समाचारं

सार्धचतुर्वर्षेभ्यः अनन्तरम् अपि अहं परामर्शकाले अटन् अस्मि! हुइशाङ्गबैङ्कस्य ए-शेयरसूचीकरणस्य आशा नास्ति, शेयरधारकाः इक्विटी स्थानान्तरयन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे हुइशाङ्ग-बैङ्कस्य राजस्ववृद्धिः मूलतः स्थगितवती अस्ति, तस्य लाभवृद्धिः अपि न्यूनीभवति, नगरव्यापारिकबैङ्केषु तस्य समवयस्कैः सह अन्तरं अपि विस्तारितं भवति, ए-शेयरसूचीकरणस्य लक्ष्यं च क्रमेण अधिकं दूरं गच्छति
ए-शेयर-सूचीकरणस्य आशा नास्ति इति कारणतः हुइशाङ्ग-बैङ्कस्य भागधारकाः स्व-शेयर-स्थानांतरणं कर्तुं प्रयतन्ते ।इक्विटी-हस्तांतरकानाम् अत्यधिकसंख्यायाः विपरीतम्, हुइशाङ्ग-बैङ्कस्य इक्विटी-विषये रुचिं विद्यमानाः स्थानान्तरणकारिणः अत्यल्पाः सन्ति ।
बहुवर्षेभ्यः हुइशाङ्ग-बैङ्कः ए-शेयर-आईपीओ-विषयेषु सक्रियरूपेण सज्जतां कुर्वन् अस्ति, २०१५ तमे वर्षे शङ्घाई-स्टॉक-एक्सचेंज-आईपीओ-इत्यस्य कृते स्प्रिन्ट्-विफलतायाः अनन्तरम् अपि ततः परं दीर्घकालं यावत् "लिस्टिंग्-प्रशिक्षणम्" आरब्धवान् क्षण। १९ जुलै २०२४ पर्यन्तं मध्यस्थैः निर्गतं सूचीकरणपरामर्शप्रगतेः प्रतिवेदनं आश्चर्यजनकं "उन्नीसतमं अंकं" प्राप्तम्, ६ जनवरी २०२० दिनाङ्के प्रकाशितस्य "प्रथमचरणस्य" सूचीकरणपरामर्शप्रगतिप्रतिवेदनस्य चत्वारि वर्षाणि अतीतानि सन्ति अर्धवर्षम्!
परन्तु हुइशाङ्ग-बैङ्कस्य कृते स्वस्य ए-शेयर-सूचीकरणस्य सर्वोत्तमः अवसरः बहुकालात् गतः अद्यत्वे हुइशाङ्ग-बैङ्कस्य राजस्ववृद्धिः मूलतः स्थगितवती अस्ति, तस्य लाभवृद्धेः दरः अपि न्यूनीभवति, नगरस्य वाणिज्यिकबैङ्केषु तस्य समवयस्कैः सह अपि तस्य अन्तरं विस्तारं प्राप्नोति ए-शेयर-सूचीकरणस्य लक्ष्यं it's drifting away इति अस्ति ।

तत्र स्थानान्तरकाः बहवः सन्ति, स्थानान्तरिताः च कतिचन एव सन्ति

हाङ्गकाङ्ग-नगरस्य स्टॉक्-प्रदर्शनस्य आधारेण स्थानान्तरण-मूल्यं सस्तो नास्ति

विगतवर्षद्वये हुइशाङ्ग-बैङ्कस्य इक्विटी भागधारकैः निरन्तरं स्थानान्तरिता अस्ति, परन्तु तस्य सफलता अल्पा एव अभवत् ।शङ्घाई स्टॉक एक्सचेंजतः सूचनानुसारं, anhui dongfeng यांत्रिक तथा विद्युत प्रौद्योगिकी कं, लिमिटेड 9 सितम्बर दिनाङ्के huishang बैंकस्य 24,040 भागाः स्थानान्तरितवन्तः, यत् कुलशेयरपुञ्जस्य 0.0001% भागं भवति आधारमूल्यं 53,627,04 युआन् आसीत्, तथा च स्थानान्तरणमूल्यं २.२३ युआन्/शेयररूपेण गणितम् आसीत् ।
