनुबन्धं यावत्, निर्माणात् समाप्तिपर्यन्तं चीनदेशः प्रायः प्रत्येकस्मिन् चरणे अमेरिकी-देशस्य अपेक्षया बहु शीघ्रं न्यूनतया च गच्छति। बहु अधिकं।