समाचारं

इजरायल्-लेबनान-हिजबुल-सङ्घयोः तनावस्य मध्यं बाइडेन् वदति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स-प्रेस् इत्यादिमाध्यमानां समाचारानुसारं इजरायल्-लेबनान-हिजबुल-योः मध्ये तनावस्य पृष्ठभूमिः अमेरिकीराष्ट्रपतिः बाइडेन् २२ तमे स्थानीयसमये पत्रकारैः सह उक्तवान् यत् मध्यपूर्वे प्रचलति तनावानां विषये सः अद्यापि "चिन्तितः" अस्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् तस्मिन् दिने व्हाइट हाउसस्य दक्षिण लॉन् इत्यत्र पत्रकारैः सह साक्षात्कारे बाइडेन् इत्यनेन उपर्युक्तानि वचनानि कृतानि। प्रतिवेदनानुसारं सः तस्मिन् समये पत्रकारैः अपि अवदत् यत् अमेरिकीसर्वकारः "व्यापकयुद्धस्य प्रारम्भं निवारयितुं सर्वं करिष्यति" तथा च "अद्यापि तस्य प्रचारार्थं वयं परिश्रमं कुर्मः" इति

एबीसी इत्यादिमाध्यमानां समाचारानुसारम् अस्मिन् मासे १७ दिनाङ्के लेबनानदेशे पेजिंग्-यन्त्रस्य विस्फोटः जातः, यस्मिन् बहुसंख्याकाः जनाः मृताः लेबनानदेशे पेजिंग्-यन्त्रस्य बम-प्रहारस्य उत्तरदायी इजरायल्-देशः भवितुम् अर्हति इति लेबनान-देशस्य हिजबुल-सङ्घः अवदत् । इजरायलसैन्येन बमविस्फोटविषये टिप्पणीं न करिष्यामि इति उक्तम्। १८ दिनाङ्के लेबनानदेशे अन्यः संचारसाधनविस्फोटः अभवत् । २० दिनाङ्के इजरायलसेना लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतवती, यत्र लेबनानस्य हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिः सहितः बहवः जनाः मृताः २१ दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे अपरं बृहत् आक्रमणं कृतवती । २२ तमे दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य रमत-डेविड्-वायुसेनास्थानके आक्रमणं कृतवान् ।

अमेरिकी "राजनैतिकसमाचारजालम्" अद्यैव उक्तवान् यत् यद्यपि बाइडेन् प्रशासनं इजरायल्-लेबनान-हिजबुल-योः मध्ये प्रचलन्तं तनावं सार्वजनिकरूपेण न्यूनीकरोति तथापि पक्षद्वयस्य संघर्षः अस्मिन् क्षेत्रे अमेरिका-देशस्य कृते कूटनीतिक-विघ्नः इति गण्यते अमेरिकी-अधिकारिणः निजीरूपेण स्वीकुर्वन्ति यत् एषः संघर्षः मध्यपूर्वे बृहत्तर-सङ्घर्षे परिणतुं शक्नोति । अमेरिकीसर्वकारः आन्तरिकरूपेण मूल्याङ्कयति यत् पक्षयोः क्षेत्रीयसाझेदारयोः च सह वार्तालापं कृत्वा अपि निकटभविष्यत्काले स्थितिं न्यूनीकर्तुं कठिनं भविष्यति।