नोटः उपरि चित्रे शङ्घाई-स्टॉक-एक्सचेंजस्य वेबसाइट्-मध्ये anhui dongfeng mechanical and electrical company द्वारा huishang bank इत्यस्य इक्विटी-सूचीकरणं स्थानान्तरणं च दृश्यते
तस्मिन् एव मासे anqing cssc diesel engine company इत्यनेन स्वस्य मूल्यं न्यूनीकृत्य हुइशाङ्गबैङ्कस्य स्वस्य ४.३१३४ मिलियनं भागं पुनः सूचीबद्धं कृतम्, यत् १३.२७५ मिलियन युआन् इत्यस्य आधारमूल्येन स्थानान्तरितम्, यत् हुइशाङ्गबैङ्कस्य कुलशेयरपुञ्जस्य ०.०३११% भागं भवति, यस्य अनुरूपम् प्रतिशेयरं ३.०८ युआन् मूल्यं भवति ।
नोटः उपरि चित्रे शङ्घाई स्टॉक एक्सचेंज वेबसाइट् इत्यत्र anqing cssc diesel engine इत्यस्मिन् huishang bank इत्यस्य इक्विटी हितस्य सूचीकरणं स्थानान्तरणं च दृश्यते।
अस्मिन् वर्षे जूनमासे मान्शान् आयरन एण्ड् स्टील ग्रुप् इत्यनेन हुइशाङ्ग् बैंकस्य १७५९९ मिलियनं भागं १५.७१६ मिलियन युआन् इत्यस्य आधारमूल्येन स्थानान्तरितम्, यत् हुइशाङ्ग् बैंकस्य कुलशेयरपुञ्जस्य ०.०१२७% भागं भवति, प्रत्येकं भागं च प्रायः ८.९३ युआन् आसीत्
नोटः उपरि चित्रं शङ्घाई-स्टॉक-एक्सचेंज-जालस्थले चीन-मलेशिया-इस्पात-समूहेन हुइशाङ्ग-बैङ्के इक्विटी-हितस्य सूचीकरणं स्थानान्तरणं च दर्शयति
अस्मिन् वर्षे मार्चमासे कोफ्को इत्यनेन शङ्घाई यूनाइटेड् इक्विटी एक्स्चेन्ज इत्यत्र हुइशाङ्ग् बैंक् इत्यस्मिन् स्वस्य भागाः स्थानान्तरिताः । तेषु कोफ्को समूहकम्पनी लिमिटेड हुइशाङ्गबैङ्कस्य ३८.१०७५ मिलियनं भागं स्थानान्तरयितुं योजनां करोति, यत् कुलशेयरपुञ्जस्य ०.२७% भागं भवति; कुलशेयरपुञ्जस्य % । स्थानान्तरणस्य सार्वजनिकरूपेण प्रकटितं मूल्यं नासीत् ।
नोटः उपरि चित्रे शङ्घाई-स्टॉक-एक्सचेंज-जालस्थले cofco द्वारा हुइशाङ्ग-बैङ्के इक्विटी-हितस्य सूचीकरणं स्थानान्तरणं च दर्शितम् अस्ति ।
अलीबाबा-संपत्ति-न्यायिक-निलाम-मञ्चे, झेजियांग-प्रान्तस्य शाओक्सिङ्ग-नगरस्य मध्यवर्ती-जनन्यायालयः झुजी-लैङ्गशेङ्ग-मशीनरी-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यस्य स्वामित्वे हुइशाङ्ग-बैङ्कस्य कुल-९३.५ मिलियन-अविदेशीय-सूचीकृत-शेयर-विक्रयं कुर्वन् अस्ति, परन्तु सम्प्रति अस्ति न बोलीदाता। इदं ९३.५ मिलियनं भागं पूर्वं प्रथमे द्वितीये च नीलामेषु क्रमशः २५ जून तथा १६ जुलै दिनाङ्के नीलामितम् आसीत् प्रारम्भिकमूल्यानि क्रमशः ३५२ मिलियन युआन् तथा २८२ मिलियन युआन् आसन्, येषां गणना प्रतिशेयरं ३.७७ युआन् तथा ३.०१ युआन् इति कृतम्, परन्तु नीलामः द्वयोः अपि असफलः यतः कोऽपि बोलीं न कृतवान्।
