समाचारं

स्वस्य करियरस्य प्रथमवारं भ्रमणस्य अन्तिमपर्यन्तं गत्वा झाङ्ग झिझेन् "एतत् क्रीडां क्रीडति यस्य विषये सः पश्चातापं न करिष्यति" इति आशास्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के आयोजितस्य हाङ्गझौ टेनिस् ओपनस्य पुरुषाणां एकलस्य सेमीफाइनल्-क्रीडायां झाङ्ग-झिझेन् बुयुन्चाओकेट्-क्रीडां ७-६, ६-४ इति स्कोरेन पराजितवान्, स्वस्य करियरस्य प्रथमवारं एटीपी-टूर्-अन्तिम-क्रीडायां च सः वु यिबिङ्ग्-इत्यस्य उत्तराधिकारी अपि अभवत् , विषये चर्चां कृत्वा सः चीनदेशस्य पुरुषाणां एकलक्रीडायाः तृतीयः क्रीडकः अभवत् यः भ्रमणस्य अन्तिमपर्यन्तं प्राप्तवान् ।
"अत्र आगत्य अहम् एतावत् दूरं गमिष्यामि इति कदापि न चिन्तितवान्। अहं केवलं क्रीडा एव इति चिन्तितवान्, परन्तु अन्तिमपर्यन्तं गमनस्य अनन्तरं झाङ्ग ज़िझेन् पुनः पुनः आश्चर्यं प्रकटितवान् पत्रकारसम्मेलने। गतवर्षे झाङ्ग झिझेन् अत्र एशियाईक्रीडायां पुरुषाणां एकलस्वर्णपदकं प्राप्तवान्, एकवर्षेण अनन्तरं प्रथमवारं अत्र एटीपी-भ्रमणस्य अन्तिमपक्षं प्राप्तवान्, येन हाङ्गझौ पुनः एकवारं "धन्यस्थानं" इति दृढतया स्थापितं सः अवदत् यत् - "क्रान्तिः अद्यापि न समाप्तवती, अस्माकं कृते अद्यापि एकः क्रीडा अस्ति। तावत्पर्यन्तं अहं हाङ्गझौ-नगरस्य विषये उत्तमं अनुभवामि, हाङ्गझौ-नगरं च मम कृते उत्तमम् अस्ति, अतः अहम् अपि आशासे यत् श्वः अपि अहं परिश्रमं कर्तुं शक्नोमि।
इयं विजयः न केवलं झाङ्ग-झिझेन् इत्यस्य, अपितु चीनीयपुरुष-टेनिस-क्रीडायाः अपि अस्ति - एटीपी-भ्रमणस्य सेमीफाइनल्-क्रीडायाः प्रथमवारं "चीनी-डर्बी"-क्रीडायाः आरम्भः अभवत् बुयुन्चाओकेट् इत्यस्य वृद्धेः विषये झाङ्ग ज़िझेन् इत्यस्य मतं आसीत् यत् बुयुन्चाओकेट् इत्यस्य प्रगतिः खलु अतीव द्रुतगतिः अस्ति, परन्तु सः स्वयमेव आश्चर्यं न कृतवान् । अन्तिमवारं सः बुयुन्चाओकेट् च एकत्र अभ्यासं कृतवन्तौ यदा उभयपक्षस्य स्थितिः सुष्ठु आसीत् तदा अपि हाङ्गझौ-नगरे आसीत् - गतवर्षे एशिया-क्रीडायाः पूर्वं प्रशिक्षणस्य समये बुयुन्चाओकेट्-इत्यनेन टकरावस्य समये झाङ्ग-झिझेन्-इत्यस्य उपरि बहु दबावः कृतः झाङ्ग झिझेन् अवदत् यत् - "मम विश्वासः अस्ति यत् यदि सः एतां अवस्थां निरन्तरं निर्वाहयितुं शक्नोति तर्हि सः उत्तमं परिणामं प्राप्तुं शक्नोति" इति ।
झाङ्ग ज़िझेन् अन्तिमपर्यन्तं गन्तुं पूर्वं १९ वर्षीयः शाङ्ग जुन्चेङ्गः चेङ्गडु ओपन सेमीफाइनल्-क्रीडायां जर्मन-क्रीडकं हान्फ्मैन्-इत्येतत् ६-४, ६-४ इति स्कोरेन पराजितवान्, अपि च स्वस्य करियरस्य प्रथमवारं भ्रमणस्य अन्तिमपर्यन्तं प्राप्तवान् हौलाङ्गस्य अनुसरणस्य विषये "वरिष्ठः" झाङ्ग झिझेन् आनन्देन परिपूर्णः अस्ति यत् "अहं मम श्रेणीं सुधारयितुम् अग्रे परिश्रमं करिष्यामि, परन्तु मम अपि विश्वासः अस्ति यत् अन्ये मम श्रेणीं अतिक्रमितुं शक्नुवन्ति। शाङ्ग जुन्चेङ्गः एतावत् युवा अस्ति, एतत् समयस्य विषयः भविष्यति ."
अन्तिमपक्षे झाङ्ग ज़िझेन् पूर्व यूएस ओपन विजेता सिलिक् इत्यनेन सह चॅम्पियनशिपार्थं स्पर्धां करिष्यति। प्रथमे पुरुषाणां एकल-सेमीफाइनल्-क्रीडायां सिलिच्-इत्यनेन अमेरिकी-क्रीडकं ब्रैण्डन् नाकाजिमा-इत्येतत् अद्यैव उत्तम-रूपेण स्थितं ६-४, ७-६ इति स्कोरेन सीधा-सेट्-मध्ये पराजितम् comeback इति क्रीडकत्वेन सः अन्तिमपर्यन्तं प्राप्तवान् । अन्तिमपक्षे प्रतिद्वन्द्वी सिलिच् इत्यस्य विषये वदन् झाङ्ग झीझेन् अवदत् यत् "सः ग्राण्डस्लैम्-विजेता अस्ति। यद्यपि तस्य श्रेणी अतीव न्यूना अस्ति तथा च सः अस्मिन् समये वाइल्ड् कार्ड् इत्यनेन सह भागं गृह्णाति तथापि तस्य सर्विंग्, बेसलाइन् कौशलं च अद्यापि अस्ति, यत् पर्याप्तम् अस्ति तस्य आन्दोलनस्य पूर्तिं कर्तुं एतत् कठिनं श्वः मया अतिक्रान्तव्यं, तस्य निवारणं कथं कर्तव्यम् इति अध्ययनं करिष्यामि” इति ।
स्वस्य करियरस्य आगामिप्रथमभ्रमणस्य अन्तिमपक्षस्य सम्मुखीभूय झाङ्ग झीझेन् अवदत् यत् सः निश्चितरूपेण दबावं अनुभविष्यति, परन्तु पूर्वानुभवस्य आधारेण सः अवगच्छति यत् सः आरामं कृत्वा अन्तिमपक्षस्य विषये अधिकं चिन्तनं परिहरतु इति। झाङ्ग ज़िझेन् इत्यनेन बोधितं यत् महत्त्वपूर्णं वस्तु अन्तिमपक्षस्य आनन्दं ग्रहीतुं, उत्तमस्थितौ पुनः आगन्तुं प्रयत्नः करणीयः, "भवतः सन्तोषं जनयति, पश्चातापं न करोति च इति क्रीडां कर्तुं प्रयतध्वम्" इति
लेखकः वू युलुन्
पाठः अस्माकं संवाददाता/वु युलुन् चित्रम्: आयोजनसम्पादकः चेन हैक्सियाङ्ग सम्पादकः शेन लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया