समाचारं

दत्तांशः नष्टः अभवत्, प्रणाली परिवर्तिता, अभिलेखपुस्तकानि च नष्टानि अभवन्, रिपोर्टर्-जनाः वुसी होङ्गकियाओ-अस्पतालस्य बीमा-धोखाधडस्य अनुवर्तनस्य अन्वेषणं कृतवन्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जियाङ्गसु-प्रान्तस्य वूक्सी-नगरस्य होङ्गकियाओ-अस्पताले रेडियोलॉजी-वैद्यः झू चेङ्गगङ्गः चीन-वाणी-समाचार-हॉटलाइन् ४००-८००-००८८ इति वास्तविकनाम्ना ज्ञापितवान् यत् गतवर्षात् आरभ्य अस्पताल-प्रणाल्यां रोगिणां केचन चिकित्सा-अभिलेखाः सन्ति ये... have never had imaging examinations done in their department , तेषां न च चिकित्सालये किमपि चलच्चित्रं गृहीतम् आसीत्, न च तेषां प्रतिबिम्बसङ्ख्या रेडियोलॉजी इमेजिंग विभागेन संग्रहीतवती आसीत्, परन्तु चिकित्सा अभिलेखेषु "प्रतिबिम्बानाम् आधारेण निदानम्" आसीत् . रेडियोविज्ञानविभागस्य डॉ. झू इत्यस्य शङ्का आसीत् यत् चिकित्साबीमस्य धोखाधड़ीं कर्तुं चिकित्सा अभिलेखानां जालनिर्माणे अयं चिकित्सालयः संलग्नः अस्ति।

एषा घटना जनस्य ध्यानं निरन्तरं आकर्षयति। २३ सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन विशेषं उड्डयननिरीक्षणं कर्तुं वुक्सी होङ्गकियाओ-अस्पताले उड्डयननिरीक्षणदलं प्रेषितम् ।सीसीटीवी संवाददाताप्रथमदिने सत्यापनप्रगतिः कथं भवति इति चिकित्साबीमाब्यूरो इत्यस्य अघोषितनिरीक्षणदलस्य अनुसरणं कुर्वन्तु। के मुद्दे आविष्कृताः ? रिपोर्टरस्य प्रतिवेदनं पश्यामः↓↓↓

राष्ट्रीय चिकित्साबीमाप्रशासनस्य अघोषितनिरीक्षणदलेन प्रारम्भिकसत्यापनम्

अनेकाः संशयाः प्राप्ताः

रिपोर्टरः राष्ट्रियचिकित्साबीमाप्रशासनस्य अघोषितनिरीक्षणदलेन सह वुक्सी होङ्गकियाओ-अस्पताले आगतः निरीक्षणदलस्य प्रायः ३० सदस्याः सन्ति, येषु बीजिंग-नगरस्य नैदानिकविशेषज्ञाः सन्ति, येषु जियांग्सु-नगरस्य, झेजियांग-नगरस्य च चिकित्साबीमाकर्मचारिणः सन्ति निरीक्षणदलेन आरम्भादेव स्पष्टं कृतं यत् अस्य निरीक्षणस्य उद्देश्यं न केवलं डॉ. झू इत्यस्य पूर्वप्रतिवेदनं सत्यं वा इति सत्यापयितुं, अपितु वुसी होङ्गकियाओ-अस्पतालस्य सर्वेषां चिकित्साप्रथानां सम्यक् अन्वेषणं कृत्वा पश्यितुं यत् किमपि अस्ति वा इति अन्ये बीमा धोखाधड़ी।