समाचारं

हे जियान्फेङ्ग् इत्यनेन गुजिया होम फर्निशिंग् कम्पनी लिमिटेड् इत्यस्य कार्यभारं स्वीकृत्य तस्य प्रायः ४०% हानिः अभवत्, गु जियाङ्गशेङ्ग् इत्यनेन अध्यक्षपदस्य राजीनामा दत्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नियन्त्रण-भागस्य परिवर्तनस्य नवमासानां अनन्तरं गुजिया होम फर्निशिंग कम्पनी लिमिटेड (603816.sh), घरेलु-असबाबित-फर्निचर-उद्योगे अग्रणीः तथा च कम्पनी यत् tmall इत्यस्य “डबल इलेवेन्” असबाबित-फर्निचर-उद्योगस्य विक्रये सप्तभ्यः प्रथमस्थानं प्राप्तवती अस्ति क्रमशः वर्षाणि, प्रबन्धकानां परिवर्तनस्य घोषणां कृतवान् तथा च संस्थापकः take the helm इत्यस्य स्वामित्वं न प्राप्नोति।
२२ सितम्बर् दिनाङ्के गुजिया होम फर्निशिंग् इत्यनेन घोषणा जारीकृता यत् पूर्वाध्यक्षः गु जियाङ्गशेङ्ग् इत्यनेन व्यक्तिगतकारणात् निदेशकमण्डलस्य रणनीतिसमितेः अध्यक्षत्वेन अध्यक्षत्वेन च राजीनामा दत्तः, परन्तु सः कम्पनीयाः निदेशकः रणनीतिसमितेः सदस्यः च इति कार्यं निरन्तरं करिष्यति नूतनः अध्यक्षः कुआङ्ग् गुआंगक्सिओङ्गः गु जियाङ्गशेङ्गस्य उत्तराधिकारी भविष्यति तथा च संचालकमण्डलस्य रणनीतिसमितेः अध्यक्षः भविष्यति तस्य कार्यकालः संचालकमण्डलस्य पञ्चमसत्रेण सह सङ्गतः भविष्यति।
५१ वर्षीयः गु जियाङ्गशेङ्गः २० वर्षाणाम् अधिकं कालात् गुजिया होम फर्निशिङ्ग्स् इत्यस्य पतवारः अस्ति । गु जियांगशेङ्गस्य परिवारस्य गृहसज्जा-उद्योगेन सह गहनः सम्बन्धः अस्ति तस्य पितामहः एकपीढीतः फर्निचर-व्यापारे संलग्नः अस्ति, यः मूलतः विश्वविद्यालयस्य शारीरिक-शिक्षा-शिक्षकः आसीत्, सः २००० तमे वर्षे स्वपितुः कृते पारिवारिकव्यापारं स्वीकृतवान्, परिवर्तनं च कृतवान् तस्य नाम "गुजिया शिल्प सोफा" इति । २०१६ तमस्य वर्षस्य अक्टोबर्-मासे गुजिया-होम-फर्निशिंग्-इत्येतत् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम् अभवत्, सॉफ्टवेयर-गृह-साज-सज्जा-उद्योगे तत्क्षणमेव हिट् अभवत् ।
२०१८ तमे वर्षे गु जियाङ्गशेङ्ग् इत्यनेन “पञ्चवर्षेषु १०० अरबं यावत् विपण्यमूल्यं प्राप्तुं” इति लक्ष्यं प्रस्तावितं, एकस्मिन् समये बहुविधाः अधिग्रहणयोजनाः अपि आरब्धाः २०१९ तमे वर्षे हुरुन्-समृद्धसूचौ गु जियाङ्गशेङ्ग्-परिवारः झेजियाङ्ग-नगरे १५ अरब-युआन्-सम्पत्त्या २१ तमे स्थाने आसीत् । यतः गु परिवारः एकः फर्निचरपरिवारः अस्ति यस्य पैतृकगृहं झेजियांग-प्रान्तस्य तियानटाई-मण्डलम् अस्ति, तस्मात् सः झेजियांङ्ग-प्रान्तस्य तियानटाई-नगरे सर्वाधिकधनवान् इति अपि प्रसिद्धः अस्ति
२०२३ तमे वर्षे हाङ्गझौ-नगरे एशिया-क्रीडायाः आतिथ्यं भविष्यति यतः गुजिया-गृहसज्जा एशिया-क्रीडायाः गद्दा-आपूर्तिकर्ता अभवत् तथा गृहं प्रति तान् "पैकेज" कर्तुम् इच्छति स्म गुजिया होम फर्निशिंग् पुनः अप्रत्याशितरूपेण लोकप्रियः अभवत् ।
परन्तु एशिया-क्रीडायाः समाप्तेः एकमासस्य किञ्चित् अधिककालानन्तरं हाङ्गझौ-नगरस्य एषा प्रमुखा फर्निचर-कम्पनी सहसा गुआङ्गडोङ्ग-मिडिया-नगरस्य “लिटिल्-मास्टर”-इत्यस्मै दश-अर्ब-रूप्यकाणां कृते स्वविक्रयणस्य योजनां घोषितवती
नवम्बर २०२३ तमे वर्षे गुजिया होम इत्यनेन उक्तं यत् गुजिया समूहः तस्य व्यक्तिः च मिलित्वा कार्यं कुर्वन्तः टीबी होम लिमिटेड्, इन्फोर् ग्रुप् कम्पनी लिमिटेड् (अथवा तया नियन्त्रिताः संस्थाः) गुजिया होम इत्यनेन सह सम्बद्धस्य इक्विटी स्थानान्तरणस्य योजनां कुर्वन्ति, यस्मिन् क सूचीकृतकम्पन्योः नियन्त्रणे परिवर्तनम् .
