समाचारं

अफवाः अस्ति यत् शाओमी इत्यस्य तृतीयः मॉडलः वुहान-नगरे निर्मितः भवेत्, यस्य कोडनाम कुन्लुन् इति, मूल्यं च प्रायः १५०,००० भवति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology news] अधुना एव cnmo इत्यनेन अवलोकितं यत् अन्तर्जालमाध्यमेषु xiaomi इत्यस्य तृतीयं मॉडलं वुहाननगरे निर्मितं भवितुम् अर्हति इति समाचाराः सन्ति। प्रेससमयपर्यन्तं xiaomi अधिकारिणः अद्यापि प्रासंगिकवार्तानां प्रतिक्रियां न दत्तवन्तः।

वर्तमान समये xiaomi group इत्यनेन वुहाननगरे बहुविधपरियोजनासु निवेशः कृतः, यत्र xiaomi wuhan मुख्यालयः, xiaomi wuhan science and technology park च सन्ति, ये द्वौ अपि east lake high-tech zone (optics valley) इत्यत्र स्थितौ स्तः

अन्येषां मीडिया-समाचारानाम् अनुसारं अस्मिन् वर्षे एप्रिल-मासे शाओमी-मोटर्स्-संस्थायाः प्रक्षेपणसम्मेलनस्य आयोजनानन्तरं बहवः नागरिकाः नगरस्य सन्देशफलके निवेदितवन्तः यत् वुहान-आर्थिक-विकास-क्षेत्रस्य शाओमी-मोटर्स्-संस्थायाः सह सम्बद्धता, यथाशीघ्रं च सहकार्यं आरभ्यत इति। आर्थिकविकासक्षेत्रे शाओमी इत्यस्य द्वितीयस्य वाहनकारखानस्य निर्माणम्।

केचन माध्यमाः अवदन् यत् लेई जुन् स्वयं हुबेईनगरस्य अस्ति, वुहानविश्वविद्यालयात् स्नातकः च इति विचार्य हुबेई-वुहान-विश्वविद्यालये च तस्य गभीराः भावनाः सन्ति, हुबेई-इत्यस्य च वाहन-उद्योगे एकः निश्चितः आधारः अस्ति, यावत् शाओमी-मोटर्स्-कम्पनी बीजिंग-नगरात् बहिः कारखानम् निर्माति तावत् यावत्। अतीव कठिनं भविष्यति हुबेई-नगरस्य वुहान-नगरे निवासं कर्तुं शक्यते ।

पूर्वसूचनानुसारं xiaomi motors इत्यस्य योजना अस्ति यत् प्रथमः मॉडलः "modena" इत्येतत् पूर्वमेव प्रक्षेपितम् अस्ति, यत् xiaomi su7 इति श्रृङ्खला अस्ति अस्य 100,000 तः अधिकाः आदेशाः प्राप्ताः सन्ति तथा च 10,000 तः अधिकाः मासिकविक्रयः स्थिरः अस्ति। द्वितीयं मॉडलं आन्तरिकरूपेण "ले मान्स्" इति कोडनाम अस्ति तथा च इदं शुद्धं विद्युत् suv मॉडलं भविष्यति इति अपेक्षा अस्ति spy फोटोः २०२४ तमस्य वर्षस्य अन्ते आधिकारिकतया अनावरणं कृत्वा २०२५ तमे वर्षे विक्रयणार्थं प्रस्थाप्यते इति अपेक्षा अस्ति xiaomi su7 इत्यस्मात् अधिकं भवितुम् अर्हति। तृतीयः मॉडलः, आन्तरिकरूपेण कोडनाम "कुन्लुन्" इति, संकरमाडलः अस्ति, यः प्रवेशस्तरीयप्रतिरूपरूपेण स्थितः, तस्य मूल्यं च प्रायः १५०,००० युआन् भवितुम् अर्हति