नोटः उपरि चित्रे अलीबाबा नीलामसंजाले हुइशाङ्गबैङ्कस्य इक्विटीसूचीकरणं दृश्यते
तदतिरिक्तं झिन्जियन वित्तेन ज्ञातं यत् शङ्घाई-स्टॉक-एक्सचेंजस्य मञ्चेन ज्ञातं यत् गतवर्षस्य एप्रिल-मासे हुआइबे-वानली-विद्युत्-इञ्जिनीयरिङ्ग-कम्पनी हुइशाङ्ग-बैङ्कस्य शेयर्-सूचीकरणं समाप्तवती यतः सा समये एव स्थानान्तरणं न प्राप्नोत् तदतिरिक्तं अनहुई मानशन् आयरन एण्ड् स्टील माइनिंग रिसोर्सेज ग्रुप् नानशन् माइनिंग कम्पनी लिमिटेड् इत्यनेन गतवर्षे स्वस्य सूचीमूल्यं बहुवारं न्यूनीकृतम्, परन्तु सफलस्य स्थानान्तरणस्य विषये कोऽपि सूचना नासीत्।
नोटः उपरि चित्रे शङ्घाई-स्टॉक-एक्सचेंज-जालस्थले हुआइबेई वानली-विद्युत्-इञ्जिनीयरिङ्ग-कम्पनीद्वारा हुइशाङ्ग-बैङ्कस्य शेयर्-सूचीकरणस्य समाप्तिः दृश्यते
विभिन्नेषु मञ्चेषु विभिन्नानां संस्थानां स्थानान्तरणमूल्यानां अनुसारं न्यूनतमं २.२३ युआन् तथा सर्वोच्चं ९ युआन् इत्यस्य समीपे यद्यपि सूचीकृतानां स्थानान्तरणमूल्यानां महती उतार-चढावः भवति तथापि परिणामाः सुसंगताः भवन्ति, सफलं स्थानान्तरणं च नास्ति वस्तुतः हुइशाङ्ग-बैङ्कस्य स्टॉकमूल्यं मूल्यस्य "लंगरस्य" विना नास्ति । वस्तुतः हुइशाङ्ग-बैङ्कः २०१३ तमे वर्षे हाङ्गकाङ्ग-शेयर-विपण्ये सूचीकृतः अस्ति । दशवर्षेभ्यः अधिकेभ्यः व्यापारस्य अनन्तरं वेइशाङ्ग-बैङ्कस्य वर्तमानमूल्यं केवलं २.२२ हाङ्गकाङ्ग-डॉलर् प्रतिशेयरम् अस्ति, यत् आरएमबी-रूपेण केवलं २ युआन् प्रतिशेयरम् अस्ति । अस्मात् दृष्ट्या यद्यपि वर्तमानस्य केचन नीलामस्य स्थानान्तरणस्य च मूल्येषु महत्त्वपूर्णं छूटं दृश्यते तथापि वस्तुतः तस्य कोऽपि लाभः नास्ति । अन्ततः हाङ्गकाङ्ग-समूहस्य मूल्यानि स्थानान्तरितस्य कृते महत्त्वपूर्णमूल्यसन्दर्भरूपेण कार्यं कुर्वन्ति ।
चित्रस्रोतः: ifind


सहनगरव्यापारिकबैङ्कैः सह अन्तरं विस्तारं प्राप्नोति

ए-शेयर-सूचीकरणस्य सर्वोत्तमः अवसरः त्यक्तः अस्ति