तदनन्तरं लेनदेनं उद्भूतम् : गुजिया होम फर्निशिंग् इत्यस्य नियन्त्रणभागधारकः गुजिया ग्रुप् कम्पनी लिमिटेड् तथा तस्य समन्वितव्यक्तिः टीबी होम लिमिटेड्, तथैव कम्पनीयाः वास्तविकनियन्त्रकाः श्री गु जियांगशेङ्ग्, श्री गु युहुआ, सुश्री वाङ्ग हुओक्सियन च हस्ताक्षरं कृतवन्तः "गुजिया होम फर्निशिंग" with ningbo yingfeng ruihe investment management co., ltd. "home furnishing co., ltd. इत्यस्य सामरिकसहकार्यं तथा शेयरहस्तांतरणसमझौतेः अनुसारं, infront ruihe investment इत्यनेन कुल 242 मिलियन गुजिया होम शेयर्स् स्थानान्तरितम् गुजिया समूहः टीबी होमः च स्थानान्तरणसमझौतेन माध्यमेन, गुजिया होमस्य कुलशेयरपूञ्जीयाः २९.४२% भागं गृह्णाति स्थानान्तरणं मूल्यं प्रतिशेयरं ४२.५८ आरएमबी अस्ति, तथा च कुलहस्तांतरणमूल्यं १०.२९९ अरब आरएमबी अस्ति
एकमासस्य किञ्चित् अधिककालानन्तरं अस्य दशकोटिव्यवहारस्य प्रमुखमूल्यकर्तनस्य वार्ता बहिः आगता - कुलस्थापनमूल्यं १०.२९९ अरब युआन् तः ८.८८ अरब युआन् यावत् समायोजितम्, प्रतिशेयरक्रयमूल्यं च ३६.७२ युआन् यावत् समायोजितम्
मूल्यक्षयस्य अनन्तरं इक्विटी-व्यवहारः शीघ्रमेव अन्तिमरूपेण निर्धारितः अभवत्, अस्मिन् वर्षे जनवरी-मासस्य १० दिनाङ्के २४२ मिलियनं भागं आधिकारिकतया स्थानान्तरितम् अभवत्, तस्य पृष्ठतः वास्तविकनियन्त्रकाः हे क्षियाङ्गजियान्, इत्यस्य पुत्रः आसीत् । midea group इत्यस्य संस्थापकः, तथा च infore he jianfeng, holding group co., ltd.
