समाचारं

एकस्मिन् दिने सर्वोच्चः ! इजरायलसैन्यस्य "उत्तरबाण"-कार्यक्रमेण लेबनानदेशे एकस्मिन् दिने प्रायः ५०० जनाः मृताः, अमेरिकादेशः मध्यपूर्वे स्वसैनिकानाम् वृद्धिं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईडीएफ-प्रवक्ता हगारी २३ दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना विगत-२४ घण्टेषु "लेबनान-देशे हिजबुल-लक्ष्याणां" विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती, यत्र १३००-तमेभ्यः अधिकेभ्यः "हिजबुल-लक्ष्येषु" आघातं कृतवती

आक्रमणानां लक्ष्यं भवनानि अन्यसुविधानि च सन्ति यत्र हिजबुल-सङ्घः रॉकेट्, क्षेपणास्त्रं, प्रक्षेपणपट्टिकाः, ड्रोन् च निगूहति इति कथ्यते । इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत्, "गतदिने वयं हिज्बुल-सङ्घस्य २० वर्षेषु निर्मितं सर्वं नष्टवन्तः" इति ।

आईडीएफ-प्रवक्ता हगारी २३ दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना विगत-२४ घण्टेषु "लेबनान-देशे हिजबुल-लक्ष्याणां" विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती, यत्र १३००-तमेभ्यः अधिकेभ्यः "हिजबुल-लक्ष्येषु" आघातं कृतवती

आक्रमणानां लक्ष्यं भवनानि अन्यसुविधानि च सन्ति यत्र हिजबुल-सङ्घः रॉकेट्, क्षेपणास्त्रं, प्रक्षेपणपट्टिकाः, ड्रोन् च निगूहति इति कथ्यते । इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत्, "गतदिने वयं हिज्बुल-सङ्घस्य २० वर्षेषु निर्मितं सर्वं नष्टवन्तः" इति ।

यद्यपि इजरायल्-देशः हिज्बुल-सङ्घस्य सुविधासु आक्रमणं करोति इति दावान् अकरोत् तथापि क्रमेण नागरिकानां बहूनां क्षतिः अभवत् । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य अनेकस्थानेषु इजरायलस्य निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः इति।

लेबनान-अधिकारिणः प्रकटितवन्तः यत् २००६ तमे वर्षे लेबनान-इजरायल-सङ्घर्षस्य अन्तिम-परिक्रमात् परं लेबनान-देशे २३ सितम्बर्-दिनाङ्कः सर्वाधिकं घातकः दिवसः आसीत्, १९७५ तः १९९० पर्यन्तं लेबनान-गृहयुद्धस्य अनन्तरं एकदिवसीय-मृतानां संख्या च सर्वाधिकं आसीत्