हुइशाङ्ग-बैङ्कस्य स्थापना १९९७ तमे वर्षे अभवत् ।२००५ तमे वर्षे डिसेम्बरमासे अनहुई-प्रान्ते ५ नगरीय-वाणिज्यिक-बैङ्कानां, वुहु-मा'अन्शान्-इत्यादीनां, लुआन्, हुआइनान् इत्यादिषु ७ नगरीय-ऋण-सहकारीणां च औपचारिकरूपेण विलयम् अभवत्, आधिकारिकतया च 2006. अनहुई प्रान्ते बृहत्तमः वाणिज्यिकबैङ्कः अस्ति ।
षड्-सप्तवर्षपूर्वं हुइशाङ्ग-बैङ्कस्य राजस्वं नानजिङ्ग्-बैङ्कस्य सदृशं आसीत्, हाङ्गझौ-बैङ्कस्य अपेक्षया महत्त्वपूर्णतया अधिकम् आसीत् । २०१७ तमे वर्षे प्राप्तानां आँकडानां आधारेण न्याय्यं चेत्, तस्मिन् वर्षे हुइशाङ्ग-बैङ्क्-इत्यनेन २२.५ अर्ब-परिचालन-आयः प्राप्तः, यदा तु बैंक् आफ् हाङ्गझौ-इत्यस्य केवलं १४.१ अर्बं, बैंक् आफ् नान्जिङ्ग्-इत्यस्य २४.८ अर्बं च आसीत् हुइशाङ्ग-बैङ्कस्य आयस्तरः बैंक् आफ् नान्जिङ्ग्-इत्यस्य सङ्गतिं कृतवान् इति वक्तुं शक्यते, तथा च बैंक् आफ् हाङ्गझौ-इत्यस्मात् महत्त्वपूर्णतया अग्रे अस्ति । एषा स्थितिः दीर्घकालं न स्थापिता । २०२१ तः २०२३ पर्यन्तं हुइशाङ्ग-बैङ्कस्य आयः मूलतः स्थगित-पदे अस्ति, यत्र २०२२ तमे वर्षे २०२३ तमे वर्षे च १.४५%, ०.९७% च वृद्धि-दराः सन्ति ।नान्जिङ्ग्-बैङ्केन अस्य अन्तरस्य अधिकं विस्तारः कृतः, मूलतः हाङ्गझौ-बैङ्केन च सुचारुः कृतः
स्रोतः : ifind
अव्याज-आय-अन्तरं तस्य कारणं भवितुम् अर्हति यत् हुइशाङ्ग-बैङ्कस्य विस्तारः तस्य समवयस्कैः भवति । हुइशाङ्ग-बैङ्कस्य मन्दपरिवर्तनस्य कारणात् धनप्रबन्धने तस्य विन्यासः गभीरः नास्ति तथा च पारम्परिकनिक्षेप-ऋणव्यापारेषु बहुधा निर्भरः अस्ति २०२३ तमस्य वर्षस्य आँकडानां आधारेण न्याय्यं चेत् हुइशाङ्ग-बैङ्कस्य परिचालन-आयस्य ७८% यावत् व्याज-आयः भवति, यत् हाङ्गझौ-बैङ्कस्य ६७%, नान्जिङ्ग्-बैङ्कस्य ५६% च अपेक्षया बहु अधिकम् अस्ति आयस्य विविधीकरणं बङ्कानां विकासदिशा अस्ति, तथा च मध्यस्थव्यापारस्य सक्रियरूपेण विकासः जोखिमानां प्रतिरोधस्य पूंजीव्यापारस्य न्यूनीकरणस्य च महत्त्वपूर्णः उपायः अस्ति बैंक् आफ् हाङ्गझौ तथा बैंक् आफ् नान्जिंग् इत्येतयोः गैर-व्याज-आयस्य उच्चः अनुपातः अस्ति, यस्मिन् धन-प्रबन्धनम्, निवेश-बैङ्किंग्, बाण्ड्-निवेशः च सन्ति यदा पारम्परिकनिक्षेप-ऋण-व्यापारैः सह मिलित्वा वृद्धिः भवति हुइशाङ्ग-बैङ्कः व्याज-आयस्य उपरि अधिकं निर्भरः अस्ति ।
