समाचारं

किं दशसहस्राणां डॉलरमूल्यानां स्वास्थ्य-सेवा-गद्दानां सौन्दर्य-कार्यं भवति ? सीसीटीवीद्वारा उजागरितस्य अनन्तरं लिओनिङ्ग् ज़्युयान् सम्पूर्णस्य उद्योगस्य निरीक्षणं कृतवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी वित्तस्य 22 सितम्बरदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विपण्यां जादुई भौतिकचिकित्सा गद्दा अस्ति यस्याः महत् प्रभावं केभ्यः व्यापारिभ्यः अस्ति। मम कुटुम्बस्य निवृत्तिम् उपेक्ष्य अहं गद्दाक्रयणार्थं बहु धनं व्ययितवान् ।

२३ सितम्बर् दिनाङ्के xiuyan manchu स्वायत्तमण्डलस्य मार्केट पर्यवेक्षणप्रशासनब्यूरो, anshan, liaoning, अस्मिन् विषये एकं संक्षिप्तं वृत्तान्तं जारीकृतवान्: 22 सितम्बर् दिनाङ्के सायं सीसीटीवी इत्यस्य "वित्तीयजागृतेः" "स्वास्थ्यगद्दा" इत्यस्य उजागरीकरणानन्तरं, मार्केट् पर्यवेक्षणम् and administration bureau of xiuyan manchu autonomous county immediately एकं अन्वेषणदलं स्थापितं यत् रात्रौ यावत् सम्बद्धानां गद्दाकम्पनीनां समीपं गत्वा अन्वेषणं कर्तुं सम्पूर्णस्य उद्योगस्य व्यापकं निरीक्षणं च कर्तुं शक्नोति। सम्प्रति सम्बद्धौ कम्पनीद्वयं सुधारणार्थं कार्यं त्यक्तवन्तौ, तदनन्तरं अन्वेषणस्य परिणामाः समये एव जनसामान्यं प्रति घोषिताः भविष्यन्ति।

सीसीटीवी वित्तीयप्रतिवेदनानुसारं, संवाददाता तथाकथितस्य "स्वास्थ्यगद्दा" इत्यस्य स्रोतकारखानस्य - होङ्गयिक्सुआन् जेडगद्दाप्रक्रियाकरणकारखानस्य - भ्रमणार्थं "चीनस्य जेडराजधानी" इति नाम्ना प्रसिद्धस्य लिओनिङ्गप्रान्तस्य अन्शाननगरस्य ज़्युयान् काउण्टीम् आगतः। इदं २०१४ तमे वर्षात् जेड्-गद्दा, दूर-अवरक्त-स्वास्थ्य-सेवा-जेड्-गद्दा, जर्मेनियम-गद्दा, टूमलाइन-गद्दा इत्यादीनां उत्पादानाम् उत्पादनं, प्रसंस्करणं, विक्रयणं च कुर्वन् अस्ति यद्यपि कारखानः लघुः अस्ति तथापि अत्र उत्पादानाम् आदेशानां संख्या बहु अस्ति ।

स्रोतः - सीसीटीवी वित्त

संवाददाता दृष्टवान् यत् अत्र उत्पादनस्य परिस्थितयः अतीव सरलाः सन्ति तथाकथित उच्च-प्रौद्योगिकी उत्पादाः व्यापारिभिः विक्रीयन्ते , महत् कार्यात्मकं गद्दा एकत्र सम्बद्धाः सन्ति।

एकदिनात् न्यूनेन समये अस्मिन् कारखाने अतिदीर्घतरङ्गादिविशेषताभिः सह तथाकथितं "उच्चप्रौद्योगिकीयुक्तं गद्दा" परिकल्पितम्, तथा च संवाददातृणां कृते विद्युत्चुम्बकीयकार्यं प्रदर्शयितुं चुम्बकयुक्तस्य पेटीयाः उपयोगः कृतः

स्रोतः - सीसीटीवी वित्त

परन्तु अत्र प्रभारी व्यक्तिः प्रबन्धकः मा सत्यं अवदत् यत् तथाकथिताः विद्युत्चुम्बकीयचुम्बकीयक्षेत्ररेखाः केवलं उच्चस्तरीयाः एव दृश्यन्ते, वस्तुतः तेषां कोऽपि उपयोगः नास्ति तथैव प्रयोगेषु विद्युत्चुम्बकत्वस्य परीक्षणार्थं बल्बस्य उपयोगः भवति । प्रबन्धकः मा पत्रकारैः अवदत् यत् बल्बः पुनः चार्जीयः अस्ति, तस्य तथाकथितविद्युत्चुम्बकीयगद्दा सह किमपि सम्बन्धः नास्ति।

प्रबन्धक मा इत्यस्य मते स्पष्टतया, एतादृशे स्वास्थ्य-सेवा-गद्दायां उच्च-तकनीकी-सामग्री नास्ति तथा च उत्पादन-व्ययः अपि अतीव न्यूनः भवति एते निर्मातारः अपि लघुलाभान् कुर्वन्ति परन्तु शीघ्रं कारोबारं कुर्वन्ति, परन्तु वृद्धेभ्यः विक्रयणं कुर्वतां तेषां व्यापारिणां मूल्यलाभः अस्ति अतीव उच्चं, यत् क्रयमूल्यस्य दशगुणं भवति, विंशतिगुणम्।

जिवान युशी गद्दा इति अन्यः निर्माता भिन्नकार्यैः गद्दानां अनुकूलनं कर्तुं शक्नोति। अत्र प्रभारी व्यक्तिः संवाददातृभ्यः अवदत् यत् तेषां निर्मिताः गद्दाः वस्तुतः गृहोपकरणाः एव सन्ति, तथाकथिताः अल्ट्रासाउण्ड्, चुम्बकचिकित्सा, फोटॉन् सौन्दर्यचिकित्सा च केवलं नौटंकी एव सन्ति, तेषां वास्तविकः प्रभावः नास्ति

एतत् केवलं कतिपयानां शतानां युआन्-मूल्यानां गृहोपकरणम् आसीत्, परन्तु वणिक्-इत्यनेन संकुलं कृत्वा १०,००० तः २०,००० युआन्-मूल्यानां रोगानाम् चिकित्सां कर्तुं शक्नुवन्तं जादु-उपकरणं परिणतम्