समाचारं

ज़ेलेन्स्की अमेरिकादेशं गत्वा बाइडेन् इत्यस्य गृहनगरं गत्वा तोपगोलकारखानस्य दर्शनार्थं गच्छति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्स् इत्यादिमाध्यमानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २२ तमे स्थानीयसमये पेन्सिल्वेनिया-नगरम् आगत्य अमेरिका-देशस्य भ्रमणं आरब्धवान् सः तस्मिन् दिने पेन्सिल्वेनिया-राज्यस्य स्क्रैण्टन्-नगरं गत्वा १५५ मि.मी.

ज़ेलेन्स्की पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरस्य तोप-गोलकारखानस्य भ्रमणं करोति

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् पेन्सिल्वेनिया-राज्यस्य स्क्रैण्टन्-नगरं अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य गृहनगरम् अस्ति, ज़ेलेन्स्की-इत्यनेन च २२ दिनाङ्के स्क्रैण्टन्-नगरस्य एकं कारखानं गतं यत्र तोप-गोलाकाराः उत्पाद्यन्ते समाचारानुसारं तस्मिन् दिने ज़ेलेन्स्की इत्यनेन सामाजिकमञ्चे x इत्यत्र प्रकाशितं यत् युक्रेनदेशस्य सहायतां कर्तुं कारखाने १५५ मि.मी.

तदतिरिक्तं ज़ेलेन्स्की इत्यनेन अपि पोस्ट् मध्ये उपर्युक्तानां कारखानानां सर्वेषां कर्मचारिणां प्रति कृतज्ञतां प्रकटितवती यत् सः "एतेन एव अमेरिकादेशस्य भ्रमणं आरब्धवान्" इति "युक्रेन, अमेरिका, सर्वेषु भागीदारदेशेषु ये जनाः जीवनस्य रक्षणार्थं अथकं कार्यं कुर्वन्ति तेषां धन्यवादः" इति सः अपि अवदत् ।

अस्मिन् मासे प्रारम्भे ज़ेलेन्स्की इत्यनेन अमेरिकासहिताः प्रासंगिकदेशाः युक्रेनदेशाय सैन्यसहायतां दातुं विलम्बं न कुर्वन्तु इति आह्वानं कृत्वा एकं वीडियोभाषणं प्रकाशितम्। "अस्माभिः कृताः सम्झौताः देशाः विशेषतः अमेरिका इत्यादयः देशाः यथार्थतया शीघ्रं च कार्यान्विताः भवेयुः इति महत्त्वपूर्णम् अस्ति।" अग्रपङ्क्तौ नकारात्मकः प्रभावः, तथा च प्रत्येकं समये (सैन्यसहायता) यथार्थतया शीघ्रं शीघ्रं च प्रदत्ता भवति तदा सकारात्मकः प्रभावः भवति।"

युक्रेनस्य "कीव-स्वतन्त्र"-माध्यमेन १५ तमे दिनाङ्के उक्तं यत् युक्रेन-देशः पाश्चात्य-साझेदारानाम् उपरि निर्भरतां न्यूनीकर्तुं दीर्घकालं यावत् घरेलु-गोलाबारूद-उत्पादनं वर्धयितुं प्रयतते समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः अलेक्जेण्डर् कामिशिन् मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् युक्रेनदेशेन स्वस्य १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्।

रूसस्य विदेशमन्त्री लावरोवः

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः ततः परं अमेरिकादेशेन युक्रेनदेशाय शस्त्रप्रदानम् इत्यादीनि अनेकानि उपायानि कृतानि, येन रूसदेशे असन्तुष्टिः उत्पन्ना अस्मिन् मासे चतुर्थे दिनाङ्के आरआइए नोवोस्टी इत्यादिभिः रूसीमाध्यमैः प्राप्तानां समाचारानुसारं रूसीविदेशमन्त्री लाव्रोवः रूसी संवाददातृणा साक्षात्कारं कृतवान्, ततः सः अमेरिकादेशः युक्रेनदेशाय शस्त्राणि प्रदातुं प्रवृत्तः इति विषये पृष्टः रूसस्य रक्तरेखानां मजा।

अधुना रूसदेशे युक्रेन-सेनायाः आक्रमणस्य सन्दर्भे पाश्चात्त्यदेशाः युक्रेन-सेनायाः तेषां प्रदत्तानां शस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति विषये ध्यानं स्थापितं अस्ति आरआईए नोवोस्टी इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे १२ दिनाङ्के उक्तवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत्... "रूसदेशेन सह युद्धस्य अर्थः भविष्यति" रूसः तदनुसारं कार्यं करिष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे नाटो-संस्थायाः प्रतिबन्धान् उत्थापयितुं अद्यावधि एतत् पुटिन्-महोदयस्य “सशक्ततमं वचनम्” अस्ति पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।