समाचारं

मीडिया : सम्पूर्णे भवने डीएनए-परीक्षणार्थं उच्च-उच्चस्थानात् मल-क्षेपणं मशकान् मारयितुं विमानविरोधी तोपः न भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ│咚咚锵

अधुना अनेकेषु स्थानेषु एतादृशाः घटनाः अभवन् यत्र कश्चन व्यक्तिः उच्चस्थानात् वस्तुं क्षिप्त्वा भवने सर्वेषां निवासिनः डीएनए-परीक्षणं कृतवान्, येन नेटिजन-जनानाम् मध्ये उष्णचर्चा आरब्धा

सूर्यः स्वस्य गर्भवतीं पत्नीं हेफेई, अनहुई-नगरस्य आवासीय-सङ्कुलस्य अधः भ्रमणार्थं नीतवान् ।

जियाङ्गक्सी-नगरस्य गुइक्सी-नगरे विद्युत्-साइकिल-यानेन गच्छन् एकः पुरुषः आवासीय-गलियारे उपरितः क्षिप्तेन कचरेण शिरसि आहतः, तस्य शिरसि केवलं किञ्चित् आघातः अभवत्

जियांग्सु-नगरस्य कुन्शान्-नगरस्य एकस्मिन् समुदाये कश्चन मलमूत्रं क्षिप्तवान्, ततः प्रथमतलस्य निवासिनः खिडकीषु, गृहेषु च आघातं कृतवान् अन्ते एषा "गन्ध"-वार्ता उष्ण-अन्वेषणम् अभवत् ।

शिक्षायाः, सामाजिक-आर्थिक-विकासस्य च उन्नयनेन जनानां समग्र-सभ्य-गुणवत्तायां महती उन्नतिः अभवत् तथापि केचन जनाः सर्वदा सन्ति ये उच्चतर-तलयोः निवसन्ति, तेषां नैतिक-कृषौ सुधारः न कृतः, अपि च तेषां मूलभूत-गुणः सर्वथा नास्ति .ते इच्छानुसारं उच्चैः ऊर्ध्वतायां वस्तुनि क्षिपन्ति, जनसुरक्षायाः विषये किमपि विचारं विना।

उच्च-उच्चतायां परवलयिकघटनानि निरन्तरं भवन्ति, येन जनसुरक्षा गम्भीररूपेण खतरे भवति तथा च जनानां वैध-अधिकारस्य हितस्य च उल्लङ्घनं भवति, "सुरक्षा-उपरि" रक्षणस्य आवश्यकता वर्तते

कानूनस्य लोकप्रियीकरणं, सम्पत्तिसम्पत्तौ गस्तीं सुदृढं करणं, निगरानीयसाधनं च योजयितुं सर्वं उच्च-उच्चतायां क्षेपण-वस्तूनाम् घटनां निवारयितुं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति तथापि सम्पत्ति-प्रबन्धनं जनशक्त्या सीमितं भवति, निगरानीयतायां अन्धबिन्दवः भविष्यन्ति, गम्भीरप्रचारः च अल्पः भवति परिणाम। ये उच्चैः ऊर्ध्वतायां वस्तूनि क्षिप्तुं अभ्यस्ताः सन्ति तेषां अनैतिकव्यवहारस्य अथवा अवैधव्यवहारस्य अपि महत् मूल्यं दातुं आवश्यकं भवति अपराधिनां प्रदर्शनप्रभावरूपेण दण्डयित्वा अधिकानि आवेगपूर्णानि हस्तानि अपि नियन्त्रयितुं शक्यन्ते

