समाचारं

जापानदेशः दावान् करोति यत् रूसीसैन्यविमानाः "जापानस्य वायुक्षेत्रे त्रिवारं आक्रमणं कृतवन्तः" तथा च जापानीयुद्धविमानानि ट्रेसर-गोलानि प्रहारितवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, सितम्बर २४.जापानप्रसारणसङ्घस्य (nhk) अनुसारं जापानीयानां रक्षामन्त्रालयेन उक्तं यत्, २३ तमे स्थानीयसमये अपराह्णे रूसीसैन्यविमानेन रेबुन् द्वीपस्य, होक्काइडो, 1999 तमे वर्षे "जापानी वायुक्षेत्रस्य त्रिवारं उल्लङ्घनं कृतम्" इति । तथा जापानस्य वायुस्वरक्षाबलस्य ट्रेसर-गोलानां युद्धविमानं रूसीसैन्यविमानानाम् "चेतावनी" कर्तुं प्रहारः कृतः ।

चित्रस्य स्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

जापानीयानां रक्षामन्त्रालयेन उक्तं यत् रूसी इलुशिन्-३८ गस्तीविमानं जापानसागरात् ईशानदिशि उड्डीयते स्म, दक्षिणदिशि उड्डयनार्थं स्वमार्गं परिवर्त्य "रेबुन्द्वीपस्य उत्तरदिशि जापानीवायुक्षेत्रे आक्रमणं कृतवान्

वार्तानुसारं रूसीसैन्यविमानं जापानीवायुक्षेत्रं त्यक्त्वा प्रायः एकनिमेषानन्तरं रेबुन्द्वीपस्य समीपे परिभ्रमणं निरन्तरं कृतवान्, ततः द्विवारं "जापानीवायुक्षेत्रे प्रवेशं कृतवान्", क्रमशः प्रायः ३० सेकेण्ड्, प्रायः १ निमेषपर्यन्तं यावत्

जापानस्य रक्षामन्त्रालयेन उक्तं यत् जापानवायुस्वरक्षसेनायाः युद्धविमानाः उड्डयनानन्तरं रूसीसैन्यविमानं प्रति रेडियोचेतावनी जारीकृतवन्तः, "यतो हि रूसीपक्षः चेतावनीम् अङ्गीकुर्वति स्म, तस्मात् सः ट्रेसरगोलानि प्रहारितवान्" इति कथ्यते यत् जापानीयानां आत्मरक्षासेनाभिः प्रथमवारं समानपरिस्थितौ ट्रेसरगोलिकानां उपयोगः कृतः ।

पश्चात् अमेरिकादेशं गच्छन् जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्ययं घटनायाः विषये "अत्यन्तं खेदं" प्रकटितवान्, कूटनीतिकमार्गेण रूसदेशस्य विरोधं कृतवान् इति च अवदत्

सम्प्रति रूसदेशः अस्मिन् विषये प्रतिक्रियां न दत्तवान् ।