समाचारं

विंशतिवर्षपर्यन्तं चाङ्ग'ए चन्द्रं धारयति स्म, ताराणि, नद्यः च अन्वेषितवान्, अनन्तस्वप्नानि च अनुसृत्य आसीत् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा महासचिवः शी जिनपिङ्गः २३ दिनाङ्के चन्द्र अन्वेषणपरियोजनायाः चाङ्ग'ए-६ मिशनस्य शोधपरीक्षणकर्मचारिणां प्रतिनिधिभिः सह मिलितवान् तदा सः बोधितवान् यत् चन्द्र अन्वेषणपरियोजनायाः परिणामेषु पीढीनां बुद्धिः परिश्रमः च समाहितः अस्ति चीनीय-अन्तरिक्षयात्रिकाः, तथा च वर्षेषु वैज्ञानिक-प्रौद्योगिकी-स्वतन्त्रतायां अस्माकं प्रगतिम् एकस्मात् पक्षात् प्रदर्शयति आत्म-सुधारस्य उल्लेखनीय-उपार्जनानि चीनीय-जनानाम् महत्त्वाकांक्षां, सामर्थ्यं, आत्मविश्वासं च पूर्णतया प्रदर्शयन्ति |. स्वप्नानां अनुसरणं, अन्वेषणस्य साहसं, कठिनतानां सहकारेण निवारणं, समग्रसमाजस्य विजय-विजय-सहकार्यं च इति चन्द्र-अन्वेषण-भावनाम् अग्रे सारयितुं, सर्वेषां चीनीय-जनानाम् राष्ट्रिय-आत्मविश्वासं, गौरवं च अधिकं वर्धयितुं, एकीकृत्य च चीनीशैल्या आधुनिकीकरणेन सह सशक्तस्य देशस्य निर्माणस्य राष्ट्रियकायाकल्पस्य च व्यापकरूपेण प्रचारस्य महत् कारणं भव्यशक्तिः।

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चाङ्ग-३, चाङ्ग-४, चाङ्ग-५ च मिशनस्य सफलतायाः अनन्तरं महासचिवः शी जिनपिङ्गः मिशनस्य अनुसन्धान-परीक्षणकर्मचारिभिः सह मिलितवान् , तेभ्यः अभिनन्दनं शोकं च प्रकटितवान्, चीनस्य चन्द्रानुसन्धानपरियोजनायाः अपेक्षाः च उत्थापितवान्।

विशालस्य ब्रह्माण्डस्य अन्वेषणं, शक्तिशालिनः एयरोस्पेस् राष्ट्रस्य निर्माणं च अस्माकं एरोस्पेस् स्वप्नस्य अविरामः अनुसरणम् अस्ति । २००४ तमे वर्षे जनवरीमासे आधिकारिकतया अस्य परियोजनायाः स्थापनायाः अनन्तरं चन्द्रस्य अन्वेषणपरियोजना २० वर्षाणि यावत् गता अस्ति । अद्यत्वे अस्माकं देशः चन्द्र अन्वेषणक्षेत्रे "अनुसरणं" तः "समानान्तरं धावनं" यावत् आंशिकरूपेण "अग्रणी" यावत् ठोसप्रगतिम् अवाप्तवान्, मानवचन्द्रानुसन्धानस्य इतिहासे च महत्त्वपूर्णं अध्यायं लिखितवान्

नवीनशताब्द्याः आरम्भे दलस्य केन्द्रीयसमितिः दूरदर्शिता, विश्वस्य वैज्ञानिक-प्रौद्योगिकी-विकास-प्रवृत्तिः मम देशस्य आर्थिक-प्रौद्योगिकी-विकासस्य सामान्य-प्रवृत्तिः च गृहीतवती, चन्द्र-अन्वेषण-परियोजनायाः कार्यान्वयनार्थं प्रमुख-रणनीतिक-निर्णयान् कृतवती, तथा च "परिक्रमणं, अवतरणं, पुनरागमनं च" इति त्रिचरणीयं समग्रयोजनां निर्धारितवती "चाङ्ग'ए" चन्द्रं प्रति उड्डीयत।

"इदं परितः गच्छति, इदं परितः गच्छति!" नवम्बर् ५ दिनाङ्के चाङ्ग'ए-१ चन्द्रस्य समीपे आगत्य पेरिलुनर् बिन्दौ "ब्रेक्" कार्यान्वितवान् । कतिपयनिमेषेभ्यः अनन्तरं पटले दर्शितं यत् चाङ्ग'ए-१ चन्द्रस्य गुरुत्वाकर्षणेन समीचीनतया गृहीतः, चन्द्रस्य परिभ्रमणं च सफलतया कृतवान् । चीनस्य चन्द्र-अन्वेषणस्य कृते एषा भङ्गः, कृत्रिम-पृथिवी-उपग्रहानां, मानवयुक्तानां अन्तरिक्ष-उड्डयनस्य च सफलतायाः अनन्तरं मम देशस्य वायु-अन्तरिक्ष-विकासस्य इतिहासे एषः तृतीयः माइलस्टोन् अपि अस्ति |.