समाचारं

रूसीनां प्रकट अपहरणं! रूसः - युक्रेनदेशस्य सेना कुर्स्कक्षेत्रस्य नागरिकान् रूसदेशात् बहिः नेति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ववर्षद्वये कृतानां संघर्षाणां विपरीतम् वर्तमानः रूस-युक्रेन-सङ्घर्षः बृहत्-परिमाणस्य युद्धस्य प्रवर्तकः अभवत् । कारणम् अपि अतीव सरलम् अस्ति अर्थात् युक्रेनदेशेन संघर्षस्य मूलव्याप्तिः भङ्ग्य युद्धं रूसदेशम् आनयत् । युक्रेनदेशस्य योजनानुसारं ते रूसीक्षेत्रे दुर्गं स्थापयितुम् इच्छन्ति तथा च रूसदेशं खतरान् कर्तुं महत्त्वपूर्णानि रूसीसुविधानि अपि जप्तुम् इच्छन्ति।

रूस-युक्रेन-सङ्घर्षः

सन्दर्भसमाचारसंजालेन ज्ञापितं यत् वस्तुतः युक्रेनदेशस्य उद्देश्यम् अस्मात् परं गच्छति, रूसीनागरिकान् अपि लुण्ठयति । रूसस्य विदेशमन्त्रालयेन सूचितं यत् युक्रेनदेशेन रूसस्य पश्चिमप्रदेशे आक्रमणं कृत्वा तत्र "सान्द्रताशिबिराणि" स्थापितानि तस्मिन् एव काले ते केचन रूसीनागरिकाः अपि अपहृत्य रूसीक्षेत्रात् बहिः नीतवन्तः एतादृशानां वार्तानां युक्रेनदेशे गम्भीरः प्रभावः भविष्यति।

नागरिकानां अपहरणं जिनेवा-सम्मेलनानां अन्येषां च अन्तर्राष्ट्रीयमानवतावादीनां कानूनानां गम्भीरं उल्लङ्घनम् अस्ति, यत् युद्धापराधानां, मानवताविरुद्ध-अपराधानां च निर्माणं भवति एकदा एतादृशः व्यवहारः पुष्टः जातः चेत् युक्रेनसर्वकारः तस्य सशस्त्रसेना च अन्तर्राष्ट्रीयन्यायालयैः विवादानाम्, प्रतिबन्धानां च सामना करिष्यन्ति, तथा च सम्बद्धाः उत्तरदायीजनाः व्यक्तिगतरूपेण आपराधिकरूपेण उत्तरदायी भवितुम् अर्हन्ति युद्धापराधं कृतवन्तः जनानां अन्वेषणं, अभियोगं च कर्तुं शक्तिं विद्यमानं अन्तर्राष्ट्रीय-आपराधिकन्यायालयं युक्रेन-सर्वकारस्य प्रतिबिम्बस्य वैधतायाः च कृते विनाशकारी आघातः भविष्यति।

युक्रेनियन सेना