समाचारं

इजरायलसैन्येन लेबनानदेशे सर्वाधिकं आक्रमणं कृतम्, यत्र द्विसहस्राधिकाः जनाः मृताः इति अमेरिकी रक्षाविभागेन मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषिताः इति उक्तम्।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु लेबनानदेशे इजरायल्-हिजबुल-सङ्घस्य सशस्त्रसङ्घर्षः तीव्रः जातः, पक्षद्वयेन क्रमशः परस्परं बृहत्-प्रमाणेन आक्रमणं कृतम् इजरायल-रक्षा-सेना २३ दिनाङ्के सायं वार्ताम् अप्रकाशितवती यत् इजरायल-सेना लक्ष्यं कर्तुं आरब्धा अस्ति१३०० तः अधिकानि स्थानानिलेबनानस्य हिजबुलस्य लक्ष्यैः सहस्राणि वायुप्रहाराः कृताः सन्ति, लेबनानस्य हिजबुलस्य "शतशः" लक्ष्येषु आक्रमणं निरन्तरं करिष्यन्ति। तस्मिन् दिने लेबनानदेशे हिज्बुल-सङ्घस्य विरुद्धं वायुप्रहारस्य नाम इजरायलसैन्येन "उत्तरस्य बाणः" इति कृतम् ।

लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायंकाले घोषितं यत् तस्मिन् दिने लेबनानदेशस्य अनेकस्थानेषु इजरायलसेनायाः बृहत्रूपेण वायुप्रहाराः कृताः४९२ जनाः मृताः, १६४५ जनाः घातिताः च

इजरायल् लेबनानदेशे त्रयः दिवसाः यावत् क्रमशः वायुप्रहारं करोति

क्रमेण आक्रमणस्य व्याप्तिः विस्तारिता, मृतानां संख्या च महती वर्धिता ।

इजरायलसैन्येन हिज्बुल-लक्ष्याणां विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतानि इति तृतीयः दिवसः इति कथ्यते ।. २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं इजरायलसैन्येन लेबनानदेशस्य शतशः हिजबुल-लक्ष्यस्थानेषु वायु-आक्रमणं कृतम् । २३ दिनाङ्के प्रातःकालात् लेबनानदेशे हिजबुल-विरुद्धं इजरायल-सैन्यस्य वायु-आक्रमणानि महत्त्वपूर्णतया महत्त्वपूर्णतया च वर्धितानि सन्ति । इजरायल-सैन्य-प्रवक्ता अवदत् यत् इजरायल-सैन्येन प्रथमं ज्ञातं यत् लेबनान-हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं कर्तुं सज्जः अस्ति, अतः लेबनान-इजरायल-योः अस्थायी-सीमायां, लेबनान-क्षेत्रे प्रायः ८० किलोमीटर्-दूरे च पूर्व-प्रहारं कृतवान्