समाचारं

दक्षिणकोरियादेशः आशास्ति यत् दक्षिणकोरियादेशे अमेरिकीसैन्यस्थापनस्य व्ययस्य "उचितपरिधिमध्ये" भागं गृह्णीयात्।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन २३ दिनाङ्के उक्तं यत् दक्षिणकोरियादेशः २५ तः २७ दिनाङ्कपर्यन्तं राजधानी सियोलनगरे अमेरिकादेशेन सह प्रासंगिकसम्झौतेः विषये अष्टमचरणस्य वार्ताम् आरभेत, यत्र स्थितस्य अमेरिकीसैन्यस्य व्ययस्य भागं भागं गृह्णीयात् इति आशां कुर्वन् दक्षिणकोरिया उचितपरिधिमध्ये।

अस्मिन् वर्षे एप्रिलमासे दक्षिणकोरिया-अमेरिका-देशयोः १२ तमे "रक्षाव्ययस्य साझेदारीविषये विशेषसम्झौते" वार्ता आरब्धा, गतमासस्य अन्ते च सप्तमचक्रं वार्तायां सम्पन्नम् दक्षिणकोरियादेशस्य संचारमाध्यमेषु अमेरिकादेशेन उक्तं यत् वार्तायां "सुप्रगतिः" अभवत्, येन पक्षद्वयेन स्वमतभेदाः किञ्चित्पर्यन्तं संकुचिताः इति सूचितम्

दक्षिणकोरियादेशस्य संचारमाध्यमानां अनुसारं नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं अष्टमचरणस्य वार्तायां समाप्तिः कर्तुं शक्यते वा इति विषये बहु ध्यानं आकर्षितम्। पूर्वं ट्रम्पप्रशासनेन एकदा दक्षिणकोरियादेशाय प्रतिवर्षं प्रायः ५ अर्ब अमेरिकीडॉलर्-रूप्यकाणां आवंटनं प्रस्तावितं, यत् पूर्वव्ययस्य पञ्चगुणं भवति, परन्तु दक्षिणकोरियादेशः तत् अङ्गीकृतवान्

दक्षिणकोरियादेशे सम्प्रति प्रायः २८,५०० अमेरिकीसैनिकाः स्थिताः सन्ति । दक्षिणकोरिया १९९० तमे दशके सैन्यसेनाव्ययस्य साझेदारीम् आरब्धवान् । द्वयोः देशयोः ११ "रक्षाव्ययसाझेदारीविषये विशेषसम्झौताः" कृताः, ११ तमे सम्झौतेः २०२५ तमस्य वर्षस्य अन्ते समाप्तः भविष्यति । सम्झौतेनुसारं दक्षिणकोरियादेशेन २०२१ तमे वर्षे रक्षाव्ययस्य राशिः १.०३ अब्ज अमेरिकीडॉलर् भविष्यति, यत् २०१९ तमस्य वर्षस्य तुलने १३.९% वृद्धिः भविष्यति

दीर्घकालं यावत् दक्षिणकोरियादेशे स्थितं अमेरिकीसैन्यं बहुधा यौन-अत्याचारं, मद्यपानं, मादकद्रव्य-व्यापारं, पर्यावरण-प्रदूषणं, अन्ये दुष्टव्यवहारं च कुर्वन्ति, येन स्थानीयजनानाम् मध्ये प्रबलं असन्तुष्टिः उत्पन्ना अस्ति दक्षिणकोरियादेशस्य अमेरिकीसैन्यकेन्द्रस्य जैवसुरक्षाक्षेत्रे दुर्गतिः अस्ति (अन्त) (हुआङ्ग ऐपिंग) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया