समाचारं

गाजा-देशे युद्धं अद्यापि न समाप्तम्, इजरायल्-देशः लेबनान-देशे बन्दुकं परिवर्त्य एकेन शिलेन पक्षिद्वयं मारितवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु मध्यपूर्वस्य स्थितिः पुनः उष्णतां प्राप्तवती यदा इजरायल् गाजानगरे हमास-सङ्घस्य सह भयंकररूपेण युद्धं कुर्वन् अस्ति, तदा सः मौनेन लेबनान-सीमायां सैन्य-केन्द्रीकरणं कृत्वा हिज्बुल-सङ्घस्य उपरि नूतनं आक्रमणं प्रारब्धवान् एतेन सामरिकपरिवर्तनेन बहिः जगतः व्यापकाः अनुमानाः उत्पन्नाः यत् यदा गाजा-प्रकरणस्य अद्यापि समाधानं न जातम् तदा इजरायल्-देशेन सहसा स्वस्य अग्निशक्तिः लेबनान-देशं प्रति किमर्थं स्थानान्तरिता? अस्य निर्णयस्य पृष्ठे के राजनैतिकसैन्यविचाराः सन्ति ? भविष्ये युद्धानि कथं विकसितानि भविष्यन्ति ? चिन्ता मा कुरु, अहम् अधुना एव भवन्तं व्याख्यास्यामि!

प्रथमं अस्माभिः किमपि साक्षात्कारः करणीयः।यद्यपि गाजादेशे इजरायलसैन्यस्य युद्धं एकवर्षात् अधिकं यावत् चलितम् अस्ति तथापि वर्तमानस्थित्या न्याय्यं चेत् तत् गतिरोधं प्राप्तवान् इति स्पष्टम्।. इजरायलस्य मूललक्ष्यं "हमास-सङ्घस्य उन्मूलनम्" इति न प्राप्तम् । यद्यपि इजरायल्-देशे सशक्तं सैन्यं वर्तते तथापि हमास-सदृशस्य परिष्कृत-गुरिल्ला-रणनीतियुक्तस्य संस्थायाः सम्मुखे तस्य पारम्परिक-सैन्य-लाभाः पूर्णतया न साक्षात्कृताः

गाजा-देशस्य जटिलः भूभागः, सघन-नागरिक-जनसंख्या च इजरायल-सेनायाः बृहत्-प्रमाणेन भू-कार्यक्रमं कर्तुं न शक्नोति, केवलं वायु-आक्रमणेषु, लक्षित-आक्रमणेषु च अवलम्बितुं शक्नोति यद्यपि एषा पद्धतिः अल्पकालीनरूपेण क्षतिं जनयितुं शक्नोति तथापि हमासस्य युद्धप्रभावशीलतां मौलिकरूपेण विघटयितुं न शक्तवती ।