समाचारं

प्रक्षेपण-साइलो-मध्ये अस्य भारी-भारयुक्तस्य परमाणु-क्षेपणास्त्रस्य विस्फोटः जातः, येन ६२ मीटर्-परिमितं गड्ढं निर्मितम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यदा रूसी "साल्माट्" अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रं प्लेसेट्स्क-आधारे भूमिगत-परीक्षण-प्रक्षेपणं कुर्वन् आसीत्, तदा सा भूमौ सहसा विस्फोटं कृत्वा प्रायः ६२ मीटर्-व्यासस्य विशालस्य गड्ढे विस्फोटं कृत्वा सम्पूर्णं प्रक्षेपणस्थलं नष्टवान् अयं "सरमाट्" तदा परमाणुशिरः न वहति स्म, अन्यथा तस्य परिणामः विनाशकारी भविष्यति स्म, एषा घटना तत्क्षणमेव विश्वे महतीं आघातं जनयति स्म ।

(विस्फोटस्थलस्य उपग्रहचित्रम्)

सरमतस्य मुख्यविशेषताः

"सारात्" इति नूतनपीढीयाः भारी-कर्तव्य-अन्तर्महाद्वीपीय-क्षेपणास्त्रस्य विकासः एसएस-१८ "शैतान" इत्यस्य स्थाने अस्ति २०८ टन भारः अस्ति ।

सरमाट् इत्यस्य बृहत्तमं विशेषता अस्ति यत् अस्मिन् १८,००० किलोमीटर् यावत् व्याप्तिः, ८ टनपर्यन्तं क्षेपणभारः च त्रिचरणीयं द्रवरॉकेटइञ्जिनं उपयुज्यते दोषः अस्ति यत् क्षेपणास्त्रं विशालं न्यूनसुरक्षितं च अस्ति ।

अमेरिका-फ्रांस्-देशयोः सामरिकपरमाणुक्षेपणास्त्रैः द्रवरॉकेटइञ्जिनाः समाप्ताः, तेषां स्थाने ठोसरॉकेटइञ्जिनाः स्थापिताः । चीनदेशस्य डोङ्गफेङ्ग्-५ इत्यत्र द्रवरॉकेटमोटरस्य अपि उपयोगः भवति, परन्तु तस्य नवीनतमः परमाणुक्षेपणः डोङ्गफेङ्ग् ४१ इत्यस्य स्थाने ठोसरॉकेटमोटरस्य उपयोगः भवति ।