समाचारं

इजरायलसैन्यं लेबनानदेशस्य हिजबुलविरुद्धं सामरिकं उत्पीडनं कार्यान्वितुं स्वस्य सैन्यकार्यक्रमं निरन्तरं वर्धयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये तनावाः निरन्तरं वर्धन्ते । स्थानीयसमये २३ सितम्बर् दिनाङ्के प्रातःकाले इजरायल्-रक्षासेना लेबनान-देशे हिज्बुल-लक्ष्येषु बृहत्-प्रमाणेन आक्रमणस्य घोषणां कृतवन्तः ।

अन्तिमेषु दिनेषु क्षेत्रीयस्थितिः अधिकं वर्धिता, ध्यानं च आकर्षितवती अस्ति । अधिकाधिकं नवीनतमसूचनार्थं कृपया जेरुसलेमनगरे अस्माकं संवाददातारं सम्पर्कयन्तु।

मुख्यालयस्य संवाददाता झाओ बिङ्गः - २३ दिनाङ्के स्थानीयसमये प्रातः ६ वादनस्य समीपे इजरायलस्य सैन्यस्रोतानां उद्धृत्य इजरायलस्य मीडिया इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घटनेन रॉकेट्-प्रक्षेपणार्थं प्रयुक्तानां भूमिगत-सुविधानां लक्ष्यं आक्रमणं कर्तुं दुर्बलं कर्तुं च इजरायल-सैन्येन पुनः एकवारं प्रक्षेपणं कृतम् लेबनानदेशे बृहत्प्रमाणेन आक्रमणं कृतम् । इजरायल-सेनायाः लेबनान-देशस्य विरुद्धं अन्तिमेषु दिनेषु बृहत्-प्रमाणेन वायु-आक्रमणानां पञ्चम-परिक्रमः अपि अस्ति, अस्य वायु-आक्रमणस्य व्याप्तिः पूर्वापेक्षया अधिका अस्ति

सम्प्रति मुख्यतया दक्षिणलेबनानदेशे वायुप्रहाराः भवन्ति ।

मुख्यालयस्य संवाददाता झाओ बिङ्गः - लेबनान-माध्यमानां अनुसारं सम्प्रति मुख्यतया दक्षिण-लेबनान-देशे, बेका-उपत्यकायां च वायु-आक्रमणानि भवन्ति । स्थानीयमाध्यमानां प्रारम्भिकानि आँकडानि सूचयन्ति यत् २० तः अधिकाः क्षेत्राणि गहनवायुप्रहारैः आहताः सन्ति तेषु लेबनान-इजरायलयोः अस्थायीसीमायाः समीपे स्थितं लिकुन्-नगरं बहुविधवायुप्रहारैः पीडितम् अस्ति वायुप्रहारात् पूर्वं इजरायलस्य उत्तरे उच्चगलीलप्रदेशे, कब्जितगोलान्-उच्चस्थानेषु च संक्षेपेण वायुरक्षासायरनानि ध्वनितानि आसन् ।

इजरायलसैन्यस्य कथनमस्ति यत् हिजबुल-सङ्घस्य आक्रमणस्य सज्जतां ज्ञात्वा ततः पूर्वाक्रमणं कृतम्

मुख्यालयस्य संवाददाता झाओ बिङ्गः - संयोजनात् केवलं १० निमेषपूर्वं इजरायलरक्षाबलस्य प्रवक्ता हगारी अधुना एव एकं वीडियो भाषणं दत्तवान्, यत्र लेबनानदेशे वायुप्रहारस्य पुष्टिः कृता, यत् विगतकेषु घण्टेषु इजरायलसेना the party prepared to इजरायल्-देशे आक्रमणं प्रारभत, ततः इजरायल-सेना इजरायल-देशस्य अस्थायी-सीमायां, लेबनान-देशस्य अन्तः प्रायः ८० किलोमीटर्-पर्यन्तं च वायु-आक्रमणं कृतवती इजरायलसैन्यस्य पूर्वप्रहारस्य एषः भागः इति हगारी अवदत्। तदनन्तरं इजरायल-आक्रमणैः सम्बन्धित-धमकीनां निराकरणं निरन्तरं भविष्यति । ज्ञातव्यं यत् हागारी लेबनानदेशस्य सर्वेषां ग्रामेषु नगरेषु च निवासिनः आग्रहं कृतवान् यत् ते यथाशीघ्रं हिजबुल-सङ्घः यत्र शस्त्राणि गोलाबारूदं च गोपयितुं शक्नोति तस्मात् स्थानेभ्यः दूरं तिष्ठन्तु, प्रासंगिककर्मचारिभ्यः दूरं तिष्ठन्तु इति च।