वित्तीय-उत्पादानाम् स्केल-निर्माणं अव्याज-आयस्य महत्त्वपूर्णं प्रतिबिम्बम् अस्ति । अस्मिन् पक्षे हुइशाङ्ग-बैङ्कः बैंक् आफ् हाङ्गझौ-बैङ्क् आफ् नान्जिङ्ग्-इत्येतयोः बहु पृष्ठतः अस्ति । २०२४ तमे वर्षे अन्तरिमप्रतिवेदनानुसारं बैंक् आफ् नानजिंग् इत्यस्य वित्तीयप्रबन्धनपदार्थानाम् परिमाणं ४३४.५ अरबं भवति, यत् नगरस्य वाणिज्यिकबैङ्कानां अपेक्षया श्रेष्ठम् अस्ति । तदनुपातेन हुइशाङ्ग-बैङ्कस्य २०० अरब-डॉलर्-तः न्यूनाः सन्ति ।
लाभप्रदर्शनस्य दृष्ट्या हुइशाङ्गबैङ्केन अन्तिमेषु वर्षेषु न्यूनतायाः प्रवृत्तिः दर्शिता, यत्र २०२२, २०२३, २०२४ तमस्य वर्षस्य प्रथमार्धे च क्रमशः १६.१%, ९.६%, ५.९% च वृद्धिः अभवत्
चार्टः हुइशाङ्गबैङ्कस्य शुद्धलाभः स्रोतः : उद्यमसचेतना
निक्षेप-ऋणयोः दृष्ट्या हुइशाङ्ग-बैङ्कस्य “निक्षेप-ऋणयोः असङ्गतिः” अत्यन्तं स्पष्टा अस्ति । २०२१ तमे वर्षात् व्यक्तिगतऋणानि स्थगितानि सन्ति । २०२० तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं केवलं ४४.१ अर्बं वृद्धिः अभवत्, तस्मिन् एव काले निक्षेपेषु ३६१.२ अर्बं वृद्धिः अभवत् । व्यक्तिगतऋणेषु स्थगितवृद्धेः पृष्ठभूमितः तदनुरूपसम्पत्त्याः गुणवत्तायाः क्षयः अभवत् । दोषपूर्णदरसूचकात् पञ्चवर्षेभ्यः न्यूनेन समये द्विगुणं जातम् । २०२० तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सूचकः ०.६९% तः १.४२% यावत् वर्धितः । सम्भवतः व्यक्तिगतऋणपक्षे जोखिमानां विषये अवगतः हुइशाङ्गबैङ्केन अन्तिमेषु वर्षेषु व्यक्तिगतऋणस्य गतिः न्यूनीकृता अस्ति ।
स्रोतः उद्यम चेतावनी सूचना
स्रोतः उद्यम चेतावनी सूचना
सार्वजनिकनिक्षेपाणां ऋणानां च लक्षणं सर्वथा विपरीतम् अस्ति । विगतपञ्चवर्षेषु हुइशाङ्गबैङ्कस्य निगमनिक्षेपाः मूलतः प्रायः ४०० अरबं यावत् स्थिराः सन्ति, परन्तु निगमऋणानां वृद्धिः वर्षे वर्षे वर्धिता, प्रायः पञ्चवर्षेषु दुगुणा अभवत् एतेन अपि ज्ञायते यत् अद्यापि बैंकस्य ध्यानं निगमपक्षे एव अस्ति। सम्पत्तिगुणवत्तायाः दृष्ट्या २०२० तमे वर्षे शिखरं प्राप्तस्य कम्पनीयाः अप्रदर्शन-अनुपातः वर्षे वर्षे न्यूनः अभवत्, यत् निगम-ऋणेषु उत्तम-जोखिम-प्रतिफल-प्रभावस्य साक्षात्कारं प्रतिबिम्बयति
स्रोतः उद्यम चेतावनी सूचना
स्रोतः उद्यम चेतावनी सूचना
