समाचारं

वाङ्ग यी लेबनानदेशस्य विदेशमन्त्री हबीबेन सह मिलति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूयॉर्कनगरे लेबनानदेशस्य विदेशमन्त्री हबीबेन सह मिलित्वा मध्यस्य स्थितिविषये विचारविनिमयं कृतवान् पूर्वं।

वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशस्य लेबनानदेशस्य च मैत्रीपरम्परा दीर्घकालीनः अस्ति। संप्रभुतायाः, सुरक्षायाः, राष्ट्रियगौरवस्य च रक्षणार्थं चीनदेशः लेबनानदेशस्य दृढतया समर्थनं करोति । यथापि स्थितिः परिवर्तते तथापि वयं न्यायस्य पक्षे, लेबनानसहितस्य च अस्माकं अरब-भ्रातृणां पक्षे सर्वदा तिष्ठामः | वयं क्षेत्रीयस्थितेः विकासे, विशेषतः लेबनानदेशे अद्यतनसञ्चारसाधनविस्फोटस्य विषये निकटतया ध्यानं दद्मः, नागरिकेषु अन्धविवेकीप्रहारस्य दृढविरोधं कुर्मः च। अद्य इजरायल्-देशेन लेबनान-देशे अन्यत् बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, यत्र महतीं क्षतिः अभवत् ।

हबीबः अवदत् यत् चीनदेशः लेबनानदेशस्य सुहृद् अस्ति, अन्तर्राष्ट्रीयस्तरस्य न्यायस्य सदैव समर्थनं कृतवान्, विकासशीलदेशानां वैधअधिकारस्य हितस्य च रक्षणं कृतवान्। चीनदेशाय धन्यवादः यत् सः संयुक्तराष्ट्रसङ्घ इत्यादिषु बहुपक्षीयेषु अवसरेषु लेबनानदेशस्य कृते वदति। लेबनानदेशः कठिनसमयस्य सामनां कुर्वन् अस्ति। चीनदेशः मध्यपूर्वे शान्तिार्थं कार्यं कुर्वन् अस्ति तथा च प्यालेस्टिनीगुटयोः मध्ये सऊदी-ईरानी-सङ्घस्य मेलनं संवादं च सफलतया प्रवर्धितवान् इति वयं प्रतीक्षामहे यत् चीनदेशः गाजा-लेबनान-देशयोः युद्धविरामं प्राप्तुं निरन्तरं सक्रियभूमिकां निर्वहति |.