समाचारं

इक्वाडोरदेशे ६१ वर्षेषु सर्वाधिकं अनावृष्टिः भवति, येन देशे सर्वत्र विद्युत्विच्छेदः व्यापकः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, बीजिंग, सितम्बर् २३, क्विटो समाचारः : इक्वाडोरस्य राष्ट्रपतिभवनेन २१ तमे स्थानीयसमये घोषितं यत् देशे ६१ वर्षेषु सर्वाधिकं दुष्टं अनावृष्टिः भवति, १२ प्रान्ताः २२ दिनाङ्कात् आरभ्य अतिरिक्तविद्युत्प्रतिबन्धान् कार्यान्विष्यन्ति।
इक्वाडोरस्य राष्ट्रपतिभवनस्य वक्तव्ये उक्तं यत् मूलतः २३ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं राष्ट्रव्यापिरूपेण अष्टघण्टापर्यन्तं विद्युत्विच्छेदः कार्यान्वितुं योजना आसीत् तथापि २१ दिनाङ्कपर्यन्तं प्रत्येकस्मिन् प्रान्ते स्थितेः तकनीकीमूल्यांकनं कृत्वा इक्वाडोरसर्वकारेण निर्णयः कृतः २२ दिनाङ्के प्रातः ८ वादनतः प्रातः २२ वादनपर्यन्तं विद्युत्विच्छेदं कार्यान्वितुं सायं ५ वादने "जलसंसाधनानाम् रक्षणार्थं" १२ प्रान्तेषु अतिरिक्तविद्युत्प्रतिबन्धाः कार्यान्विताः। इक्वाडोर-सर्वकारः तदनन्तरं मूल्याङ्कनानन्तरं आवश्यकानि अतिरिक्तानि उपायानि घोषयिष्यति।
वक्तव्ये उक्तं यत् इक्वाडोरदेशः ६१ वर्षेषु सर्वाधिकं दुर्गन्धं प्राप्नोति, यत् ७१ दिवसान् यावत् चलति, गतमासे सहस्राणि अग्नयः प्रज्वलिताः।
एएफपी-अनुसारं इक्वाडोर-देशस्य जलविद्युत्केन्द्राणि देशस्य विद्युत्-आवश्यकतानां ७०% भागं पूरयन्ति, एतेषु जलाशयेषु जलस्तरः अपि महत्त्वपूर्णमूल्येषु न्यूनीकृतः अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया