समाचारं

याङ्गचेङ्ग-सरोवरे रोमयुक्तकङ्कणमत्स्यपालनं अद्यापि न आरब्धम्, परन्तु याङ्गचेङ्ग-सरोवरे रोमयुक्ताः केकडाः पूर्वमेव विपण्यां सन्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं वृत्तपत्रं, बीजिंग, सितम्बर् २३ (रिपोर्टरः चेन् शी) "याङ्गचेङ्ग-सरोवरं अद्यापि न उद्घाटितम्। भवान् कुतः क्रीतवन्?" मित्राणां मनोरञ्जनाय सः "याङ्गचेङ्ग-सरोवरम्" इति चिह्नयुक्तात् ऑनलाइन-भण्डारात् ४९८ युआन्-मूल्येन ८ मादाकङ्कणानि क्रीतवन् । परन्तु नियुक्त्यर्थम् आगतः एकः मित्रः तस्मै अवदत् यत् याङ्गचेङ्ग-सरोवरे रोमयुक्त-कङ्कण-मत्स्यपालनं अद्यापि न आरब्धम् इति । भ्रान्तः वाङ्गमहोदयः भण्डारं क्लिक् कृत्वा ज्ञातवान् यत् सः यत् क्रीतवन् तत् "याङ्गचेङ्ग लेक् टाउन हैरी क्रब्स्" इति ।

शरदवायुः प्रवहति, कङ्कणपादाः कण्डूयन्ते, रोमशकङ्कणानां पुनः विपण्यां भवितुं समयः अस्ति । ९ सितम्बर् दिनाङ्के सुझोउ याङ्गचेङ्ग-सरोवरस्य रोमयुक्तकेकड़ा-उद्योग-सङ्घः उपभोक्तृ-स्मारकपत्रं जारीकृतवान्, यस्मिन् स्पष्टीकृतं यत् अस्मिन् वर्षे मत्स्यपालनस्य आरम्भसमयः २५ सितम्बर्-दिनाङ्के निर्धारितः अस्ति परन्तु संवाददातुः अन्वेषणेन ज्ञातं यत् बहवः व्यवसायाः "याङ्गचेङ्ग-सरोवरस्य" उपयोगं नौटंकीरूपेण कर्तुं आरब्धवन्तः येन यातायातस्य आकर्षणं भवति, उपभोक्तृभिः सह शब्दक्रीडा च भवति

"yangcheng lake town", "yangcheng lake hairy crab", "yangcheng lake crab"... अन्वेषणार्थं "yangcheng lake hairy crab" इति प्रविशन्तु " कङ्कणाः ।

"याङ्गचेङ्ग लेक टाउन हेरी क्रब्स्" इति विक्रयणं कुर्वतः एकस्मिन् भण्डारे टिप्पणीक्षेत्रे कश्चन पृष्टवान् यत् "किं एतत् प्रामाणिकम् अस्ति?" केचन उपभोक्तारः अपि तत् स्पष्टतया वदन्ति यत् "प्रतिवर्षं एतावत् अल्पं सरोवरस्य केकडानां उत्पादनेन कथं तस्य प्रसारणं कर्तुं शक्यते?" मूलस्य याङ्गचेङ्ग-सरोवर-नगरं, सूझोउ-नगरम् अस्ति।"

याङ्गचेङ्ग-सरोवरस्य रोमयुक्ताः केकडाः स्वस्य विशालशरीरस्य, वसायुक्तस्य, मलाईयुक्तस्य मांसस्य च कृते प्रसिद्धाः सन्ति । यतो हि भौगोलिकसूचकउत्पादानाम् विशिष्टगुणवत्ता उत्पत्तिस्थानस्य प्राकृतिकैः मानवीयकारकैः वा निकटतया सम्बद्धा भवति, ते स्थानीयप्रतिष्ठितविशेषोत्पादाः सन्ति, अतः तेषां स्वागतं विपणेन भवति अन्तिमेषु वर्षेषु केचन बेईमानव्यापारिणः भौगोलिकसंकेतानां विचारं स्वीकृतवन्तः " तेषु ।

उपभोक्तृपरिचयस्य सुविधायै सुझोउ याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकड़ा-उद्योग-सङ्घः प्रतिवर्षं सदस्य-इकायानां कृते नकली-विरोधी-केकडा-बकसः वितरति किं कठिनं रक्षितुं शक्यते यत् केचन व्यापारिणः "पूर्णं सेट् कर्तुं कार्यं कुर्वन्ति" तथा च स्वस्य साधारणकङ्कणानां उपरि "नकलीविरोधी केकडानां बकसः" स्थापयन्ति

एते "नकली कङ्कणबकसाः" कुतः आगच्छन्ति ? रिपोर्टर इत्यनेन ज्ञातं यत् सम्प्रति याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकडानां कृते "नकली-कङ्कण-विरोधी-बकसाः" विक्रयन्ति बहवः ऑनलाइन-भण्डाराः सन्ति, केचन केकडानां बकसाः "भौगोलिक-सूचक-संरक्षित-उत्पादः" इति शब्दैः चिह्निताः सन्ति, तथा च केषुचित् अनुसन्धान-क्षमतायाः कृते qr-सङ्केताः अपि सन्ति code पश्चात् यत् प्रदर्शितं भवति तत् अतीव रूक्षं स्वनिर्मितं पृष्ठम् अस्ति ।

बीजिंग यिंगशान लॉ फर्मस्य वकीलः झाङ्ग किङ्ग्क्सिन् इत्यनेन उक्तं यत् भौगोलिकसंकेतानां रक्षणस्य उद्देश्यं एतत् सुनिश्चितं करणीयम् यत् उपभोक्तारः उत्पादस्य यथार्थं उत्पत्तिं न दुर्बोधं कुर्वन्ति, येन उत्पादस्य गुणवत्ता समाजेन मान्यतां प्राप्नोति, तथा च उभयोः अधिकाराः हिताः च उत्पादकाः उपभोक्ताश्च रक्षिताः भवन्ति। अवधारणां भ्रमितं कृत्वा लाभं प्राप्तुं प्रयत्नरूपेण भौगोलिकसूचनानां समानानां सदृशानां वा व्यापारचिह्नानां उपयोगः व्यापारचिह्नस्य पञ्जीकरणस्य अनन्यअधिकारस्य उल्लङ्घनं करोति तदतिरिक्तं नकली-नकली-विरोधी-लेबल्-विक्रयणस्य क्रिया अपि व्यापारचिह्न-उल्लङ्घनम् अस्ति ।

झाङ्ग किङ्ग्क्सिन् इत्यनेन सुझावः दत्तः यत् मार्केट् पर्यवेक्षणविभागेन "चीनीमिट्टीस्य स्पर्शः" भौगोलिकसंकेतानां उपरि दमनं सुदृढं कर्तव्यम्, तथा च ई-वाणिज्यमञ्चाः अपि स्वदायित्वं कठिनं कुर्वन्तु तथा च "ली गुई" उत्पादानाम् अत्यधिकं चालनं न कर्तुं व्यापारिभ्यः प्रासंगिककानूनीजोखिमानां स्मरणं कुर्वन्तु।