हुइशाङ्ग-बैङ्कस्य सदैव स्वप्नः आसीत् यत् ए-शेयर-मध्ये सूचीकृतः भवेत् । २०११ तमे वर्षे एव ए-शेयर-आईपीओ-योजनां आरब्धवान् ।विफलतायाः अनन्तरं हाङ्गकाङ्ग-स्टॉक-मध्ये परिवर्तनं कृत्वा २०१३ तमे वर्षे हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतम् । २०१५ तमे वर्षे हुइशाङ्ग-बैङ्केन शङ्घाई-स्टॉक-एक्सचेंजे आईपीओ-इत्यस्य आवेदनं प्रदत्तम्, परन्तु बहुविधकारकाणां कारणात् ए-शेयर-सूचीकरणयोजना बहुवारं शेल्फ्-मध्ये स्थापिता २०१८ तमस्य वर्षस्य १२ दिनाङ्के हुइशाङ्ग-बैङ्केन पुनः घोषितं यत् सः ए-शेयर-आईपीओ-मार्गे प्रविशति, अपि च २०१९ तमे वर्षे अनहुई-प्रतिभूति-नियामक-ब्यूरो-इत्यत्र अन्यं सूचीकरण-पञ्जीकरण-दाखिलीकरण-आवेदनं प्रदत्तवान् ।अद्यापि सूचीकरण-प्रशिक्षण-पदे अस्ति
xinjian finance इत्यनेन ज्ञातं यत् huishang bank इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य सूचीकरणस्य च विषये प्रतिभूतिकम्पनीनां citic securities तथा guoyuan securities इत्येतयोः मार्गदर्शनस्य विषये प्रगतिप्रतिवेदने (19 तमे अंके) यत् समस्याः अद्यापि विद्यन्ते, ताः स्पष्टतया सूचिताः सन्ति: zhongjing xinhua asset management co. , लिमिटेड शानशन होल्डिंग्स कं, लिमिटेड के साथ इक्विटी विवाद। चीन प्रतिभूति नियामक आयोगस्य आईपीओ पञ्जीकरण प्रबन्धन उपायानां तथा तत्सम्बद्धानां आवश्यकतानां अनुसारं ए-शेयर जारीकर्तानां इक्विटी स्पष्टा भवितुमर्हति झोंगजिंग सिन्हुआ तथा शानशान होल्डिङ्ग्स् इत्येतयोः मध्ये इक्विटी विवादस्य प्रकरणस्य उपर्युक्तं वर्तमानस्थितिं ध्यानं दत्त्वा इक्विटी विवादः settlement between zhongjing sinhua and shanshan holdings परिणामेण हुइशाङ्ग-बैङ्कस्य प्रमुख-शेयरधारकेषु परिवर्तनं भवितुम् अर्हति, यस्य हुइशाङ्ग-बैङ्कस्य ए-शेयर-निर्गमने निश्चितः प्रभावः भवितुम् अर्हति
नोटः उपरि चित्रं citic securities तथा guoyuan securities इत्येतयोः 19 तमे सूचीकरणमार्गदर्शनप्रगतिप्रतिवेदनस्य स्क्रीनशॉट् अस्ति
सिन्कियन वित्तस्य मतं यत् ट्यूशन-दलालैः सूचितानाम् इक्विटी-अनिश्चिततायाः अस्थिरता-विषयाणां च विना अपि ए-शेयर-सूचीकरणे अद्यापि तस्य कतिपयानि कष्टानि सन्ति प्रदर्शनं मुख्यकारणम् अस्ति : हुइशाङ्ग-बैङ्कस्य राजस्ववृद्धिः मूलतः अन्तिमेषु वर्षेषु स्थगितवती अस्ति, यदा तु लाभवृद्धिः न्यूनीभूता अस्ति तदतिरिक्तं हाङ्गकाङ्ग-समूहस्य मूल्ये महतीं छूटं प्राप्तम् इति विचार्य ए-शेयरस्य मूल्यं कथं करणीयम् इति विषये अपि काश्चन कठिनताः सन्ति .


