समाचारं

सत्यं मुखं उदघाटितम् अस्ति! इजरायल् लेबनान-क्षेत्रस्य भागं ग्रहीतुं सज्जः अस्ति : बफर-क्षेत्रस्य निर्माणम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ववत् मध्यपूर्वदेशः अधुना अत्यन्तं भयङ्करः अस्ति, सर्वे पक्षाः सैन्यसङ्घर्षस्य सज्जतां कुर्वन्ति यस्य प्रारम्भस्य सम्भावना अतीव अस्ति भविष्यवाणीनुसारं इजरायल्-देशः अस्य संघर्षस्य केन्द्रं भविष्यति, बहुभिः सैन्यसैनिकैः च आक्रमणं करिष्यति । तार्किकरूपेण इजरायल्-देशः अस्मिन् समये पूर्णतया सजगः भवितुम् अर्हति, तस्य शत्रुणां संख्यां न्यूनीकर्तुं च शक्नोति तथापि इजरायल-सर्वकारः पुनः तस्य प्रदेशस्य आक्रमणं कर्तुम् इच्छति ।

इजरायल्

सन्दर्भसमाचारसंजालेन ज्ञापितं यत् विगतमासेषु इजरायलस्य उत्तरभागे प्रचण्ड तोपप्रहारः अभवत्, इजरायल्-हिजबुल-सङ्घयोः च बहुधा युद्धं कृतम् अस्ति पूर्वं इजरायल-सर्वकारेण उक्तं यत् ते हिजबुल-सङ्घस्य इजरायल-उत्प्रेषणस्य पश्चातापं कर्तुं अत्यन्तं हिंसक-पद्धतीनां उपयोगं करिष्यन्ति इति । सूत्रेषु सूचितं यत् इदानीं इजरायल्-देशः लेबनान-देशस्य भागं गृहीत्वा इजरायल्-देशस्य आक्रमणं निवारयितुं "बफर-जोन्"-स्थापनार्थं स्थल-कार्यक्रमस्य सज्जतां कुर्वन् अस्ति । मया वक्तव्यं यत् इजरायल् पुनः उपद्रवं जनयति।

अन्यदेशस्य क्षेत्रं ग्रहीतुं निर्णयाः प्रायः व्यापकं घरेलुराजनैतिकविमर्शं जनविरोधं च प्रेरयन्ति । इजरायल्-देशे भिन्नाः राजनैतिकशक्तयः, हितसमूहाः च सन्ति, येषां प्रादेशिकविस्तारस्य विषये भिन्नाः दृष्टिकोणाः सन्ति । वामपक्षीयदलानि चिन्तां कुर्वन्ति यत् एतत् कदमः शान्तिप्रक्रियायाः क्षतिं करिष्यति, अरबजगत् सह सङ्घर्षं च तीव्रं करिष्यति, दक्षिणपक्षीयदलानि सुरक्षाबफरक्षेत्रस्य सुदृढीकरणस्य समर्थनं कर्तुं शक्नुवन्ति, परन्तु तेषु अपि साधनानां वैधतायाः विषये मतभेदाः सन्ति