समाचारं

२०२४ तमे वर्षे "मेकर गुआङ्गडोङ्ग" प्रतियोगितायाः पुनः मेलनं झुहाई-नगरे अभवत्, यत्र ३५१ दलाः अन्तिमपक्षस्य २४ टिकटं प्राप्तुं भृशं स्पर्धां कृतवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव झुहाईनगरे नवमः "मेकर चाइना" गुआङ्गडोङ्ग लघुमध्यम उद्यमानाम् नवीनता उद्यमिता च प्रतियोगिता अभवत् तथा च अष्टमः "मेकर गुआंगडोङ्ग" प्रतियोगितायाः पुनः मैचः अभवत् ६ दिवसानां तीव्रप्रतियोगितायाः अनन्तरं १६ उद्यमसमूहपरियोजनानि ८ मेकरसमूहपरियोजनानि च ३५१ सहभागिपरियोजनाभ्यः विशिष्टानि अभवन्, स्वस्य अभिनवशक्त्या उत्कृष्टप्रदर्शनेन च सफलतया अन्तिमपक्षे प्रवेशं प्राप्तवन्तः।
पूर्वं विभिन्नेषु नगरपालिका-व्यावसायिक-प्रतियोगितासु भयंकरचयनानन्तरं ३५१ भागं गृह्णन्तः परियोजनाः सेमीफाइनल्-पर्यन्तं सफलाः अभवन्, येषु नवीन-पीढी-सूचना-प्रौद्योगिकी, रोबोट्, नवीन-सामग्री, बुद्धिमान्-निर्माणं, नवीन-ऊर्जा, अर्धचालकाः तथा एकीकृत-परिपथाः, जैव-चिकित्सा तथा स्वास्थ्यं, तथा च... smart home appliances अष्ट प्रमुखाः उद्योगक्षेत्राणि। शॉर्टलिस्ट्-कृताः परियोजनाः द्वयोः समूहयोः विभक्ताः सन्ति: मेकर-समूहः उद्यम-समूहः च ते स्व-स्व-परियोजनानां अभिनव-प्रकाश-विषयान्, विपण्य-क्षमतां च प्रदर्शयितुं "८-मिनिट्-रोडशो + ४-मिनिट्-रक्षा"-पद्धत्या स्पर्धां कुर्वन्ति अन्ते समीक्षासमित्याः व्यापकस्कोरिंग् कृत्वा उद्यमसमूहे प्रथमद्वितीयस्थानात्, विभिन्नेषु उद्योगक्षेत्रेषु मेकरसमूहे प्रथमस्थानात् च कुलम् २४ परियोजनानि अन्तिमपक्षस्य कृते शॉर्टलिस्ट् कृताः।
प्रतियोगितायां वातावरणं सजीवम् आसीत्, तथा च प्रत्येकं सहभागिदलेन परियोजनाविचारानाम्, बाजारसंभावनानां, जोखिमविश्लेषणस्य, वित्तपोषणयोजनानां, परियोजनादलानां च सर्वतोमुखप्रस्तुतिः प्रस्तुता, येन गुआङ्गडोङ्गप्रान्ते निर्मातृणां अभिनवशक्तिः, जीवनशक्तिः च प्रदर्शिता निर्णायकाः ध्यानपूर्वकं श्रुत्वा प्रत्येकस्य दलस्य तकनीकीशक्तिः, व्यावसायिकक्षमता, दलक्षमता, तथैव योजनायाः नवीनता, परिपक्वता, व्यावहारिकता, पर्यावरणसंरक्षणं वा स्थायिविकासस्य आधारेण स्थले एव मूल्याङ्कनं स्कोरिंग् च कृतवन्तः। तेषु केचन उत्कृष्टाः परियोजनाः निर्णायकैः तेषां ठोस-तकनीकी-बलस्य, अद्वितीय-समाधानस्य, अग्रे-दृष्टिकोणस्य च कृते अत्यन्तं प्रशंसिताः
अस्याः स्पर्धायाः अन्तिमपक्षः २४ सितम्बर् दिनाङ्के झुहाई अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे भविष्यति इति सूचना अस्ति। अन्तिमपर्यन्तं प्राप्ताः २४ दलाः पुनः पदार्पणं कृत्वा अस्याः स्पर्धायाः पराकाष्ठा-सङ्घर्षं करिष्यन्ति ।
"एषा न केवलं स्पर्धा, अपितु औद्योगिक उन्नयनस्य आर्थिकविकासस्य च प्रवर्तकः अपि अस्ति, यत् ग्वाङ्गडोङ्गस्य अभिनवविकासे अपि च देशस्य अपि नूतनजीवनशक्तिं प्रेरणाञ्च प्रविशति प्रतियोगितायाः आयोजनसमितेः प्रभारी प्रासंगिकः व्यक्तिः अवदत्। अधिकप्रतिभानां कृते प्रतीक्षां कुर्वन्तः अग्रे पश्यन्तः, नवीनाः, व्यावहारिकाः च परियोजनाः विशिष्टाः भवितुम् अर्हन्ति तदनुरूपं नीतिसमर्थनं, विशेषप्रशिक्षणं, उद्योगस्य डॉकिंग्, निवेशः वित्तपोषणं च डॉकिंग् इत्यादयः एकस्मिन् समये वयं सक्रियरूपेण उद्योगस्य डॉकिंग् तथा विनिमयमञ्चं निर्मामः येन नवीनतापरिणामानां बाजारमागधानां च मध्ये "द्विपक्षीयधावनं" प्रभावीरूपेण प्रवर्धयितुं शक्यते।
लेख |.रिपोर्टर कियान यूचित्रम् |
प्रतिवेदन/प्रतिक्रिया