समाचारं

ली युन्जे वदति, वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य विषये! पायलट् परियोजनानां विस्तारं कुर्वन्तु, प्रतिबन्धान् शिथिलं कुर्वन्तु, मूल्याङ्कनानां अनुकूलनं च कुर्वन्तु

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादनस्य नाम

राज्यपरिषद् सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय आर्थिकसमर्थनस्य आरम्भार्थं २४ सितम्बर् दिनाङ्के प्रातःकाले पत्रकारसम्मेलनं कृतम्। वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य निदेशकः ली युन्जे पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान् ।

ली युन्जे इत्यनेन उक्तं यत् षट् बृहत् वाणिज्यिकबैङ्कानां मूलस्तरस्य एकराजधानीवर्धनस्य योजना समन्वित उन्नतिः, चरणाः, बैचः च इति विचारानुसारं क्रमबद्धरूपेण कार्यान्विताः भविष्यन्ति, एकः बैंकः, एकः नीतेः च। वित्तीयसम्पत्तिनिवेशकम्पनीनां कृते इक्विटीनिवेशस्य पायलटस्य विषये ली युन्जे इत्यनेन उक्तं यत् अग्रिमः कदमः पायलटनगरानां व्याप्तेः विस्तारः, इक्विटीनिवेशस्य राशिः अनुपातः च प्रतिबन्धान् समुचितरूपेण शिथिलं कर्तुं, मूल्याङ्कनतन्त्रस्य अनुकूलनं च भविष्यति।

राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरोनिदेशकः ली युन्जे । चित्रस्य स्रोतः : guoxin.com (चित्रम् xu xiang द्वारा)

षट् बृहत् वाणिज्यिकबैङ्कानां कृते कोर-स्तर-वन-पूञ्जी-वर्धनस्य योजना अस्ति

ली युन्जे इत्यनेन उक्तं यत् वर्तमानकाले बृहत् वाणिज्यिकबैङ्काः निरन्तरं कार्यं कुर्वन्ति, विकासं च कुर्वन्ति, तेषां सम्पत्तिगुणवत्ता स्थिरा अस्ति, तेषां मुख्यानि नियामकसूचकाः च स्वस्थपरिधिमध्ये सन्ति।

ली युन्जे इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु बृहत् वाणिज्यिकबैङ्काः मुख्यतया पूंजीवर्धनार्थं स्वस्य लाभधारणे अवलम्बन्ते तथापि यतः बङ्काः अधिकाधिकं शुल्कं न्यूनीकृत्य लाभं प्रस्तावितवन्तः, तथैव शुद्धव्याजमार्जिनं संकुचितं जातम्, लाभवृद्धिः च क्रमेण मन्दतां प्राप्नोति आन्तरिकनियोजनस्य समन्वयं कर्तुं बाह्यमार्गेषु पूंजी समृद्धिम्।