युगपुरातनस्य रोगस्य अभावेऽपि राष्ट्रियजनकाङ्ग्रेसस्य वैद्यः अपि ज्वारं परिवर्तयितुं न शक्तवान्।

हुइशाङ्ग-बैङ्कस्य वर्तमान-अध्यक्षः यान् चेन् १९७० तमे दशके जन्म प्राप्य शैक्षणिकयोग्यतायां उच्चः आरम्भबिन्दुः अस्ति, गौरवपूर्णः कार्यानुभवः च अस्तियथावत् तस्य शैक्षणिकयोग्यतायाः विषयः अस्ति, सः १९८९ तः जून १९९६ पर्यन्तं विज्ञानप्रौद्योगिकीविश्वविद्यालये बीजिंग-विद्यालये अध्ययनं कृतवान् ।स्नातकोत्तरपदवीं प्राप्त्वा चीनदेशस्य रेनमिन् विश्वविद्यालये डॉक्टरेट्-उपाधिं प्राप्तवान् १९९९ तमे वर्षे स्नातकपदवीं प्राप्तवान्कार्यं कृत्वा उपाधिं प्राप्तवन्तः बहवः प्रबन्धकाः इव यान् चेन् इत्यस्य मानकशैक्षणिकपृष्ठभूमिः अस्ति ।रेन्मिन् विश्वविद्यालयात् डॉक्टरेट् पदवीं प्राप्त्वा सः क्रमशः चीनविकासबैङ्के, अनहुईप्रान्तीयलघुमध्यमउद्यमविकासब्यूरो, अनहुईप्रान्तीयआर्थिकआयोगे, अनहुईप्रान्तीयआर्थिकसूचनाप्रौद्योगिकीआयोगे च पश्चात् चिझोउ-नगरस्य उपमेयररूपेण कार्यं कृतवान् सिटी, अनहुई प्रान्तस्य, अनहुई प्रान्तस्य ज़ुआन्चेङ्गस्य संगठनविभागस्य निदेशकः, अनहुई प्रान्तस्य ज़ुआन्चेङ्गसमितेः उपसचिवः च अनहुई गारण्टी समूहस्य अध्यक्षः च।सः २०२१ तमे वर्षे हुइशाङ्ग-बैङ्कस्य अध्यक्षत्वेन कार्यं करिष्यति ।
उपरि चित्रे हुइशाङ्ग-बैङ्कस्य वर्तमान-अध्यक्षः यान् चेन् दृश्यते
यान् चेन् इत्यस्य नियुक्तिः विपण्यस्य अपेक्षाभिः पूरिता इति वक्तुं शक्यते। अतः पूर्वं हुइशाङ्ग-बैङ्कस्य कष्टानां श्रृङ्खला अभवत्, विशेषतः तस्य त्रयाणां अध्यक्षानां निष्कासनम्, येषां आलोचना मार्केट्-द्वारा अभवत् राज्यस्वामित्वयुक्तैः कम्पनीकर्मचारिभिः घूसस्य दुरुपयोगस्य च आरोपः कृतः सः सत्तायाः अपराधस्य कारणेन १४ वर्षाणि ६ मासान् च कारावासस्य दण्डं प्राप्नोत्, ४० लक्षं आरएमबी दण्डं च दत्तवान् । २०२२ तमस्य वर्षस्य नवम्बरमासे पूर्वाध्यक्षः वु ज़ुएमिन् "द्विगुणं निष्कासितः" । प्रतिवेदने उक्तं यत् वु ज़ुएमिन् "धनस्य प्रति सत्ताव्यवहारं कृतवान्, सार्वजनिकानां हानिम् अकरोत्, निजीहितं च समृद्धवान्, राज्यस्वामित्वस्य