मुख्यालयस्य संवाददाता झाओ बिङ्गः - इजरायल-माध्यमेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासे द्वन्द्वस्य प्रारम्भात् परं इजरायल-सेना प्रथमवारं लेबनान-देशस्य प्रासंगिकक्षेत्रेषु जनान् निष्कासयितुं आह। वर्तमानदृष्ट्या इजरायलस्य रणनीतिः अस्ति यत् लेबनानदेशस्य हिजबुलविरुद्धं कठिनं दबावं स्थापयितुं, सैन्यकार्यक्रमं निरन्तरं वर्धयितुं, सामरिकं उत्पीडनं च कार्यान्वितुं च सशक्तं स्थानं स्थापयति। २२ तमे दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन एकं वक्तव्यं प्रकाशितं यत् सुरक्षास्थित्याः कारणात् उत्तर इजरायलतः निष्कासितानां जनानां यथाशीघ्रं पुनरागमनं कर्तुं सः दृढनिश्चयः अस्ति। अतः विगतदिनेषु इजरायल्-देशः लेबनान-हिजबुल-विरुद्धं अकल्पनीय-प्रहार-मालाम् आरब्धवान् यदि लेबनान-हिजबुल-सङ्घः एतत् पूर्णतया न अवगच्छति तर्हि इजरायल्-देशः इजरायलस्य स्थितिं अवगन्तुं कार्यं करिष्यति |. इजरायलस्य मुख्याधिकारी हलेवी अपि २२ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायलसेनायाः वर्तमानकार्याणि हिजबुल-सङ्घं प्रति स्पष्टं सन्देशं प्रेषयितुं सन्ति यत् इजरायल्-देशाय इजरायल्-देशं धमकीकृतानां उपरि आक्रमणस्य क्षमता अस्ति इति। यदि हिज्बुल्लाहः एतत् अवगन्तुं न शक्नोति तर्हि इजरायलसैन्यं यावत् हिज्बुल्लाहः स्वस्य स्थितिं न परिवर्तयति तावत् यावत् पुनः पुनः आक्रमणं करिष्यति।

मुख्यालयस्य संवाददाता झाओ बिङ्गः - इजरायल-माध्यमेन प्रासंगिकजनानाम् उद्धृत्य उक्तं यत् इजरायल-सर्वकारः सैन्यं च सहमतिम् अवाप्तवन्तः, हिजबुल-सङ्घस्य उपरि क्रमेण सैन्यदबावं वर्धयितुं सहमताः च तेषां मतं यत् यद्यपि एतस्य कदमस्य जोखिमाः सन्ति तथापि एतत् परिहर्तुं शक्यते इति। पूर्णविग्रहस्य सन्दर्भे वार्ताप्रवर्धनार्थं युद्धस्य उपयोगः भवति, परन्तु केचन माध्यमाः तस्य परिणामाः प्रतिकूलाः भवितुम् अर्हन्ति इति मन्यन्ते ।

लेबनानदेशस्य हिजबुल-सङ्घः कथयति यत् बेका-क्षेत्रे वायु-आक्रमणेषु १ जनाः मृताः, ६ जनाः घातिताः च अभवन्

लेबनानदेशे हिज्बुल-लक्ष्येषु इजरायल-सैन्यस्य बृहत्-प्रमाणेन आक्रमणानां विषये अधिकाधिक-सूचनार्थं लेबनान-देशे अस्माकं संवाददातृभिः सह सम्पर्कं कुर्मः |.

मुख्यालयस्य संवाददाता ci xiaoning : अद्य प्रातः ६ वादनात् आरभ्य पूर्वीयदक्षिणयोः लेबनानदेशस्य अनेकस्थानेषु इजरायलसेनायाः बृहत्परिमाणेन वायुप्रहारैः आहताः सन्ति। एतावता अस्माकं आँकडानि दर्शयन्ति यत् दक्षिणे माजियायोङ्ग, नबतियाह, टायर, बिन्ट् जुबैल् इत्यादिषु स्थानेषु इजरायलसेनायाः आक्रमणं कृतम् अस्ति तेषु अद्य प्रातःकाले केवलं नबतियाह इत्यत्र एव ८० वारात् अधिकं आक्रमणं कृतम्। तदतिरिक्तं पूर्वदिशि बेका क्षेत्रम् अपि आक्रमणं कृतम् बेका क्षेत्रं वस्तुतः सीरियादेशस्य सीमां धारयति तथा च लेबनान-इजरायलयोः अस्थायीसीमातः १०० किलोमीटर् अधिकं दूरम् अस्ति बेका क्षेत्रम् अपि एकं स्थानम् अस्ति यत्र हिजबुल-सङ्घः लेबनान-देशे अधिकं सक्रियः अस्ति सामान्यतया मन्यते यत् बेका क्षेत्रं इदं लेबनानदेशे हिजबुल-सङ्घस्य रसद-आपूर्ति-आधारः अस्ति ।

मुख्यालयस्य संवाददाता ci xiaoning : अधुना यावत् लेबनानदेशस्य हिजबुल-माध्यमानां समाचारानुसारं बेका-क्षेत्रे आक्रमणानां परिणामेण एकः मृतः, षट् च घातिताः च अभवन् तदतिरिक्तं दक्षिणलेबनानदेशस्य उपरि इजरायलस्य टोहीविमानाः अन्ये च सैन्यविमानाः अद्यापि उड्डीयन्ते । २३ दिनाङ्के प्रातःकालात् अधुना यावत् लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे आक्रमणं न कृतवान् ।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया