समाचारं

चीन-रूस-देशयोः अस्मिन् सप्ताहे जापानसागरे बहुविषयेषु संयुक्तसैन्य-अभ्यासः आरब्धः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे चीनदेशस्य नौसैनिकनौकाः दृश्यन्ते ये पूर्वं चीन-रूसयोः संयुक्तसैन्य-अभ्यासेषु भागं गृहीतवन्तः

"जननौसेना" wechat आधिकारिक खातेन 21 दिनाङ्के प्रकाशितवार्तानुसारं "उत्तरसंयुक्त-2024" अभ्यासस्य द्वितीयचरणस्य उद्घाटनसमारोहः तस्मिन् एव दिने रूसीसैन्यबन्दरे आयोजितः। चीनीयमिशनसेनापतिः अवदत् यत् "उत्तरसंयुक्त" अभ्यासश्रृङ्खला द्वयोः देशयोः सैन्ययोः च सम्बन्धानां सुदृढीकरणाय विकासाय च, सामरिकपरस्परविश्वासं वर्धयितुं, संयुक्तकार्यक्षमतासु सुधारं च कर्तुं महत्त्वपूर्णं मञ्चं जातम्।

समाचारानुसारं अभ्यासस्य द्वितीयचरणस्य चीन-रूसयोः सहभागिनः सैनिकाः समुद्र-वायु-अनुरक्षणं, चेतावनी-रक्षा, वायु-क्षेपणास्त्र-रक्षा, अग्नि-प्रहारः इत्यादिषु बहुषु विषयेषु केन्द्रीकृत्य संयुक्त-अभ्यासं करिष्यन्ति |. रूसी "इज्वेस्टिया" प्रतिवेदनानुसारं अभ्यासे भागं गृह्णन्ती चीनीयसमुद्रीसेना मार्गदर्शितक्षेपणास्त्रविध्वंसकाः शीनिङ्ग्, वुक्सी च, मार्गदर्शितक्षेपणास्त्रफ्रीगेट् लिन्यी, व्यापकं आपूर्तिजहाजं ताइहू, वाहक-आधारितानि हेलिकॉप्टराणि च सन्ति

रूसीप्रशान्तबेडायाः प्रेसकार्यालयेन उक्तं यत् योजनानुसारं सहभागिनः सैनिकाः एकसप्ताहस्य अन्तः जापानसागरस्य जले अभ्यासं करिष्यन्ति यत् वायु, जलं, जलान्तरं च वातावरणात् शत्रुणां सशर्तं आक्रमणं कथं प्रतिहन्तुं शक्यते, कथं संयुक्त-कौशलं कर्तुं, रक्षणं विना कथं कार्यं कर्तव्यम् इति च । रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् रूसीप्रशान्तबेडायाः बृहत् पनडुब्बीविरोधीजहाजाः "एडमिरल् पन्टेलेयेव्" तथा "एडमिरल् ट्रिबट्स्", लघु पनडुब्बीविरोधीजहाजाः एमपीके-८२ तथा एमपीके-१०७, लघुक्षेपणास्त्रजहाजाः "टॉर्नाडो" च अस्मिन् अभ्यासे भागं गृहीतवन्तः .

अस्य मासस्य मध्ये चीनदेशः रूसदेशश्च "उत्तरसंयुक्त-२०२४" इति अभ्यासस्य प्रथमचरणं कृतवन्तौ । चीनीयमाध्यमानां समाचाराः दर्शयन्ति यत् १५ सेप्टेम्बर्-मासस्य अपराह्णे अवरोहण-सङ्घटनस्य संयुक्त-परिचालन-अभ्यासेन वास्तविक-सैन्य-अभ्यासस्य प्रथमचरणस्य समाप्तिः अभवत् प्रतिवेदनानुसारं विगतदिनेषु चीन-रूसयोः नौसैनिक-वायुसेनाभिः गठनवायुरक्षा, संयुक्त-पनडुब्बी-विरोधी, लंगर-रक्षा इत्यादीनि बहुविध-अभ्यास-कार्यं लाल-नील-सङ्घर्षेण, वैकल्पिक-कमाण्ड-प्रकारेण च सफलतया सम्पन्नम् अस्ति , उभयपक्षस्य सामरिककमाण्डसमन्वयस्य संयुक्तकार्यक्षमतायाः च पूर्णतया परीक्षणम्। आरआईए नोवोस्टी इत्यस्य अनुसारं चीनदेशस्य एकं जहाजं १८ सितम्बर् दिनाङ्के व्लादिवोस्टोक्-नगरम् आगतं । रूसीप्रशान्तबेडानां मुख्याधारे वसन्तः चीनदेशस्य अधिकारिणः सैनिकाः च क्रीडासु, सांस्कृतिकक्रियासु च भागं गृहीतवन्तः ।

पूर्वं चीनस्य राष्ट्ररक्षामन्त्रालयेन ९ दिनाङ्के घोषितं यत् रूसीसैन्यं जापानसागरस्य समुद्रस्य च प्रासंगिकसमुद्रे वायुक्षेत्रे च आयोजिते चीनस्य "उत्तरसंयुक्त-२०२४" अभ्यासे भागं ग्रहीतुं नौसैनिकं वायुसेनाञ्च प्रेषयिष्यति अस्मिन् मासे ओखोत्स्कस्य। तदतिरिक्तं चीन-रूसी-नौसैनिक-बेडाः द्वयोः पक्षयोः पञ्चमस्य संयुक्तसमुद्रीगस्त्यस्य आयोजनार्थं प्रशान्तसागरस्य प्रासंगिकजलस्थानेषु गमिष्यन्ति, चीनदेशः च रूसीसैन्यस्य "दयाङ्ग-२०२४" इति सामरिक-अभ्यासे अपि भागं गृह्णीयात्

२०२३ तमस्य वर्षस्य जुलैमासस्य अन्ते जनमुक्तिसेनायाः उत्तरनाट्यकमाण्ड् इत्यनेन जापानस्य मध्यसागरे "उत्तरसंयुक्त-२०२३" इति अभ्यासस्य आयोजनं कृतम् । "जननौसेना" 21 तमे दिनाङ्के चीनीयमिशनसेनापतिना उद्धृत्य अवदत् यत् गतवर्षात् "उत्तरसंयुक्त" अभ्यासश्रृङ्खलायाः स्तरः निरन्तरं सुधरितः अस्ति, व्यायामतन्त्रं अधिकाधिकं परिपक्वं जातम्, संगठनात्मकप्रक्रिया अधिकाधिकं जातम् मानकीकृतं, तथा च स्थितिसेटिंग्स् वास्तविकयुद्धस्य समीपे एव भवन्ति । रूसस्य उपग्रहसमाचारसंस्थायाः रूसीविदेशमन्त्री लाव्रोवस्य उद्धृत्य उक्तं यत् रूसस्य चीनस्य च सैन्यगठबन्धनस्य आवश्यकता नास्ति यतोहि फलप्रदं द्विपक्षीयसैन्यसहकार्यं निरन्तरं वर्तते। सः अवदत् यत् एते सहकाराः नाटो इत्यादिभ्यः सैन्यसङ्घटनेभ्यः भिन्नाः प्रकृतयः सन्ति।