समाचारं

एकस्य परियोजनायाः अधिकतमं राशिः २० लक्षं युआन् भवति! बीजनिधिः प्रारम्भिकेषु, लघुषु, कठिनेषु च प्रौद्योगिकीषु कथं निवेशं करोति कृपया मम सुझावः ददातु।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के संवाददातारः नगरीयविज्ञानप्रौद्योगिकीब्यूरोतः ज्ञातवन्तः यत् प्रौद्योगिकी उद्यमनिवेशवित्तपोषणव्यवस्थायाः सुधारस्य त्वरिततायै, अस्माकं नगरे वैज्ञानिकप्रौद्योगिकीसाधनानां परिवर्तनं प्रवर्धयितुं, प्रौद्योगिकी-आधारित-उद्यमानां सशक्ततया संवर्धनार्थं च the municipal science and technology bureau took the drafting the "chongqing seed investment fund management measures (trial implementation)" ) (टिप्पण्याः मसौदा)" (अतः परं "उपायाः" इति उच्यते), अधुना सार्वजनिकरूपेण सर्वेभ्यः क्षेत्रेभ्यः मतं याचते जीवनस्य ।
अवगम्यते यत् चोङ्गकिंग् बीजनिवेशकोषः (अतः परं "बीजकोषः" इति उच्यते) एकः सर्वकारीयप्रकारस्य, सार्वजनिकविशेषकोषः अस्ति, तथा च निधिस्रोतः सर्वकारीयनिवेशः रोलओवर-आयः च अस्ति बीजकोषः "सरकारीमार्गदर्शनस्य, व्यावसायिकसञ्चालनस्य" सिद्धान्तस्य अनुसारं कार्यं करोति, यत् चोङ्गकिंगस्य "416" वैज्ञानिकं प्रौद्योगिकी च नवीनताविन्यासं तथा "33618" आधुनिकनिर्माणसमूहप्रणालीं निर्मातुं केन्द्रीकृत्य, प्रमुखक्षेत्रेषु, प्रमुखक्षेत्रेषु, प्रमुखमञ्चेषु च केन्द्रीकृत्य... प्रमुखदलानि, प्रारम्भिकनिवेशं प्रकाशयन्ति, लघुव्यापारेषु कठिनप्रौद्योगिकीषु च निवेशं कुर्वन्तु, वैज्ञानिकप्रौद्योगिकीसाधनानां सत्यापनस्य पायलटपरीक्षणस्य च समर्थनं कुर्वन्ति, तथा च प्रौद्योगिकीकम्पनीनां प्रौद्योगिकीनवाचारदलानां च चोङ्गकिंगनगरे निवसितुं सहायतां कुर्वन्ति।
संवाददाता ज्ञातवान् यत् "उपायैः" बीजनिधिनां प्रबन्धनसंरचना, निवेशवस्तूनाम् पद्धतयः च, परियोजनानिवेशप्रक्रियाः, परियोजनानिर्गमनं तथा हानिपातस्य लेखनम्, पर्यवेक्षणं मूल्याङ्कनं च इत्यादीनां स्पष्टीकरणं कृतम्। नगरीयविज्ञानप्रौद्योगिकीब्यूरो बीजनिधिनां कृते पर्यवेक्षणकार्यं करोति, सेवासंस्थानां रूपेण सेवां कर्तुं योग्यनिवेशमञ्चान् न्यस्यति, परियोजनाचयनं, निवेशोत्तरप्रबन्धनम् इत्यादिषु सहायतार्थं व्यावसायिकदलं स्थापयति, बीजस्य निवेशसञ्चालनस्य उत्तरदायी च भवति निधिः ।
