समाचारं

अमेरिकीवायुसेना सम्भाव्यसङ्घर्षाणां निवारणाय भारत-प्रशांतक्षेत्रे सैन्य-अभ्यासानां विस्तारं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रीयरक्षामासिकस्य जालपुटे १७ सितम्बरदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीवायुसेना २०२५ तमे वर्षे "मोबाइल गार्जियन" तथा "बेम्बू ईगल" इति अभ्यासान् एकस्मिन् संयोजयित्वा भारत-प्रशांतक्षेत्रे सम्भाव्यसङ्घर्षाणां उत्तमतया सज्जतां करिष्यति .

सम्प्रति एफ-३५ युद्धविमानानि अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च कृते कार्याणां समन्वयनार्थं महत्त्वपूर्णं कडिं भवन्ति ।

अमेरिकी वायुगतिशीलताकमाण्डेन संचालितः "मोबाइल गार्जियन २३" अभ्यासः गतग्रीष्मकाले भारत-प्रशांतक्षेत्रे आयोजितः अस्मिन् अभ्यासपङ्क्तौ ७० विमानाः, आस्ट्रेलिया, कनाडा, फ्रान्स, जापान, न्यूजीलैण्ड्, द... संयुक्तराज्यं संयुक्तराज्यसंस्था च । अमेरिकीवायुसेनायाः कथनमस्ति यत् एषः अभ्यासः संयुक्तबलस्य अन्तरक्रियाशीलतां प्रदर्शयितुं स्वतन्त्रे मुक्ते च भारत-प्रशांतक्षेत्रे सहकार्यं प्रवर्धयितुं च निर्मितः अस्ति।

सद्यः समाप्तः "bamboo eagle 24-3" अभ्यासः अमेरिकीवायुसेनासञ्चालनकेन्द्रस्य नेतृत्वे २०२४ तमे वर्षे संयुक्तः अभ्यासः अस्ति अभ्यासस्थानेषु कैलिफोर्नियायां पूर्वप्रशान्तवायुक्षेत्रे च बहुस्थानानि सन्ति अमेरिकीवायुसेनायाः प्रेसविज्ञप्तौ उक्तं यत्, अस्य अभ्यासस्य उद्देश्यं "वायुसेनायाः सैन्यक्षमतायाः परीक्षणं, २१ शताब्द्याः आव्हानानां सज्जता च" इति

अमेरिकी-प्रशान्त-वायुसेना-कमाण्डस्य सेनापतिः केविन् श्नाइडरः १७ दिनाङ्के अमेरिकी-वायुसेना-अन्तरिक्ष-सेना-सङ्घस्य विमानन-अन्तरिक्ष-साइबर-सम्मेलने मुख्यभाषणं कृतवान् २०२५, " रसदः, समर्थनं, स्थायित्वं च क्षमताः वयं नियमितरूपेण क्रियमाणैः सर्वैः प्रयत्नैः सह एकत्र आनयन्ति, तान् सर्वान् एकस्मिन् छत्रे स्थापयन्ति च।"

सः अवदत् यत् अयं अभ्यासः पञ्चमपीढीयाः युद्धविमानाः, आईएसआर (गुप्तचरः, निगरानीयः, टोही च), बम्ब-प्रहारकाः, कमाण्ड् एण्ड् कण्ट्रोल्, विमानं, विमान-उत्थापनं, विमान-इन्धन-पूरणं च इत्यादीनां क्षमतां पश्चिम-प्रशान्त-सागरे "शीघ्रेण, स्केल-रूपेण च" प्रदास्यति |.

श्नाइडरः १६ दिनाङ्के पत्रकारैः अवदत् यत् "मोबाइल गार्जियन" इति अभ्यासस्य स्थानान्तरणं प्रशान्त-रङ्गमण्डपे स्थानान्तरणं कृत्वा रसद-समर्थन-समस्याः भविष्यन्ति । "अस्माकं अग्रिमः सोपानः अस्माकं सर्वान् क्षमतान् एकत्र आनेतुं वर्तते" इति सः अवदत् "अतः २०२५ तमे वर्षे अस्य विशालस्य नाट्य-परिमाणस्य अभ्यासस्य कृते अधुना वयं नाट्यगृहे ये लघु-लघु-व्यायामान् कुर्वन्तः आसन् तान् एकत्र आनेतुं गच्छामः। , सर्वेषां कार्याणां आदेशं नियन्त्रणं च प्रदातुं रसद-समर्थन-कार्यक्रमैः सह एकीकृत्य सक्षमं कृत्वा” इति ।

यदा "वयम् एतत् कार्यं बहु कुर्मः" इति श्नाइडरः अवदत्, वायुसेना "एतेषु परिदृश्येषु अभ्यासान् कर्तुं समर्था भविष्यति येषु बहु व्याप्तिः, परिमाणं च भवति, युद्धस्य च बहु तीव्रता च भवति। अहं जानामि यत् वयं गच्छामः to have challenges, and we वयं आव्हानं पूर्णतया पूरयिष्यामः।"

अमेरिकीवायुसेनायाः प्रमुखः डेविड् एल्विन् १६ तमे दिनाङ्के पत्रकारैः उक्तवान् यत् बृहत्तराणि दीर्घतराणि च अभ्यासानि वायुसेनायाः कर्मचारिणः युद्धव्यवस्थां दबावे उत्तमरीत्या स्थापयितुं समर्थाः भविष्यन्ति।

"भवन्तः वास्तवतः व्यवस्थायाः तनावं दातुं न शक्नुवन्ति यावत् भवन्तः एकैकं वा द्वौ वा दिवसौ अधिकं न कुर्वन्ति" इति सः अवदत् "भवन्तः तत् बिट्स् एण्ड् पीस् कृत्वा ज्ञातुं न शक्नुवन्ति यत् भवन्तः सम्पूर्णं कार्यं कर्तुं शक्नुवन्ति वा। अतः आशासे यत् भविष्यस्य परिचालनवातावरणानां अधिकप्रतिनिधित्वेन परिस्थितौ एतेषां विस्तारितानां अभ्यासानां माध्यमेन दीर्घकालीन-अनुभवं प्राप्तुं” इति।

"यावत् भवन्तः पर्याप्तबलेन पर्याप्तेन दीर्घकालं यावत् च व्यायामं न कुर्वन्ति तावत् भवन्तः प्रथमं के भागाः नष्टाः भविष्यन्ति, कुत्र दबावः अधिकः, समीचीनकौशलसमूहाः के सन्ति इति प्रश्नानां उत्तरं दातुं असम्भवाः इति सः अवदत् .