केचन सभ्य-अभ्यासाः दण्डं विना विकसितुं न शक्यन्ते । अतः भवनेभ्यः वस्तुक्षेपणं स्पष्टतया निषिद्धं कृत्वा मार्च २०२१ तः आरभ्य उच्चैः ऊर्ध्वतः वस्तुनिक्षेपणस्य अपराधः अपि आपराधिककानूने स्वतन्त्रः अपराधरूपेण समाविष्टः भविष्यति यदि तस्य गम्भीरपरिणामः भवति तर्हि अन्ये अपराधाः अपि समाविष्टाः भविष्यन्ति also be involved.एतेन उच्चैः ऊर्ध्वतायां वस्तुनिक्षेपणस्य व्यवहारस्य दण्डः भवति कानूनी आधारः।

उच्चस्थानात् वस्तुक्षेपणस्य अपराधस्य अपराधीकरणं चेतावनीरूपेण कार्यं करोति एव, परन्तु उच्चस्थानात् वस्तुक्षेपणस्य अपराधिनां अन्वेषणं, निरीक्षणं, अन्वेषणं च कठिनं भवति इति कारणतः न्यायिककार्यस्य भूमिका पूर्णतया न प्रयुक्ता विधिः कागदपत्रे एव तिष्ठति, अपराधिनः च न्यायस्य महिमा न अनुभवन्ति, ते भाग्येन दुष्कृतं कुर्वन्ति, यथोचितं मूल्यं न दत्त्वा साहसं कुर्वन्ति।

अस्य कृते प्रासंगिकविभागाः स्वस्य अधिकारानुसारं अन्वेषणस्य प्रमाणसङ्ग्रहस्य च तीव्रताम् वर्धयितुं, सम्पत्तिस्वामिनः, परितः जनाः, तकनीकीविशेषज्ञाः च सक्रियरूपेण पृच्छितुं सत्यापनञ्च कर्तुं, दैनन्दिनजीवनस्य नियमानाम् पूर्णतया प्रयोगं कर्तुं, आधुनिकवैज्ञानिकप्रौद्योगिकीनां च साधनानां उपयोगं कृत्वा अन्वेषणस्य आवश्यकतां अनुभवन्ति तथा यथासम्भवं अपराधिनां परिचयं कुर्वन्तु।

लेखे उल्लिखितेषु ऊर्ध्वतः क्षिप्तवस्तूनाम् त्रयेषु प्रकरणेषु सम्पत्तिप्रबन्धनेन अथवा पुलिसेन "दोषी" अन्वेष्टुं डीएनए-प्रौद्योगिक्याः उपयोगः कृतः तेषु, घटनायाः अनन्तरं गुइक्सी, जियाङ्गक्सी-नगरे ऊर्ध्वतः क्षिप्तवस्तूनाम् सन्दर्भे सामुदायिकपुलिसः सम्पत्तिप्रबन्धनं च सामुदायिककर्मचारिणः डीएनएसूचनाः संग्रहीतुं द्वारे द्वारे गतवन्तः नमूना तुलनां कुर्वन्तु। अपराधं कृतवान् पुरुषः दबावेन आत्मसमर्पणं कृत्वा अपराधं स्वीकृतवान्, अपराधिकप्रवर्तनपरिहाराः च कृताः

उच्च-उच्चता-पैराशूटस्य सर्वे प्रकरणाः अपराधिनां अन्वेषणार्थं डीएनए-परिचय-प्रौद्योगिक्याः कृते उपयुक्ताः न सन्ति, परन्तु उच्च-उच्च-पैराशूट-प्रकरणानाम् अन्वेषणार्थं सर्वाणि साधनानि क्षीणं कर्तुं प्रासंगिकविभागानाम् सक्रिय-क्रियाः प्रशंसनीयाः सन्ति स्वाट् मशकाः ।

अपराधिनः कुत्रापि "अदृश्याः" न भवेयुः इति अनुमन्यमानस्य महत् सामाजिकं महत्त्वं भवति, भवेत् तत् व्यक्तिगतप्रकरणानाम् आधारेण प्रकरणानाम् निबन्धने न्याय्यता अथवा एतादृशव्यवहारनिवारणम्