समाचारं

घरेलुचिप् उपकरणनिर्माता माइक्रोन् : अमेरिकनकोर तकनीकीकर्मचारिणौ राजीनामा दत्तवन्तौ

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 सितम्बर् दिनाङ्के चीनसूक्ष्मविद्युत् अर्धचालकसाधन (शंघाई) कम्पनी लिमिटेड (अतः परं "चाइना सूक्ष्मविद्युत्" इति उच्यते) उपमहाप्रबन्धकानां मूलतकनीकीकर्मचारिणां च परिवर्तनस्य विषये घोषणां कृतवती

घोषणायाम् उक्तं यत्, “निदेशकमण्डलाय अद्यैव नी तुकियाङ्ग-महोदयेन प्रदत्तानि लिखित-इस्तीफा-रिपोर्ट्-पत्राणि प्राप्तानि सन्ति, येन नी तुकियाङ्ग-महोदयेन व्यक्तिगतकारणात् कम्पनीयाः उपमहाप्रबन्धकस्य, मूल-तकनीकी-कर्मचारिणां च पदात् इस्तीफां दातुं आवेदनं कृतम् .याङ्ग वेई इत्यनेन व्यक्तिगतकारणात् राजीनामा दातुं आवेदनं कृतम्, ततः परं नी तुकियाङ्ग् महोदयः, याङ्ग वेई च अद्यापि कम्पनीयाः मूलतकनीकीकर्मचारिणः रूपेण कार्यं कुर्वतः।”

घोषणायाम् उक्तं यत् नी तुकियाङ्गस्य जन्म १९६२ तमे वर्षे अमेरिकनराष्ट्रीयता, चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् स्नातकोत्तरपदवीं, अमेरिकादेशस्य टेक्सासविश्वविद्यालयात् पीएचडी, पोस्टडॉक्टरेट्-सहकारिणी च अभवत् घोषणायाम् अस्य प्रत्यक्षतया ७६४,३५८ भागाः सन्ति , कम्पनीयाः कुलशेयरपुञ्जस्य कुलम् 0.123% भागं गृह्णाति यांग वेई 1966 तमे वर्षे जन्म प्राप्य, xi'an jiaotong विश्वविद्यालयात् अमेरिकनराष्ट्रीयता, स्नातकोत्तरपदवीः च घोषणायाः अनुसारं, yang wei प्रत्यक्षतया 454,017 भागं धारयति, यस्य लेखान् क कम्पनीयाः कुलशेयरपुञ्जस्य ०.०७३% कुलम् ।

घोषणायाम् उक्तं यत्, "कोर-तकनीकी-कर्मचारिणां एतत् परिवर्तनं सेवा-आविष्कार-आदि-विवादानाम् अन्तर्गतं न भवति, तथा च कम्पनीयाः तकनीकी-लाभेषु मूल-प्रतिस्पर्धासु च प्रमुखः प्रतिकूलः प्रभावः न भविष्यति, न च उत्पाद-अनुसन्धानस्य विकासस्य, विपण्यस्य च प्रगतिम् प्रभावितं करिष्यति" इति विस्तारः" इति ।

चीन माइक्रोसिस्टम्स् इत्यनेन उक्तं यत् कम्पनी मुख्यतया उच्चस्तरीय-अर्धचालक-उपकरणानाम् अनुसन्धानं विकासं च, उत्पादनं विक्रयं च कर्तुं प्रवृत्ता अस्ति, तथा च अर्धचालक-एकीकृत-सर्किट-निर्माणस्य उच्च-स्तरीय-उपकरणानाम्, उन्नत-पैकेजिंग्, एलईडी-उत्पादनस्य, mems-निर्माणस्य च क्षेत्रेषु संलग्नः अस्ति अन्ये च सूक्ष्मप्रक्रियाः।

जनवरी २०२४ तमस्य वर्षस्य अन्ते अमेरिकी रक्षाविभागेन वित्तवर्षस्य २०२१ कृते राष्ट्रियरक्षाप्राधिकरणकानूनस्य धारा १२६०h इत्यस्य अनुसारं चीनीयसैन्यउद्यमसूचौ (cmc सूची) amec इति सूचीकृतम् अगस्तमासस्य १६ दिनाङ्के एमेक्-संस्थायाः घोषणा अभवत् यत् अमेरिकी-रक्षाविभागस्य विरुद्धं मुकदमान् कर्तुं अमेरिकी-न्यायालये औपचारिकरूपेण शिकायतां प्रदत्तवती ।

वित्तीयप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चाइना माइक्रो इत्यस्य परिचालन-आयः ३.४४८ अरब-युआन् आसीत्, यत् सूचीकृत-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे ३६.४६% वृद्धिः अभवत्; वर्षे ४८.४८% न्यूनता अभवत् ।

२३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं मासे चाइना माइक्रो इत्यस्य शेयरमूल्यं १०.४६% न्यूनीकृत्य प्रतिशेयरं ११७.४५ युआन् यावत् अभवत्, वर्तमानविपण्यमूल्यं ७२.९ अरब युआन् अस्ति