सम्पत्तिषु विशेषतया महतीं हानिम् अकुर्वत्", तथा च "पानपानं धनसङ्ग्रहं च कर्तुं उत्सुकः आसीत्, स्वयमेव तृप्तः च आसीत् ." तस्मिन् एव वर्षे हुइशाङ्ग-बैङ्कस्य प्रथमः अध्यक्षः दाई हेडी इत्यस्मै गैर-राज्यकर्मचारिभिः घूस-ग्रहणं कृत्वा घूस-ग्रहणं कृत्वा १२ वर्षाणां कारावासस्य दण्डः, ७५०,००० आरएमबी-दण्डः च दत्तः तदतिरिक्तं २०१९ तः एकदर्जनाधिकाः वरिष्ठकार्यकारीणां क्रमेण राजीनामा दत्ताः, पर्यवेक्षकमण्डलस्य अध्यक्षः, भागधारकपरिवेक्षकाः इत्यादीनि पदस्थानानि च बहुधा हस्तं परिवर्तयन्ति
एतादृशे वातावरणे चीनस्य डॉ. रेन्मिन् विश्वविद्यालयः ज्वारं परिवर्त्य जनसामान्यं नूतनं हुइशाङ्ग-बैङ्कं दातुं शक्नोति वा?
सम्प्रति सम्भवं न जातम् । समवयस्कैः अधिकं विस्तारितस्य कार्यप्रदर्शनस्य अन्तरस्य अतिरिक्तं, हुइझोउ-व्यापारिणः विगतत्रिषु वर्षेषु बहुधा दण्डं प्राप्नुवन्ति, येन अनियमितऋणप्रबन्धनम्, दुर्बलग्राहकपरिचयः इत्यादीन् पक्षान् सूचयति तदतिरिक्तं हुइशाङ्ग-बैङ्कः यस्य ए-शेर्-आईपीओ-इत्यस्य स्वप्नं दृष्टवान् आसीत्, सः अद्यापि दुर्गमः अस्ति । एतत् निःसंदेहं यान् चेन् इत्यस्य कृते महत् दबावम् अस्ति।
समग्रतया, अनहुई-नगरस्य प्रतिनिधि-नगर-वाणिज्यिक-बैङ्कत्वेन, हुइशाङ्ग-बैङ्कः वास्तवमेव हाल-वर्षेषु किञ्चित् कुण्ठितः अस्ति: एकतः, एषा लम्बित-आईपीओ-प्रक्रिया अस्ति, अपरतः, एषा भागधारकाणां संघर्षः अस्ति, प्रबन्धनं च अस्थिरम् अस्ति . कम्पनीसञ्चालनस्य दृष्ट्या, भवेत् तत् बैंक् आफ् नानजिङ्ग्, बैंक् आफ् हाङ्गझौ, अथवा अन्ये अधिकविपण्य-उन्मुखाः बङ्काः यथा बैंक् आफ् निंग्बो, तेषां परिचालनकाले मध्यस्थव्यापारस्य विकासः सुदृढः अभवत्, यदा तु हुइशाङ्गबैङ्कः पारम्परिकनिक्षेपे अवलम्बते तथा च ऋण व्यवसायों। अन्तिमेषु वर्षेषु व्याजदराणां पतनेन प्रभावितः हुइशाङ्ग-बैङ्कः अत्यन्तं निष्क्रियः अभवत्, तथा च कार्यप्रदर्शनस्य न्यूनता पूर्वमेव कठिनायाः आईपीओ-प्रक्रियायाः उपरि शीतलजलं पातयितुं शक्नोति

सम्पादक |

xinjian finance इत्यस्य अनुसरणं कर्तुं qr कोडं स्कैन कुर्वन्तु

प्रतिवेदन/प्रतिक्रिया