समाचारं

जिक्रिप्टन-सीईओ एन् कोङ्गहुई : शुद्ध-विद्युत्-एसयूवी-इत्यस्य पुनः परिभाषितीकरणस्य आवश्यकता वर्तते, यत्र पूर्णवर्षस्य वितरणस्य लक्ष्यं २३०,००० यूनिट् भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् जिक्रिप्टन् ७एक्स् मॉडल् इत्यस्य प्रक्षेपणानन्तरं जीली होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः जिक्रिप्टन् इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य मुख्यकार्यकारी च एन् कोङ्गहुई इत्यनेन दैनिक आर्थिकसमाचारपत्रेण सह साक्षात्कारः स्वीकृतः

एकः कोङ्गहुई अवदत् यत् – “शुद्धविद्युत्-एसयूवी-युगे अस्य अनुसरणं सुलभम् अस्ति ।मॉडल y इत्यस्मात् अधिकं 'model y' इति कारं निर्मातुं बहु परिश्रमः न भवति. चीनीयकारकम्पनीनां एषा अभियांत्रिकीक्षमता, व्ययलाभः च अस्ति । परन्तु एषः अतीव क्रिप्टोनाइट् विकल्पः नास्ति । चीनीयप्रयोक्तृणां वास्तविक आवश्यकताभ्यः आरभ्य,शुद्धविद्युत् एसयूवी पुनः परिभाषितुं आवश्यकम् अस्ति。”

एन् कोङ्गहुई इत्यस्य दृष्ट्या वर्तमानकाले विपण्यां विद्यमानाः अधिकांशः शुद्धविद्युत्-एसयूवी-वाहनः टेस्ला-उत्पादपरिभाषा-तर्कात् न प्रस्थितः, सर्वे च टेस्ला-मॉडेल्-वाई-इत्यस्य अनुयायिनः सन्ति

जिक्रिप्टन इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य उपाध्यक्षः लिन् जिन्वेन् इत्यनेन उक्तं यत्,टेस्ला मॉडल् वाई इत्येतत् यथार्थतया अतिक्रमितुं अन्येषां मार्गं अनुसरणं कर्तुं न शक्यते. "अन्यस्य जूतायां गमनम्, परमार्गेषु गमनम्, तथापि अन्येषां जनानां शिखरं प्राप्तुं प्रयत्नः, यथार्थः विषयः नास्ति। केवलं भवतः सदा अनुसरणं करिष्यति।

एकः कोङ्घुई अपि अवदत्, "जिक्रिप्टन् इत्यस्य पूर्णवर्षस्य वितरणस्य लक्ष्यं २,३०,००० वाहनानि सन्ति, एतत् तु अत्यन्तं आव्हानात्मकं, परन्तु वयम् अद्यापि आत्मविश्वासयुक्ताः स्मः।"

it house इत्यस्य प्रतिवेदनानुसारं २१ सितम्बर् दिनाङ्कपर्यन्तं jikrypton 7x इत्यस्य २४ घण्टानां बृहत् लॉक-इन्-आदेशाः ६k अतिक्रान्ताः सन्ति । जिक्रिप्टनस्य उपाध्यक्षः झू लिङ्गः बोधयति यत् "डेडिंग् डेडिंग् अस्ति, न तु 'डेडिंग्'। एतत् ५,००० युआन् अस्ति तथा च अप्रतिदेयम् अस्ति। एषः एव प्रकारः यस्य विषये ग्राहकः सावधानीपूर्वकं विचार्य 'संकोचकालः' अतीतः अस्ति।