गुजिया फर्निचरस्य "स्वामित्वपरिवर्तनस्य" आरम्भे यद्यपि गु जियाङ्गशेङ्गस्य "कैश आउट्" आसीत् तथापि सः "न त्यक्तवान्" तथापि अध्यक्षत्वेन कार्यं कृतवान् अस्मिन् वर्षे फेब्रुवरी-मासस्य २३ दिनाङ्के गुजियाजिया-देशस्य पञ्चमस्य संचालकमण्डलस्य प्रथमे सत्रे अद्यापि आर्धाधिकाः निदेशकाः गु जियाङ्गशेङ्ग्-इत्यस्य सभायाः अध्यक्षतायै अनुशंसितवन्तः, गु जियाङ्गशेङ्ग्-इत्यस्य च कम्पनीयाः अध्यक्षत्वेन निर्वाचितवन्तः
परन्तु गु जियांगशेङ्गः केवलं ७ मासान् यावत् एतत् पदं धारितवान् नवीनतमघोषणानुसारं गुजिया होम फर्निशिंगस्य अध्यक्षत्वेन राजीनामा दत्तवान् तस्य उत्तराधिकारी कुआंग गुआंग्सिओङ्गः अपि "मिडिया विभागस्य" वृद्धः अस्ति मिडिया एनईसी समूहस्य वित्तीयप्रबन्धकः तथा च मिडिया अमेरिकनकम्पन्योः वित्तीयप्रबन्धकः, मिडिया-पाकशाला-उपकरणानाम् वित्तीयनिदेशकः, मिडिया-केन्द्रीयवातानुकूलनस्य वित्तीयनिदेशकः, मिडिया-कुका-चीन-सह-उद्यमस्य वित्तीयनिदेशकः, ततः परं इन्फोर्-समूहस्य उपाध्यक्षत्वेन कार्यं कृतवान् अक्टूबर २०१८.
गु जियाङ्गशेङ्ग इत्यनेन अध्यक्षपदं त्यक्त्वा १९ अरब युआन् इत्यस्य विपण्यमूल्येन अस्याः प्रमुखायाः गृहसज्जीकरणकम्पनीयाः नियन्त्रणं "मिडियाविभागेन" कृतम् अस्ति, यत्र मिडियापृष्ठभूमितः प्रबन्धकाः संचालकमण्डलस्य बहुमतं धारयन्ति
अस्य "कोचपरिवर्तनस्य" पृष्ठतः गुजिया होमस्य हाले परिचालनप्रदर्शनं तथा च स्टॉकमूल्यप्रवृत्तिः अस्ति, ये आदर्शाः न सन्ति ।
अस्मिन् वर्षे अगस्तमासस्य अन्ते गुजिया होम फर्निशिंग् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणं कृतम् अस्मिन् कालखण्डे ८.९०८ अरब युआनतः अधिकं परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ०.३४% वृद्धिः अभवत् सूचीकृतकम्पनीनां ८९६ मिलियन युआन् अधिकं आसीत्, वर्षे वर्षे २.९७% न्यूनता अभवत् ।
हे जियान्फेङ्ग् इत्यनेन गुजिया होम फर्निशिङ्ग्स् इत्यस्य नियन्त्रणभागित्वं प्राप्तस्य एकवर्षात् न्यूनेन समये तस्य पुस्तकानां बहु हानिः अभवत् । गतवर्षस्य अन्ते प्रमुखमूल्यकर्तनस्य अनन्तरं पक्षद्वयस्य मध्ये इक्विटीव्यवहारः ३६.७२ युआन्/शेयररूपेण निश्चिन्तः अभवत् तथापि गुजिया होम फर्निशिंग् लेनदेनस्य अनन्तरं पतनं न स्थगितम् अस्ति /share, एकं अवधिं यावत् नूतनं न्यूनतमं स्थापयति स्म सः जियानफेङ्गः प्रायः ४०% प्लवमानं हानिम् अनुभवति स्म ।
अस्मिन् वर्षे अगस्तमासे गुजियाजिया-नगरे पूर्वकार्यकारीणां बकायाः ​​पारिश्रमिकस्य मुकदमाः कृतः, तस्य केचन भागाः न्यायपालिकाद्वारा स्थगिताः च अभवन् । षड् वर्षाणि यावत् गुजिया होमस्य उपाध्यक्षत्वेन कार्यं कृतवान् जिन् ज़िगुओ गुजिया होमस्य विरुद्धं मुकदमा आरब्धवान् यतः तस्य उपरि ७२ लक्षं युआन् नियतपारिश्रमिकरूपेण ऋणी आसीत् न्यायालयः पूर्व-प्रतिवादी अभवत्। litigation property preservation measures against gujia group, resulting in गुजिया समूहस्य स्वामित्वे स्थापितानां सूचीकृतानां कम्पनीनां केचन भागाः न्यायपालिकाद्वारा जमिताः यद्यपि सूचीकृतकम्पन्योः नियन्त्रणभागीदारी परिवर्तिता अस्ति तथापि एषा घटना पुनः सूचीकृतकम्पनीं गुजिया होमं धक्कायति जनमतस्य अग्रणीः भवितुं।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया