समाचारं

एप्पल् ग्राहकसेवा प्रतिक्रियां ददाति "यत् iphone १० वर्षाणि यावत् ताडितम् अस्ति तत् अन्ततः अनलॉक् कृतम्": अधुना समयः लघुः कृतः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सेप्टेम्बर् दिनाङ्के जियाङ्गसु-नगरस्य एका बालिका सामाजिकमञ्चे एकं भिडियो स्थापितवती यत् तस्याः iphone 4s इति दशवर्षेभ्यः तालाबद्धं अन्ततः अनलॉक् भवितुं प्रवृत्तम् इति एकदा एषः भिडियो प्रकाशितः अभवत् तदा कोटि-कोटि-नेटाइजन्-जनानाम् ध्यानं आकर्षितवान् केचन नेटिजन-जनाः अवदन् यत्, "अहं वास्तवं भीतः अस्मि यत् भवान् स्वस्य गुप्तशब्दं विस्मृतवान् अन्ये दशवर्षेभ्यः स्वस्य मोबाईल-फोने "युगस्य स्मृतयः" इति विषये जिज्ञासुः आसन् पूर्व।

दशवर्षेभ्यः तालाबद्धं तस्याः iphone 4s इत्यस्य तालान् अनलॉक् भवितुं प्रवृत्तम् इति जियांग्सु-नगरस्य एका बालिका एकं भिडियो स्थापितवती ।

तस्मिन् भिडियायां बालिका अवदत् यत् - "इदं मम iphone 4s अस्ति। २०१५ तमे वर्षे केनापि ताडितम् आसीत्। अस्मिन् दर्शितं यत् ८०,००० घण्टाभ्यः अधिकेभ्यः अनन्तरं अनलॉक् भविष्यति। तदा अहं मनसि चिन्तितवान् यत् एतत् दशवर्षं न अस्ति। तथापि, अहं मम मोबाईलफोनं परिवर्त्य ततः विद्यालयं गतः अहं गतदिनेषु सहसा चिन्तितवान् अपि च चार्जिंग केबलम् अपि क्रीतवन् अस्मि ततः अहम् एतत् मोबाईल फ़ोनम् चार्जं कृतवान् प्रायः तत्रैव भवितुमर्हति, ततः अहं तत् उद्घाट्य ज्ञातवान् यत् एतस्य केवलं २८८ निमेषाः सन्ति, यस्य अर्थः अस्ति यत् दशवर्षेभ्यः तालाबद्धस्य अस्य दूरभाषस्य तालान् उद्घाटयितुं अद्यापि चत्वारि घण्टाः सन्ति इति सत्यम्, अहं मृषा न वदामि! चतुर्घण्टेषु भवन्तं पश्यामि” इति ।

चतुर्घण्टानन्तरं ब्लोगरः अन्यं विडियो स्थापितवान् यस्मिन् स्वस्य iphone 4s इत्यस्य अनलॉकिंग् दृश्यते यत् दशवर्षेभ्यः लॉक् कृतम् आसीत् ब्लोगरः पासवर्डं प्रविष्टवान् तथा च वास्तवतः फ़ोनस्य अनलॉक् कृतवान् ब्लोगरः फोटो एल्बम् मध्ये मृतस्य बिडालस्य विडियो अनलॉक् कृतवान् "अहम् अस्य दूरभाषस्य फ़्लैशं न कृतवान् किन्तु दशवर्षपर्यन्तं प्रतीक्षां कर्तुं चितवान् इति कारणं यत् अहं दत्तांशैः सह विच्छेदं कर्तुं न शक्तवान्। अहं दशवर्षेभ्यः प्रतीक्षमाणः अस्मि! अहो देव!

पश्चात् ब्लोगरः नेटिजन्स् इत्यस्मै 4s चार्जिंग् इत्यस्य ध्वनिम् अपि दर्शितवान्, तथैव पूर्वस्य एप् इत्यस्य डिस्प्ले इन्टरफेस् अपि दर्शितवान् मोबाईल् फ़ोन डिस्प्ले वर्जन इत्येतत् ios 6 अस्ति, तथा च कुलक्षमता 16g अस्ति इति ब्लोगरः अपि अवदत् यत् "इदं पूर्वम् इव दृश्यते मोबाईलफोनाः अधिकं स्थायित्वं प्राप्नुवन्ति” इति ।

बालिका सफलतया मोबाईलफोनस्य तालान् उद्घाटयति

ततः संवाददाता एप्पल् ग्राहकसेवायाम् आहूतवान्, सा अवदत् यत्,सामान्यतया, तालापर्दे गुप्तशब्दस्य अशुद्धनिवेशस्य कारणेन दूरभाषः ताडितः अस्ति इति कारणेन समयसीमा अस्ति, पूर्वं यदि गलतगुप्तशब्दः प्रविष्टः आसीत् तर्हि दशवर्षपर्यन्तं निष्क्रियं कर्तुं खलु सम्भवति स्म, परन्तु अधुना समयः लघुः कृतः अस्ति तथा ग्राहकाः तावत्कालं प्रतीक्षमाणाः न भविष्यन्ति।

ग्राहकसेवाकर्मचारिणः अवदन् यत्,प्रदर्शनस्य निष्क्रियीकरणसमयः समाप्तः अस्ति वा न वा इति न कृत्वा, उपयोक्तारः एप्पल् id मार्गेण दूरभाषे आँकडान् मेटयित्वा दूरभाषस्य तालान् अनलॉक् कर्तुं शक्नुवन्ति यदि ते दूरभाषे दत्तांशसूचनाः धारयितुम् इच्छन्ति तर्हि ते केवलं निष्क्रियीकरणसमयस्य समाप्तिपर्यन्तं प्रतीक्षां कर्तुं शक्नुवन्ति तथा च सम्यक् लॉक स्क्रीन गुप्तशब्दं प्रविशन्तु।

ब्लोगरस्य भिडियो प्रकाशितमात्रेण नेटवर्क्-जनानाम् अनन्त-स्मृतयः पुनः आनयत् । केचन नेटिजनाः अवदन् यत्, "लेखकः अवदत् यत् दशवर्षपूर्वं मया तस्य विषये बहु न अनुभूतम्। अहं तस्मिन् वर्षे सेप्टेम्बरमासे कनिष्ठ-उच्चविद्यालयं गच्छामि स्म, परन्तु कनिष्ठ-उच्चविद्यालयः मम कृते पूर्वमेव दशवर्षदूरे आसीत् , "तथ्यैः सिद्धं जातं यत् यदि भवान् उन्नयनं न करोति तर्हि भवान् न अटति।" fact it was already 2024, and he goosebumps प्राप्तम्!"