समाचारं

युन्नान्-नगरस्य झाओटोङ्ग-नगरे प्रातःकाले एकस्य कारखाने विस्फोटः जातः, तत्र अग्निः जातः स्थानीयः : १ व्यक्तिः मृतः, अन्ये ३ जनाः किञ्चित् घातिताः च।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् तस्मिन् दिने प्रातःकाले युन्नान्-नगरस्य झाओटोङ्ग्-नगरस्य जिली-नगरे एकस्मिन् कारखाने अग्निः प्रज्वलितः, यस्य कारणं बॉयलर-विस्फोटस्य कारणेन अभवत् इति शङ्का अस्ति एषा घटना ध्यानं आकर्षितवती ।

प्रदोषात् पूर्वं घटनास्थले घनधूमेन सह प्रचण्डः अग्निः प्रज्वलितः इति भिडियायां दृश्यते ।

२३ सितम्बर् दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता प्रत्यक्षदर्शिना सह सम्पर्कं कृतवान्, यः प्रकटितवान् यत् मुख्यतया मध्याह्नभोजनस्य पेटीनां उत्पादनं कुर्वत्याः minglei industrial co., ltd. इत्यत्र अग्निः आरब्धः। "२३ दिनाङ्के प्रातः ५ वादनस्य समीपे एतत् अभवत्। विस्फोटः अभवत्। अहं एम्बुलेन्सस्य उच्चैः शब्दं श्रुत्वा घटनास्थलं गतः। कथितं यत् यः व्यक्तिः बॉयलरं दग्धवान् सः स्थले एव मृतः, अन्ये च केचन घातिताः . सम्प्रति, अग्निः निष्क्रान्तः अस्ति।"

जीली-नगरसर्वकारस्य कर्मचारिणः अवदन् यत् ते सम्प्रति अन्वेषणस्य सत्यापनम् कुर्वन्ति, विशिष्टस्थितेः अनुवर्तनप्रतिवेदनानि च पश्यन्ति। डगुआन् काउण्टी फायर रेस्क्यू ब्रिगेड् इत्यस्य कर्मचारिणः अवदन् यत् कर्मचारीः आह्वानात् न प्रत्यागतवन्तः, अद्यापि घटनायाः प्रक्रियां कुर्वन्ति। डगुआन् काउण्टी सर्वकारस्य कर्मचारिणः अवदन् यत् प्रचारविभागः विशिष्टा स्थितिं विमोचयिष्यति।

स्थानीय १२० कार्यालयस्य एकः कर्मचारी xiaoxiang morning news इत्यस्य संवाददातारं ज्ञापयति यत् अग्नौ घातितानां चिकित्सा जिली टाउन स्वास्थ्यकेन्द्रेण कृता।

23 सितम्बरस्य अपराह्णे xiaoxiang morning news इत्यस्य एकः संवाददाता daguan county party committee propaganda department इत्यस्य एकेन कर्मचारिणा सह सम्पर्कं कृतवान् सः प्रकटितवान् यत् दुर्घटनायाः अनन्तरं सम्बन्धितविभागाः यथाशीघ्रं घटनास्थलं प्राप्तवन्तः the cause of the accident तथा च क्षतिः अग्रे अन्वेषणं क्रियते। दुर्घटनायां एकस्य मृत्युः, त्रयः च चोटाः, लघुक्षतिः च अभवत् । "चोटः लघुः आसीत्, प्राणघातकः नासीत्। आहतः व्यक्तिः सम्प्रति समीपस्थे काउण्टी-चिकित्सालये अस्ति। प्रकरणस्य निवारणानन्तरं प्रासंगिककारखानानि सामान्यं उत्पादनं पुनः आरभेत।

रेड स्टार न्यूज इत्यस्य अनुसारं डगुआन् काउण्टी पार्टी समितिप्रचारविभागात् ज्ञातं यत् एकघण्टायाः अनन्तरं अग्निः निष्प्रभः अभवत्, कारखानस्य च भृशं क्षतिः अभवत् युन्नान मिङ्गलेइ औद्योगिककम्पनी लिमिटेड् इत्यस्य बॉयलरतः तेलस्य लीकेजस्य कारणेन विस्फोटस्य अग्निस्य च कारणेन एषः दुर्घटना अभवत्।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झोउ लिङ्गरु