ज्ञातं यत् बीजकोषः प्रौद्योगिकीकम्पनीनां प्रौद्योगिकीनवाचारदलानां च समर्थने केन्द्रीभूतः भविष्यति ये निम्नलिखितशर्तानाम् एकं पूरयन्ति: प्रथमं, तेषां निरन्तरं नवीनताक्षमता अस्ति, तेषां प्रमुखोत्पादानाम् उत्तमविपण्यक्षमता विकाससंभावना च अस्ति, ते च अग्रणीः सन्ति तथा उद्योगविभाजनपट्टिकानां कोरः प्रौद्योगिकी नगरस्य औद्योगिकप्रतिस्पर्धां वर्धयितुं अनुकूला अस्ति, द्वितीयं, तया धारितानां वैज्ञानिकानां प्रौद्योगिकीनां च उपलब्धीनां कृते राष्ट्रिय-नगरीय-प्राकृतिक-विज्ञान-पुरस्काराः, प्रौद्योगिकी-आविष्कार-पुरस्काराः, विज्ञान-प्रौद्योगिकी-प्रगतेः पुरस्काराः च अन्ये वैज्ञानिकाः प्रौद्योगिकीः च प्राप्ताः सन्ति पुरस्कारः;तृतीयः, अस्य मुख्यव्यापारेण सह सम्बद्धाः स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः अथवा मास्टर्स् सन्ति प्रमुखकोरप्रौद्योगिकीभिः सह वैज्ञानिकाः प्रौद्योगिकीप्रतिभाः च।
रिपोर्टर इत्यनेन ज्ञातं यत् बीजनिधिनां समर्थनपद्धतिः मुख्यतया प्रत्यक्षइक्विटीनिवेशः अस्ति तस्मिन् एव काले प्रमुखक्षेत्रेषु प्रमुखमञ्चेषु च उच्चगुणवत्तायुक्तानां परियोजनानां चयनं अनुवर्तननिवेशार्थं वा संयुक्तनिवेशार्थं वा कर्तुं शक्यते। सिद्धान्ततः एकस्मिन् परियोजनायां बीजनिधिनां निवेशराशिः १० लक्षं युआन् अधिका न भवेत्, तथा च विशेषतया बकाया परियोजनानां अधिकतमराशिः २० लक्षं युआन् भवितुम् अर्हति। निवेशानन्तरं बीजकोषस्य अधिकतमः भागधारकानुपातः ४०% भवति, तथा च सः बृहत्तमः भागधारकः नास्ति । बीजनिधिः इक्विटीपुनर्क्रयणं, इक्विटीहस्तांतरणं, विलयनं अधिग्रहणं च, सूचीकरणं, परिसमापनं निर्गमनं च इत्यादीनां माध्यमेन परियोजनानिर्गमनं प्राप्तुं शक्नोति।
तदतिरिक्तं "उपायाः" इदमपि प्रस्तावयन्ति यत् सेवासंस्थाः वर्षस्य अन्ते बीजनिधिनां निवेशशेषस्य २% आधारेण वर्षस्य प्रबन्धनशुल्कं निष्कासयन्तु प्रबन्धनशुल्कस्य उपयोगः मुख्यतया परियोजनायाचना, परियोजनासमीक्षा, यथोचितपरिश्रम, निवेशोत्तरप्रबन्धन, परियोजनानिर्गमनादिव्ययस्य कृते भवति ।
"उपायानां" विवरणं नगरविज्ञानप्रौद्योगिकीब्यूरो इत्यस्य आधिकारिकजालस्थले प्राप्यते इति सूचना अस्ति । यदि प्रासंगिक-इकायानां, उद्यमानाम्, सर्वेषां वर्गानां जनानां च मताः सुझावः च सन्ति तर्हि ते 27 सितम्बर्-दिनात् पूर्वं पत्रेण, ईमेल-आदिभिः नगरीय-विज्ञान-प्रौद्योगिकी-ब्यूरो-इत्यत्र प्रस्तूयन्ते।
पता: कक्ष 1505, उत्पादकता भवन, सं 2 xingai एवेन्यू, yubei जिला, chongqing
डाक कोड : 401147
दूरभाषः ०२३-६७५१३५८० फैक्सः ०२३-६७५१३५८०
ईमेलः [email protected]
प्रतिवेदन/प्रतिक्रिया